ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {44} Catutthasikkhāpade. Appatissāti appatissavā upāsakāti
vutte vacanaṃpi na sotukāmā anādarāti attho. Appatissayā vā
anīcavuttinoti attho. Asabhāgavuttikāti visabhāgajīvikā yathā
bhikkhūsu vattitabbaṃ evaṃ appavattavuttinoti attho. {45} Padaso
dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya koṭṭhāsaṃ
koṭṭhāsaṃ vāceyyāti attho. Yasmā pana taṃ koṭṭhāsanāmakaṃ
padaṃ catubbidhaṃ hoti tasmā taṃ dassetuṃ padaṃ anupadaṃ anvakkharaṃ
anubyañjananti padabhājane vuttaṃ. Tattha padanti eko gāthāpādo
adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekamakkharaṃ.

--------------------------------------------------------------------------------------------- page291.

Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṅkiñci ekekamakkharaṃ anvakkharaṃ akkharasamūho anubyañjanaṃ akkharānubyañjanasamūho padaṃ paṭhamaṃ padaṃ padameva dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ. Idāni padaṃ nāma ekato paṭṭhapetvā ekato osāpentīti gāthābandhaṃ dhammaṃ vācento manopubbaṅgamā dhammāti imaṃ ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpeti. Evaṃ vācentassāpi padagaṇanāya pācittiyā veditabbā. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpentīti therena manopubbaṅgamā dhammāti vutte sāmaṇero taṃ padaṃ apāpuṇitvā manoseṭṭhā manomayāti dutiyapadaṃ ekato bhaṇati. Ime pāṭekkaṃ paṭṭhapetvā ekato osāpenti nāma. Evaṃ vācentassāpi anupadagaṇanāya pācittiyā. Anvakkharaṃ nāma rūpaṃ aniccanti vuccamāno rūti opātetīti rūpaṃ aniccanti bhaṇa sāmaṇerāti vuccamāno rūkāramattameva ekato vatvā tiṭṭhati. Evaṃ vācentassāpi anvakkharagaṇanāya pācittiyā. Gāthābandhepi ca eseva nayo labbhatiyeva. Anubyañjanaṃ nāma rūpaṃ aniccanti vuccamāno vedanā aniccāti saddaṃ nicchāretīti rūpaṃ bhikkhave aniccaṃ vedanā aniccāti imaṃ suttaṃ vācayamāno therena rūpaṃ aniccanti vuccamāno sāmaṇero sīghapaññatāya vedanā aniccāti imaṃ aniccapadaṃ therassa rūpaṃ aniccanti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti. Evaṃ vācentassāpi

--------------------------------------------------------------------------------------------- page292.

Anubyañjanagaṇanāya pācittiyā. Ayaṃ panettha saṅkhepo imesu padādīsu yaṃ yaṃ ekato bhaṇati tena tena āpattiṃ āpajjatīti. Buddhabhāsitoti sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ dhammapadaṃ cariyāpiṭakaṃ udānaṃ itivuttakaṃ jātakaṃ suttanipāto vimānavatthu petavatthu brahmajālādīni ca suttāni. Sāvakabhāsitoti catupparisapariyāpannehi sāvakehi bhāsito anaṅgaṇasammādiṭṭhianumānasuttacūḷavedallamahā- vedallādiko. Isibhāsitoti bāhiraparibbājakehi bhāsito sakalo paribbājakavaggo bāvariyassa antevāsikānaṃ soḷasannaṃ brāhmaṇānaṃ pucchāti evamādi. Devatābhāsitoti devatāhi bhāsito. So devatāsaṃyuttadevaputtasaṃyuttamārasaṃyuttabrahmasaṃyuttasakkasaṃyuttādivasena veditabbo. Atthūpasañhitoti aṭṭhakathānissito. Dhammūpasañhitoti pālinissito. Ubhayenāpi vivaṭṭūpanissitameva vadati. Kiñcāpi vivaṭṭūpanissitaṃ vadati. Tisso saṅgītiyo āruḷhaṃ dhammaṃyeva pana padaso vācentassa āpatti. Vivaṭṭūpanissitepi nānābhāsāvasena gāthāsilokabandhādīhi abhisaṅkhate anāpatti. Tisso saṅgītiyo anāruḷhepi kulumbasuttaṃ rājovādasuttaṃ tikkhindriyacatupparivattanandopanandasuttanti īdise āpattiyeva. Apalāladamanampi vuttaṃ mahāpaccariyaṃ pana paṭisiddhaṃ. Meṇḍakamilindapañhesu therassa sakapaṭibhāṇe anāpatti. Yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ tattha āpatti. Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjita ālavakagajjita guḷhaummaṅga guḷhavessantaraguḷhavinaya vedallapiṭkādīni pana abuddhavacanāniyevāti vuttaṃ.

