ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {36} Tatiyasikkhāpade. Bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ.
Bhaṇḍananti kalahassa pubbabhāgo. Iminā ca iminā ca idaṃ
katanti evaṃ vutte evaṃ vakkhāmāti ādikaṃ sakasakapakkhe
sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo.
Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃ.
Pesuññanti pisuṇavācaṃ. Piyabhāvassa suññakaraṇavācanti vuttaṃ
hoti. {37} Bhikkhupesuññeti bhikkhūnaṃ pesuññe bhikkhuto sutvā
bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho. {38} Dvīhi ākārehīti
Dvīhi kāraṇehi. Piyakamyassa vāti evaṃ ahaṃ etassa piyo bhavissāmīti
attano piyabhāvaṃ paṭṭhayamānassa vā. Bhedādhippāyassa vāti evaṃ
ayaṃ etena saddhiṃ bhijjissatīti parassa parena bhedaṃ icchantassa
vā. Jātito vāti ādi sabbaṃ purimasikkhāpade vuttanayameva.
Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma. Na
piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca
khamantaṃ disvā aho nillajjo īdisaṃpi nāma bhavantaṃ puna vattabbaṃ
maññissatīti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti.
Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti.
                   Pesuññasikkhāpadaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 289-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6092              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13152              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4953              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]