ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {582} Tena samayenāti rūpiyasikkhāpadaṃ. Tattha paṭiviṃsoti
koṭṭhāso. {583-584} Jātarūparajatanti ettha jātarūpanti suvaṇṇassa nāmaṃ.
Taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti tasmā satthuvaṇṇo
vuccatīti padabhājane vuttaṃ. Tassattho yo satthu vaṇṇo
lohaviseso idaṃ jātarūpaṃ nāmāti. Rajataṃ pana saṅkho silā
pavāḷaṃ rajataṃ jātarūpanti ādīsu rūpiyaṃ vuttaṃ. Idha pana yaṅkiñci
vohāragāmanīyaṃ kahāpaṇādi adhippetaṃ. Tenevassa padabhājane kahāpaṇo
lohamāsakoti ādi vuttaṃ. Tattha kahāpaṇoti sovaṇṇamayo vā
rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi
katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā
antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsakoti
lākhāya vā niyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. Ye
vohāraṃ gacchantīti iminā pana padena yo yo yattha yattha janapade

--------------------------------------------------------------------------------------------- page225.

Yadā yadā vohāraṃ gacchati antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito. Iccetaṃ sabbaṃpi rajataṃ jātarūpaṃ jātarūpamāsako vuttappabhedo sabbopi rajatamāsakoti catubbidhaṃ nissaggiyavatthu hoti. Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitako masāragallaṃ sattadhaññāni dāsī dāsā khettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappinavanītatelamadhuphāṇitādibhesajjañca idaṃ kappiyavatthu. Tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyādīnaṃ vā atthāya sampaṭicchituṃ na vaṭṭati. Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti. Sesānaṃ atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesaṃpi atthāya sampaṭicchato dukkaṭameva kappiyavatthumhi anāpatti. Sabbampi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiyaṃ. Uggaṇheyyāti gaṇheyya. Yasmā pana paṭiggaṇhanto āpattiṃ āpajjati tenassa padabhājane sayaṃ gaṇhāti nissaggiyaṃ pācittiyanti vuttaṃ. Esa nayo sesapadesupi. Tattha jātarūparajatabhaṇḍesu kahāpaṇamāsakesu ca ekaṃ gaṇhato vā gaṇhāpayato vā ekā āpatti. Sahassañcepi ekato gaṇhāti gaṇhāpeti vatthugaṇanāya āpattiyo. Mahāpaccariyaṃ pana kurundiyañca sithilabandhāya thavikāya sithilapūrite vā bhājane rūpagaṇanāya āpatti. Ghanabandhe pana ghanapūrite vā ekāva āpattīti vuttaṃ.

--------------------------------------------------------------------------------------------- page226.

Upanikkhittasādiyane pana idaṃ ayyassa hotūti vutte sacepi cittena sādiyati gaṇhitukāmo hoti kāyena vā vācāya vā nayidaṃ kappatīti paṭikkhipati anāpatti. Kāyavācāhi vā apaṭikkhipitvāpi suddhacitto hutvā nayidaṃ amhākaṃ kappatīti na sādiyati anāpattiyeva. Tīsu dvāresu hi yenakenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace pana kāyavācāhi apaṭikkhipitvā cittena adhivāseti kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre vacīdvāre ca āpattiṃ āpajjati. Manodvāre pana āpatti nāma natthi. Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti tuyhidaṃ hotūti. Bhikkhu nayidaṃ kappatīti paṭikkhipati. Upāsako pariccattaṃ mayā tumhākanti gato. Añño tattha āgantvā pucchati kiṃ bhante idanti. Yaṃ tena ca attanā ca vuttaṃ taṃ ācikkhitabbaṃ. So ce vadati gopayissāmi bhante guttaṭṭhānaṃ dassethāti sattabhūmikaṃpi pāsādaṃ abhiruhitvā idaṃ guttaṭṭhānanti ācikkhitabbaṃ. Idha nikkhipāhīti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti. Dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati idaṃ gaṇhissatha bhanteti vutte upāsaka atthi amhākaṃ iminā attho vatthu ca evarūpannāma saṃvijjati kappiyakārako natthīti vattabbaṃ. Sace so vadati ahaṃ kappiyakārako bhavissāmi dvāraṃ vivaritvā dethāti dvāraṃ vivaritvā imasmiṃ okāse ṭhapitanti vattabbaṃ.

--------------------------------------------------------------------------------------------- page227.