--------------------------------------------------------------------------------------------- page293.

Sīlūpadeso nāma dhammasenāpatinā vuttoti vadanti tasmiṃ āpattiyeva. Aññānipi maggakathāārammaṇakathāvuḍḍhikaraṇḍakañāṇavatthu- asubhakathādīni atthi tesu sattattiṃsa bodhipakkhiyadhammā vibhattā dhutaṅgapañhe paṭipadā vibhattā tasmā tesu āpattīti vuttaṃ. Mahāpaccariyādīsu pana saṅgītiṃ anāruḷhesu rājovādatikkhindriya- catupparivattanandopanandakulumbasuttesuyeva anāpattiṃ vatvā avasesesu yaṃ buddhavacanato āharitvā vuttaṃ tadeva āpattivatthu hoti na itaranti ayamattho pariggahito. {48} Ekato uddisāpentoti anupasampannena saddhiṃ ekato uddesaṃ gaṇhantopi ekato vadati anāpattīti attho. Tatrāyaṃ vinicchayo upasampanno ca anupasampanno ca nisīditvā uddisāpenti ācariyo nisinnānaṃ bhaṇāmīti tehi saddhiṃ ekato vadati. Ācariyassa āpatti anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti eseva nayo. Daharabhikkhu nisinno sāmaṇero ṭhito nisinnassa bhaṇāmīti bhaṇato anāpatti. Sace daharo tiṭṭhati itaro nisīdati ṭhitassa bhaṇāmīti bhaṇatopi anāpatti. Sace bahunnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti nisinne padaso dhammaṃ vācentassa ācariyassa acittakāpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti yesaṃ vāceti tesu apariyāpannattā ekena disābhāgena palāyanagaṇṭhaṃ gaṇhātīti saṅkhyaṃ gacchati tasmā anāpatti. Ekato sajjhāyaṃ

--------------------------------------------------------------------------------------------- page294.

Karontoti anupasampannena saddhiṃ upasampanno ekato sajjhāyaṃ karonto tena saddhiṃyeva bhaṇati anāpatti. Anupasampannassa santike uddesaṃ gaṇhantassāpi tena saddhiṃ ekato bhaṇantassa anāpatti. Ayaṃpi hi ekato sajjhāyaṃ karoticceva saṅkhyaṃ gacchati. Yebhuyyena paguṇaṃ gaṇṭhaṃ bhaṇantaṃ opātetīti sace ekagāthāya ekako pādo na āgacchati sesaṃ āgacchati ayaṃ yebhuyyena paguṇagaṇṭho nāma. Etena nayena suttepi veditabbo. Taṃ opātentassa evaṃ bhaṇāhīti ekatopi bhaṇantassa anāpatti. Osārentaṃ opātetīti suttaṃ uccārentaṃ parisamajjhe parisaṅkamānaṃ evaṃ vadehīti tena saddhiṃ ekatopi vadantassa anāpatti. Yaṃ pana mahāpaccariyādīsu mayā saddhiṃ mā vadāti vutto yadi vadati anāpattīti vuttaṃ. Taṃ mahāaṭṭhakathāyaṃ natthi. Natthibhāvoyeva cassa yutto. Kasmā. Kiriyasamuṭṭhānattā. Itarathā hi kiriyākiriyaṃ bhaveyya. Sesamettha uttānatthameva. Padasodhammasamuṭṭhānaṃ vācato vācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti. Padasodhammasikkhāpadaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 2 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6112&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6112&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5394              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]