ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {652} Tena samayenāti sāsaṅkasikkhāpadaṃ. Tattha vuṭṭhavassā
āraññakesūti te pubbepi araññeyeva vihariṃsu. Dubbalacīvarattā pana
paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā
idāni nippalibodhā samaṇadhammaṃ karissāmāti āraññakesu
senāsanesu viharanti. Kattikacorakāti kattikamāse corā.
Paripātentīti upaddavanti tattha tattha ādhāvitvā uttāsenti
palāpenti. Antaraghare nikkhipitunti antogāme nikkhipituṃ. Bhagavā
yasmā paccayā nāma dhammena samena dullabhā sallekhavā hi
bhikkhu mātaraṃpi viññāpetuṃ na sakkoti tasmā cīvaraguttatthaṃ
antaraghare nikkhipituṃ anujānāti. Bhikkhūnaṃ pana anurūpattā
araññavāsaṃ na paṭikkhipi. {653} Upavassaṃ kho panāti ettha upavassanti
upavassa. Upavasitvāti vuttaṃ hoti. Upasampajjanti ādīsu
viya hi ettha anunāsiko daṭṭhabbo. Vassaṃ upagantvā vasitvā
cāti attho. Imassa ca tathārūpesu bhikkhu senāsanesu viharantoti
iminā sambandho. Kiṃ vuttaṃ hoti. Vassaṃ upagantvā vasitvā ca
tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana
tāni āraññakāni senāsanāni sāsaṅkasammatāni sapaṭibhayāni
Tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ
aññataraṃ cīvaraṃ antaraghare nikkhipeyyāti. Yasmā pana yo vassaṃ
upagantvā yāvapaṭhamakattikapuṇṇamaṃ vasati so vuṭṭhavassānaṃ
abbhantaro hoti tasmā imaṃ atigahanaṃ byañjanavicāraṇaṃ akatvā
padabhājane kevalaṃ cīvaranikkhepārahaṃ puggalaṃ dassetuṃ vuṭṭhavassānanti
vuttaṃ. Tassāpi bhikkhu senāsanesu viharantoti iminā sambandho.
Ayaṃ hi ettha attho vuṭṭhavassānaṃ bhikkhūnaṃ senāsanesu viharantoti.
Evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhūti vuttaṃ hoti.
Araññalakkhaṇaṃ adinnādānavaṇṇanāyaṃ vuttaṃ. Ayaṃ pana viseso.
Sace vihāro parikkhitto hoti parikkhittassa gāmassa indakhīlato
aparikkhittassa parikkhepārahaṭṭhānato ca paṭṭhāya yāva vihāraparikkhepā
minitabbaṃ. Sace vihāro aparikkhitto hoti yaṃ sabbapaṭhamaṃ
senāsanaṃ vā bhattasālā vā dhuvasannipātaṭṭhānaṃ vā bodhi vā
cetiyaṃ vā dūre cepi senāsanato hoti taṃ paricchedaṃ katvā
minitabbaṃ. Sacepi āsanne gāmo hoti vihāre ṭhitehi
gharamānussakānaṃ saddo suyyati pabbatanadīādīhi pana antaritattā
na sakkā ujuṃ gantuṃ yo cassa pakatimaggo hoti sacepi nāvāya
sañcaritabbo tena maggena gāmato pañcadhanusatikaṃ gahetabbaṃ.
Yo pana āsannagāmassa aṅgasampādanatthaṃ tato tato maggaṃ
pidahati ayaṃ dhutaṅgacoroti veditabbo. Sāsaṅkasammatānīti
sāsaṅkānīti sammatāni. Evaṃ ñātānīti attho. Padabhājane
Pana yena kāraṇena tāni sāsaṅkasammatāni taṃ dassetuṃ ārāme
ārāmūpacāreti ādi vuttaṃ. Saha paṭibhayena sapaṭibhayāni.
Sannihitabalavabhayānīti attho. Padabhājane pana yena kāraṇena
tāni sapaṭibhayāni taṃ dassetuṃ ārāme ārāmūpacāreti ādi vuttaṃ.
Samantā gocaragāme nikkhipeyyāti āraññakassa senāsanassa
samantā sabbadisābhāgesu attanā abhirucite gocaragāme satiyā
aṅgasampattiyā nikkhipeyya. Tatrāyaṃ aṅgasampatti. Purimikāya
upagantvā mahāpavāraṇāya pavārito hoti idamekaṃ aṅgaṃ.
Sace pacchimikāya vā upagato hoti chinnavasso vā nikkhipituṃ na
labhati. Kattikamāsoyeva hoti idaṃ dutiyaṃ aṅgaṃ. Kattikamāsato
paraṃ na labhati. Pañcadhanusatikaṃ pacchimameva pamāṇayuttaṃ senāsanaṃ
hoti idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato
atirekappamāṇe vā na labhati. Yatra hi piṇḍāya caritvā puna
vihāraṃ bhattavelāyaṃ sakkā āgantuṃ tadeva idha adhippetaṃ.
Nimantito pana aḍḍhayojanaṃpi yojanaṃ pi gantvā vasituṃ pacceti
idamappamāṇaṃ. Sāsaṅkasapaṭibhayameva hoti idaṃ catutthaṃ aṅgaṃ.
Anāsaṅkaapaṭibhaye hi aṅgayuttepi senāsane vasanto nikkhipituṃ
na labhatīti. Aññatra bhikkhusammatiyāti yā uddositasikkhāpade
kosambikasammati anuññātā tasmā sammatiyā aññatra.
Sace hi sā laddhā hoti chārattātirekaṃpi vippavasituṃ vaṭṭati.
Puna gāmasīmaṃ okkamitvāti sace gocaragāmato puratthimāya disāya
Senāsanaṃ ayañca pacchimadisaṃ gato hoti senāsanaṃ āgantvā
sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmaṃpi okkamitvā sabhāyaṃ
vā yattha katthaci vā vasitvā cīvarappavuttiṃ ñatvā pakkamituṃ
vaṭṭatīti attho. Evaṃ asakkontena tatreva ṭhitena paccuddharitabbaṃ.
Atirekacīvaraṭṭhāne ṭhassatīti. Sesamettha uttānamevāti.
Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                     Sāsaṅkasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 277-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5829              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5829              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]