Idaṃ gaṇhāti ca na vattabbaṃ. Evaṃpi kappiyañca akappiyañca nissāya ṭhitameva hoti. So ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti vaṭṭati. Sace adhikaṃ gaṇhāti na mayaṃ tava bhaṇḍaṃ gaṇhāma nikkhipāhīti vattabbo. Saṅghamajjhe nissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ tasmā nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vāti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ tasmā upāyena paribhogadassanatthaṃ saṅghamajjhe nissajjitabbanti vuttaṃ. Kappiyaṃ ācikkhitabbaṃ sappi vāti pabbajitānaṃ sappi vā telaṃ vā vaṭṭati upāsakāti evaṃ ācikkhitabbaṃ. Rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbanti sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyapaṭiggāhakena bhāgo na gahetabbo. Aññesaṃ bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgaṃpi paṭilabhitvā paribhuñjituṃ na vaṭṭati. Antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato galitaṃ vā tiracchānapariggahitaṃpi paṃsukūlaṃpi na vaṭṭatiyeva. Tato āhaṭena phāṇitena senāsanadhūpanaṃpi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā dīpālokena nipajjituṃ kasiṇaparikammaṃpi kātuṃ potthakaṃpi vācetuṃ na vaṭṭati. Tato telamadhuphāṇitādīhi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti uposathāgāraṃ vā bhojanasālaṃ vā karonti paribhuñjituṃ na vaṭṭati. Chāyāpi

--------------------------------------------------------------------------------------------- page228.

Gehaparicchedena ṭhitā na vaṭṭati. Paricchedātikkantā āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi nāvāyapi uḷumpenapi gantuṃ na vaṭṭati. Tena vatthunā khanāpitāya pokkharaṇiyā ubbhitodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati. Anto udake pana asati aññaṃ āgantukaudakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati. Kītāya yena udakena saddhiṃ kītā taṃ āgantukaṃpi na vaṭṭati. Taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījaṃpi akappiyaṃ neva bhūmiṃ na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kīṇitvā aññāni bījāni ropitāni phalaṃ paribhuñjituṃ vaṭṭati. Atha bījāni kīṇitvā kappiyabhūmiyaṃ ropitāni phalaṃ na vaṭṭati. Bhūmiyaṃ nisīdituṃ vā nipajjituṃ vā vaṭṭati. Sace so chaḍḍetīti yattha katthaci khipati. Athāpi na chaḍḍeti sayaṃ vā gahetvā gacchati na vāretabbo. No ce chaḍḍetīti atha neva gahetvā gacchati na chaḍḍeti kiṃ mayhaṃ iminā byāpārenāti yena kāmaṃ pakkamati tato yathāvuttalakkhaṇo rūpiyachaḍḍako sammannitabbo. Yo na chandāgatinti ādīsu lobhavasena taṃ vatthuṃ attano vā karonto attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati. Dosavasena nevāyaṃ mātikaṃ jānāti na vinayanti paraṃ apasādento dosāgatiṃ nāma gacchati. Mohavasena muṭṭhappamuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ

--------------------------------------------------------------------------------------------- page229.

Nāma gacchati. Rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto bhayāgatiṃ nāma gacchati. Evaṃ akaronto na chandāgatiṃ gacchati .pe. Na bhayāgatiṃ gacchatīti veditabbo. {585} Animittaṃ katvāti nimittaṃ akatvā. Akkhīni nimmiletvā nadiyā vā papāte vā vanagahane vā gūthakaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti attho. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na vaṭṭati evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vā uppannapaccayā neva tassa na aññassa vaṭṭanti. Dhammena samena uppannāpi apaccavekkhitvā paribhuñjituṃ na vaṭṭanti. Cattāro hi paribhogā 1- theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Tasmā cīvaraṃ paribhoge paribhoge paccavekkhitabbaṃ piṇḍapāto ālope ālope. Tathā asakkontena purebhattapacchābhattapurimayāmamajjhimayāmapacchimayāmesu. Sacassa apaccavekkhatova aruṇo uggacchati iṇaparibhogaṭṭhāne tiṭṭhati. Senāsanaṃpi paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati. Evaṃ santepi paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti. @Footnote: 1. cattāro hi paribhogāti ādīni padāni visuddhimaggassa sīlaniddese paññāyanti.

--------------------------------------------------------------------------------------------- page230.

Paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Catubbidhā hi suddhi desanāsuddhi saṃvarasuddhi pariyiṭṭhisuddhi paccavekkhaṇasuddhīti. Tattha desanāsuddhi nāma pāṭimokkhasaṃvarasīlaṃ. Taṃ hi desanāya sujjhanato desanāsuddhīti vuccati. Saṃvarasuddhi nāma indriyasaṃvarasīlaṃ. Taṃ hi na puna evaṃ karissāmīti cittādhiṭṭhānasaṃvareneva sujjhanato saṃvarasuddhīti vuccati. Pariyiṭṭhisuddhi nāma ājīvaparisuddhasīlaṃ. Taṃ hi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāyayeva suddhattā pariyiṭṭhisuddhīti vuccati. Paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ. Taṃ hi paṭisaṅkhā yoniso cīvaraṃ paṭisevatīti ādinā nayena vuttena paccavekkhaṇena sujjhanato paccavekkhaṇasuddhīti vuccati. Tena vuttaṃ paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattīti. Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma. Te hi bhagavato puttā tasmā pitu santakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti gihīnaṃ paccaye paribhuñjantīti. Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti tasmā te bhagavato paccaye paribhuñjantīti veditabbaṃ. Dhammadāyādasuttañcettha 1- sādhakaṃ. Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma. Te hi taṇhādāsabyaṃ atītattā sāmino hutvā paribhuñjanti. Imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesaṃpi vaṭṭati. Iṇaparibhogo na vaṭṭati. Theyyaparibhoge @Footnote: 1. Ma. mū. 12/21.

