ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {527} Tena samayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ
so upaṭṭhākoti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo so mama
upaṭṭhākoti ayamettha attho. Apimayyā evaṃ hotīti api
me ayyā evaṃ hoti. Api meyyā evaṃ hotītipi pāṭho.
     {528-529} Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha.
Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti taṃ tassatthāya upakkhaṭaṃ
nāma hoti tasmāssa padabhājane bhikkhussatthāyāti vuttaṃ.
Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā. Yaṃ hi bhikkhuṃ
uddissa upakkhaṭaṃ taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ
hoti. Tena vuttaṃ bhikkhuṃ ārammaṇaṃ karitvāti. Paccayopi hi
Labhati māro ārammaṇanti ādīsu ārammaṇanti āgato. Idāni
uddissāti ettha yo kattā tassa ākāradassanatthaṃ bhikkhuṃ
acchādetukāmoti vuttaṃ. Bhikkhuṃ acchādetukāmena hi tena taṃ
uddissa upakkhaṭaṃ na aññena kāraṇena. Iti so acchādetukāmo
hoti. Tena vuttaṃ bhikkhuṃ acchādetukāmoti. Aññātakassa
gahapatissa vāti aññātakagahapatinā vāti attho. Karaṇatthe
hi idaṃ sāmivacanaṃ. Padabhājane pana byañjanaṃ avicāretvā
atthamattameva dassetuṃ aññātako nāma .pe. Gahapati nāmāti ādi
vuttaṃ. Cīvaracetāpananti cīvaramūlaṃ. Taṃ pana yasmā hiraññādīsu
aññataraṃ hoti tasmā padabhājane hiraññaṃ vāti ādi vuttaṃ.
Upakkhaṭaṃ hotīti sajjitaṃ hoti saṃharitvā ṭhapitaṃ. Yasmā pana
hiraññaṃ vāti ādinā vacanenassa upakkhaṭabhāvo dassito hoti
tasmā upakkhaṭaṃ nāmāti padaṃ uddharitvā visuṃ padabhājanaṃ na
vuttaṃ. Imināti upakkhaṭaṃ sandhāyāha. Tenevassa padabhājane
paccupaṭṭhitenāti vuttaṃ. Yañhi upakkhaṭaṃ saṃharitvā ṭhapitaṃ taṃ
paccupaṭṭhitaṃ hotīti. Acchādessāmīti vohāravacanametaṃ.
Itthannāmassa bhikkhuno dassāmīti ayaṃ panettha attho. Tenevassa
padabhājanepi dassāmīti vuttaṃ. Tatra ce so bhikkhūti yatra so
gahapati vā gahapatānī vā tatra so bhikkhu pubbe appavārito
upasaṅkamitvā cīvare vikappaṃ āpajjeyya ce iti ayamettha
padasambandho. Tattha upasaṅkamitvāti imassa gantvāti imināva
Atthe siddhe pacuravohāravasena gharanti vuttaṃ. Yatra pana so
dāyako tatra gantvāti ayamettha attho. Tasmā punapi vuttaṃ
yattha katthaci upasaṅkamitvāti. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ
adhikavidhānaṃ āpajjeyya. Padabhājane pana yena kāraṇena
vikappaṃ āpanno hoti tameva dassetuṃ āyataṃ vāti ādi vuttaṃ.
Sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ
uddisati. Āyasmāti paraṃ ālapati āmanteti. Yasmā pana
adaṃ sabbaṃ byañjanamattameva uttānatthameva tasmāssa pdabhājane
attho na vutto. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ
visiṭṭhakāmataṃ cittena gahetvā. Tassa āpajjeyya ce iti iminā
sambandho. Yasmā pana yo kalyāṇakamyataṃ upādāya āpajjati
so sādhutthiko mahagghatthiko hoti tasmāssa padabhājane byañjanaṃ
pahāya adhippetatthameva dassetuṃ tadeva vacanaṃ vuttaṃ. Yasmā
pana na imassa āpajjanamatteneva āpatti sīsaṃ eti tasmā tassa
vacanenāti ādi vuttaṃ. {531} Anāpatti ñātakānanti ādīsu ñātakānaṃ
cīvare vikappaṃ āpajjantassa anāpattīti evamattho daṭṭhabbo.
Mahagghaṃ cetāpetukāmassa appagghaṃ cetāpetīti gahapatissa
vīsatiagghanakaṃ cīvaraṃ cetāpetukāmassa alaṃ mayhaṃ etena dasagghanakaṃ vā
aṭṭhagghanakaṃ vā dehīti vadato anāpattīti. Appagghanti idaṃ ca
atirekanivāraṇatthameva vuttaṃ. Samakepi pana anāpatti. Tañca kho
agghavaseneva na pamāṇavasena. Agghavaḍḍhanakañhīdaṃ sikkhāpadaṃ
Tasmā yo vīsatiagghanakaṃ antaravāsakaṃ cetāpetukāmo taṃ ettakameva
agghanakaṃ cīvaraṃ dehīti vattuṃpi vaṭṭati. Sesaṃ uttānatthameva.
Samuṭṭhānādīnipi taduttarisikkhāpadasadisānevāti.
              Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 199-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1024              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1024              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]