ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {522-524} Tena samayenāti taduttarisikkhāpadaṃ. Tattha abhihaṭṭhunti
abhīti upasaggo. Haritunti attho. Gaṇhitunti vuttaṃ hoti.
Pavāreyyāti icchāpeyya icchaṃ ruciṃ uppādeyya vadeyya
nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ taṃ
ākāraṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti evamassa
padabhājanaṃ vuttaṃ. Athavā yathā nekkhammaṃ daṭṭhukhematoti ettha
disvāti attho evamidhāpi abhihaṭṭhuṃ pavāreyyāti abhiharitvā
pavāreyyāti attho. Tattha kāyābhihāro vā vācābhihāro vāti
duvidho abhihāro. Kāyena vā vatthāni abhiharitvā pādamūle
ṭhapetvā yattakaṃ icchasi tattakaṃ gaṇhāhīti vadanto pavāreyya.
Vācāya vā amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ yattakaṃ icchasi
Tattakaṃ gaṇhāhīti vadanto pavāreyya. Tadubhayaṃ hi ekajjhaṃ katvā
abhihaṭṭhuṃ pavāreyyāti vuttaṃ. Santaruttaraparamanti saantaraṃ uttaraṃ
paramaṃ assa cīvarassāti santaruttaraparamaṃ. Nivāsanena saddhiṃ
pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ
sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ na ito
paranti attho. Yasmā pana acchinnasabbacīvarena ticīvarikeneva
bhikkhunā evaṃ paṭipajjitabbaṃ aññena aññathāpi tasmā taṃ
vibhāgaṃ dassetuṃ sace tīṇi naṭṭhāni hontīti ādinā nayena
tassa padabhājanaṃ vuttaṃ. Tatrāyaṃ vinicchayo. Yassa tīṇi
naṭṭhāni tena dve sāditabbāni. Ekaṃ nivāsetvā ekaṃ
pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati. Yassa dve
naṭṭhāni tena ekaṃ sāditabbaṃ. Sace pakatiyāva santaruttarena
carati dve sāditabbāni. Evaṃ ekaṃ sādiyanteneva samo
bhavissati. Ekaṃ naṭṭhaṃ na sāditabbaṃ. Yassa tīsu ekaṃ naṭṭhaṃ
na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ ekaṃ sāditabbaṃ.
Yassa pana ekaṃyeva hoti tañca naṭṭhaṃ dve sāditabbāni.
Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni. Catūsu
naṭṭhesu ekaṃ sāditabbaṃ. Tīsu naṭṭhesu kiñci na sāditabbaṃ.
Ko pana vādo dvīsu vā ekasmiṃ vā. Yenakenaci hi
santaruttaraparamatāya ṭhātabbaṃ tato uttariṃ na labbhatīti idamettha
lakkhaṇaṃ. {526} Sesakaṃ āharissāmīti dve cīvarāni katvā sesakaṃ puna
Āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena
denti. Ñātakānanti ādīsu ñātakānaṃ dentānaṃ sādiyantassa
pavāritānaṃ dentānaṃ sādiyantassa attano dhanena sādiyantassa
anāpattīti attho. Aṭṭhakathāsu pana ñātakapavāritaṭṭhāne
pakatiyāva bahuṃpi vaṭṭati acchinnakāraṇā pamāṇameva vaṭṭatīti
vuttaṃ. Taṃ pāliyā na sameti. Yasmā panidaṃ sikkhāpadaṃ
aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ tasmā idha
aññassatthāyāti na vuttaṃ. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
               Taduttarisikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 197-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4142              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4142              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1254              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=995              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]