--------------------------------------------------------------------------------------------- page231.

Kathāyeva natthi. Aparepi cattāro paribhogā lajjiparibhogo alajjiparibhogo dhammiyaparibhogo adhammiyaparibhogoti. Tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati. Āpattiyā na kāretabbo. Lajjino alajjinā saddhiṃ yāva na jānāti tāva vaṭṭati. Ādito paṭṭhāya hi alajjī nāma natthi. Tasmā yadāssa alajjibhāvaṃ jānāti tadā vattabbo tumhe kāyadvāre ca vacīdvāre ca vītikkamaṃ karotha taṃ apaṭirūpaṃ mā evaṃ akaritthāti. Sace anādayitvā karotiyeva yadi tena saddhiṃ paribhogaṃ karoti sopi alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti sopi nivāretabbo. Sace na oramati ayaṃpi alajjīyeva hoti. Evaṃ ekopi alajjī alajjisataṃpi karoti. Alajjino pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapāṭiyaṃ bhojanasadiso. Dhammiyādhammiyaparibhogo paccayavaseneva veditabbo. Tattha sace puggalopi alajjī piṇḍapātopi adhammiyo ubho jegucchā. Puggalo alajjī piṇḍapāto dhammiyo puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana dussīlo saṅghato uddesabhattādīni labhitvā saṅghasseva deti etāni yathādānameva gatattā vaṭṭantīti vuttaṃ. Puggalo lajjī piṇḍapāto adhammiyo piṇḍapāto jiguccho na gahetabbo. Puggalo lajjī

--------------------------------------------------------------------------------------------- page232.

Piṇḍapātopi dhammiyo vaṭṭati. Apare dve paggahā dve ca paribhogā lajjipaggaho alajjipaggaho dhammaparibhogo āmisaparibhogoti. Tattha alajjino lajjiṃ paggahetuṃ vaṭṭati. Na so āpattiyā kāretabbo. Sace pana lajjī alajjiṃ paggaṇhāti anumodanāya ajjhesati dhammakathāya ajjhesati kulesu upatthambheti itaropi amhākaṃ ācariyo īdiso ca īdiso cāti tassa parisati vaṇṇaṃ bhāsati ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo. Dhammaparibhogaāmisaparibhogesu pana yattha āmisaparibhogo vaṭṭati tattha dhammaparibhogopi vaṭṭati. Yo pana koṭiyaṃ ṭhito gaṇṭho tassa puggalassa accayena nassissati taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ. Tatrīdaṃ vatthu mahābhaye kira ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunnikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃ āha āvuso mahārakkhita etassa santike mahāniddesaṃ gaṇhāhīti. Pāpo kirāyaṃ bhante na gaṇhāmīti. Gaṇhāvuso ahante santike nisīdissāmīti. Sādhu bhante tumhesu nisinnesu uggaṇhissāmīti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā bhante sutaṃyeva me pubbe sacāhaṃ evaṃ jāneyyaṃ na īdisassa santike dhammaṃ pariyāpuṇeyyanti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhapesuṃ.

--------------------------------------------------------------------------------------------- page233.

{586} Rūpiye rūpiyasaññīti ettha sabbaṃpi jātarūparajatañca rūpiyasaṅgahameva gatanti veditabbaṃ. Rūpiye vematikoti suvaṇṇaṃ nukho kharapattaṃ nukhoti ādinā nayena saṃsayajāto. Rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī. Apica puññakāmā rājorodhādayo bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti colabhikkhāya carantānaṃ dussante baddhakahāpaṇādīhiyeva saddhiṃ colakāni denti bhikkhū bhattādisaññāya vā colakasaññāya vā paṭiggaṇhanti evaṃ rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo. Paṭiggaṇhantena pana imasmiṃ gehe idaṃ laddhanti sallakkhetabbaṃ. Yena hi asatiyā dinnaṃ hoti so satiṃ paṭilabhitvā puna āgacchati. Athassa vattabbaṃ tava colakaṃ passāhīti. Sesamettha uttānatthameva. Samuṭṭhānādīsu chassamuṭṭhānaṃ siyā kiriyā gahaṇena āpajjanato siyā akiriyā paṭikkhepassa akaraṇato rūpiyaaññavādakaupassutisikkhāpadāni hi tīṇi ekaparicchedāni nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Rūpiyasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 224-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6582              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1910              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1910              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]