ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {571} Tena samayenāti eḷakalomasikkhāpadaṃ. Tattha upphaṇḍesunti
kittakena te bhante kītānīti ādīni vadantā avahasiṃsu. Ṭhitakova
Āsumbhīti yathā manussā araññato mahantaṃ dārubhāraṃ ānetvā
kilantā ṭhitakāva pātenti evaṃ pātesīti attho. {572} Sahatthāti
sahatthena. Attanā haritabbānīti vuttaṃ hoti. Bahitiyojanaṃ
pātetīti tiyojanato bahi pāteti. Anantarāyena patanake hatthato
muttamatte lomagaṇanāya nissaggiyāni pācittiyāni. Sace
bahitiyojane rukkhe vā thambhe vā paṭihaññitvā puna abbhantare
patanti anāpatti. Bhūmiyaṃ patitvā ṭhatvā vaṭṭamānā
eḷakalomabhaṇḍikā puna anto pavisanti āpattiyeva. Anto ṭhatvā
hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā
vā vaṭṭamānā bhaṇḍikā gacchanti āpattiyeva. Añño harissatīti
ṭhapeti tena haritepi āpattiyeva. Suddhacittena ṭhapitaṃ vāto
vā añño vā attano dhammatāya bahi pāteti āpattiyeva
saussāhattā acittakattā ca sikkhāpadassa. Kurundiyādīsu pana
ettha anāpatti vuttā. Sā anāpattipāliyā na sameti.
Ubhatobhaṇḍikaṃ ekābaddhaṃ katvā ekabhaṇḍikaṃ antosīmāyaṃ ekaṃ bahisīmāyaṃ
karonto ṭhapeti rakkhati tāva. Ekābaddhe kājepi eseva nayo.
Yadi pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti na rakkhati.
Ekābaddhepi parivattetvā ṭhapite āpattiyeva. Aññassa yāne
vāti ettha gacchante yāne vā hatthipiṭṭhiyādīsu vā sāmikassa
ajānantasseva harissatīti ṭhapeti tasmiṃ tiyojanaṃ atikkante
āpattiyeva. Agacchantepi eseva nayo. Sace pana agacchante
Yāne vā hatthipiṭṭhiyādīsu vā ṭhapetvā abhiruhitvā sāreti heṭṭhā
vā gacchanto codeti pakkosanto vā anubandhāpeti aññaṃ
harāpetīti vacanato anāpatti. Kurundiyādīsu pana āpattīti vuttaṃ.
Taṃ aññaṃ harāpetīti iminā na sameti. Adinnādāne pana
suṅkaghāṭe āpatti hoti. Yā hi tattha āpatti sā idha
anāpatti yā idha āpatti sā tattha anāpatti. Taṃ ṭhānaṃ
patvā aññāvihito vā corādīhi vā upaddūto gacchati
āpattiyeva. Sabbattha lomagaṇanāya āpattiparicchedo veditabbo.
     {575} Tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratīti yattha gato
tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ
aññattha gacchati tatopi aññatthāti evaṃ yojanasataṃpi harantassa
anāpatti. Acchinnaṃ paṭilabhitvāti taṃ corā acchinditvā
niratthakabhāvaṃ ñatvā paṭidenti taṃ harantassa anāpatti. Nissaṭṭhaṃ
paṭilabhitvāti vinayakammakataṃ paṭilabhitvāti attho. Katabhaṇḍanti
katabhaṇḍakaṃ kambalakojavasanthatādiṃ yaṅkiñci antamaso suttakena
bandhamattaṃpi. Yo pana tanukapattatthavikantare vā āyogaaṃsabandhaka-
kāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāya
vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā
gacchati āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ
katabhaṇḍaṭṭhāne tiṭṭhati. Veṇiṃ katvā harati idaṃ nidhānamukhannāma
āpattiyeva. Sesaṃ uttānatthameva.
Samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma kāyato ca
kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Eḷakalomasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 221-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4657              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4657              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1634              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]