ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {60} Sattamasikkhāpade. Gharaṇīti gharassāminī. Nivesanadvāreti
nivesanassa mahādvāre. Gharasuṇhāti tasmiṃ ghare suṇhā.
Āvasathadvāreti ovarakadvāre. Visaṭṭhenāti suniggatena saddena.
Vivaṭenāti suṭṭhuppakāsena asaṃvutena. Dhammo desetabboti ayaṃ
saraṇasīlādibhedo dhammo kathetabbo. Aññātunti ājānituṃ.
Viññunā purisaviggahenāti viññunā purisena purisaviggahaṃ gahetvāpi
ṭhitena na yakkhena na petena na tiracchānagatena. {66} Anāpatti
viññunā purisaviggahenāti viññunā purisaviggahena saddhiṃ ṭhitāya
bahuṃpi dhammaṃ desentassa anāpatti. Chappañcavācāhīti chahi pañcahi
vācāhi yo deseti tassāpi anāpatti. Tattha eko gāthāpādo
ekā vācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Sace
aṭṭhakathaṃ dhammapadajātakādivatthuṃ vā kathetukāmo hoti
chappañcapadamattameva kathetuṃ vaṭṭati. Pāliyā saddhiṃ kathentena ekaṃ
padaṃ pālito pañca aṭṭhakathātoti evaṃ chappadāni anatikkamitvāva
kathetabbo. Padaso dhamme vuttappabhedo hi idhāpi sabbo
dhammoyeva. Tasmiṃ desetīti tasmiṃ khaṇe deseti. Sāmiatthe
vā etaṃ bhummavacanaṃ tassā desetīti attho. Aññassa
mātugāmassāti ekissā desetvā puna āgatāgatāya aññassāpi
desetīti evaṃ ekāsane nisinno mātugāmasatassāpi desetīti attho.
Mahāpaccariyaṭṭhakathāyaṃ vuttaṃ sannisinnānaṃ mātugāmānaṃ tumhākaṃ
ekekissā ekekaṃ gāthaṃ desemi taṃ suṇāthāti deseti anāpatti.
Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathissāmīti ābhogaṃ katvā
jānāpetvā kathetuṃ vaṭṭatīti. Pañhaṃ pucchati pañhaṃ puṭṭho
kathetīti mātugāmo bhante dīghanikāyo nāma kimatthaṃ dīpetīti
pucchati evaṃ pañhaṃ puṭṭho bhikkhu sabbañcepi dīghanikāyaṃ katheti
anāpatti. Sesamettha uttānamevāti. Padasodhammasamuṭṭhānaṃ
vācato ca vācācittato ca samuṭṭhāti kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Dhammadesanāsikkhāpadaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 2 page 303-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6374              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6374              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-432              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6022              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]