ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {12} Dutiyasikkhāpade. Tattha omasantīti ovijjhanti. Khuṃsentīti
akkosanti. Vambhentīti paddhaṃsenti. {13} Bhūtapubbanti idaṃ
vatthuṃ bhagavā omasavādagarahaṇatthaṃ āhari. Nandivisālo nāmāti
nandīti tassa balivaddassa nāmaṃ. Visāṇāni panassa visālāni
tasmā nandivisāloti vuccati. Bodhisatto tena samayena hoti.

--------------------------------------------------------------------------------------------- page287.

Brāhmaṇo taṃ yāgubhattādīhi ativiya posesi. Atha so brāhmaṇaṃ anukampamāno gaccha tvanti ādimāha. Tattheva aṭṭhāsīti ahetukapaṭisandhikālepi parakhuṃsanaṃ amanāpatoyeva paccesi tasmā brāhmaṇassa dosaṃ dassetukāmo aṭṭhāsi. Sakaṭasataṃ atibaddhaṃ pavaṭṭesīti paṭipāṭiyā ṭhapetvā heṭṭhā rukkhe datvā ekābaddhaṃ katvā muggamāsavālikādīhi puṇṇaṃ sakaṭasataṃ pavaṭṭento kiñcāpi pubbe patiṭṭhitārappadesaṃ puna are patte pavaṭṭitaṃ hoti bodhisatto pana purimasakaṭena patiṭṭhitaṭṭhāne pacchimasakaṭaṃ patiṭṭhāpetuṃ sakaṭasatappamāṇaṃ padesaṃ pavaṭṭesi. Bodhisattānaṃ hi sithilakaraṇaṃ nāma natthi. Tena cattamano ahūti tena brahmaṇassa dhanalābhena attano kammena ca so nandivisālo attamano ahosi. {15} Akkosenapīti ettha pana yasmā parato dve akkosā hīno ca akkoso ukkaṭṭho cāti vibhajitukāmo tasmā yathā pubbe hīnenapi akkosena khuṃsentīti vuttaṃ evaṃ avatvā akkosena iccevamāha. Veṇajātīti tacchakajāti. Veḷukārajātītipi vadanti. Nesādajātīti migaluddhakādijāti. Rathakārajātīti cammakārajāti. Pukkusajātīti pupphachaḍḍakajāti. Avakaṇṇakāti dāsānaṃ nāmaṃ hoti tasmā hīnaṃ. Oñātanti avamaññātaṃ. Uññātantipi paṭhanti. Avaññātanti vambhetvā ñātaṃ. Hīḷitanti jigucchitaṃ. Paribhūtanti kimetenāti paribhavīkataṃ. Acitīkatanti na garukataṃ. Koṭṭhakakammanti tacchakakammaṃ. Muddhāti

--------------------------------------------------------------------------------------------- page288.

Hatthamuddhā. Gaṇanāti acchiddakādiavasesagaṇanā. Lekhāti akkharalekhā. Madhumehābādho vedanāya abhāvato ukkaṭṭhoti vutto. Pāṭikaṅkhāti icchitabbā. Yakārena vā bhakārena vāti yakārabhakāre yojetvā yo akkoso. Kāṭakoṭacikāya vāti kāṭanti purisanimittaṃ koṭacikāti itthīnimittaṃ. Etehi vā yo akkoso eso hīno nāma akkosoti. {16} Idāni tesaṃ jātiādīnaṃ pabhedavasena āpattiṃ āropetvā dassento upasampanno upasampannanti ādimāha. Tattha khuṃsetukāmo vambhetukāmo maṅkukattukāmoti akkositukāmo garahitukāmo nittejaṃkattukāmoti attho. Hīnena hīnanti hīnena jātivacanena hīnajātiyā. Etena upāyena sabbapadesu attho veditabbo. Ettha ca hīnena hīnaṃ vadanto kiñcāpi saccaṃ vadati omasitukāmatāya panassa vācāya vācāya pācittiyaṃ. Ukkaṭṭhena hīnaṃ vadanto ca kiñcāpi alikaṃ bhaṇati omasitukāmatāya pana imināva sikkhāpadena pācittiyaṃ āpajjati na purimena. Yopi aticaṇḍālosi atibrāhmaṇosi duṭṭhacaṇḍālosi duṭṭhabrāhmaṇosīti ādīni vadati sopi āpattiyā kāretabbova. {26} Santi idhekacceti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva nayo yenūna namayanti vāresupi. Anupasampanne pana catūsupi vāresu dukkaṭameva. Corosi gaṇṭhibhedakosīti ādivacanehi pana upasampannepi anupasampannepi sabbavāresu dukkaṭameva. Davakamyatāya pana upasampannepi anupasampannepi sabbavāresu dubbhāsitaṃ.

--------------------------------------------------------------------------------------------- page289.

Davakamyatā nāma kelihasādhippāyatā. Imasmiṃ ca sikkhāpade ṭhapetvā bhikkhuṃ bhikkhunīādayo sabbasattā anupasampannaṭṭhāne ṭhitāti veditabbā. {35} Atthapurekkhārassāti ādīsu pāliyā atthaṃ vaṇṇayanto atthapurekkhāro. Pāliṃ vācento dhammapurekkhāro. Anusāsaniyaṃ ṭhatvā idānipi caṇḍālosi pāpaṃ mā akāsi mā tamotamaparāyano ahosīti ādinā nayena kathento anusāsanīpurekkhāro nāmāti veditabbo. Sesaṃ uttānamevāti. Tisamuṭṭheānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Dubbhāsitāpatti panettha vācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ akusalacittaṃ dvivedanaṃ sukhā ca majjhattā cāti. Omasavādasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6032&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6032&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4336              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4336              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]