ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {94} Dutiyasikkhāpade. Anācāraṃ ācaritvāti akātabbaṃ katvā.
Kāyavacīdvāresu āpattiṃ āpajjitvāti vuttaṃ hoti. Aññenaññaṃ
paṭicaratīti aññena vacanena aññaṃ vacanaṃ paṭicarati paṭicchādeti
ajjhottharati. Idāni taṃ paṭicaraṇavidhiṃ dassento ko āpannoti
ādimāha. Tatrāyaṃ vacanasambandho. So kira kiñci vītikkamaṃ disvā
āvuso tvaṃ āpattiṃ āpannosīti saṅghamajjhe āpattiyā anuyuñjiyamāno
ko āpannoti vadati. Tato tvanti vutte ahaṃ kiṃ āpannoti
vadati. Atha pācittiyaṃ vā dukkaṭaṃ vāti vutte vatthuṃ pucchanto
ahaṃ kismiṃ āpannoti vadati. Tato asukasminti vutte ahaṃ kathaṃ
āpanno kiṃ karonto ca āpannomhīti pucchati. Atha idaṃ nāma

--------------------------------------------------------------------------------------------- page328.

Karonto āpannoti vutte kaṃ bhaṇathāti vadati. Tato taṃ bhaṇāmāti vutte kiṃ bhaṇathāti vadati. Apicettha ayaṃ pālimuttakopi aññenaññaṃ paṭicaraṇavidhi. Bhikkhūhi tava sipāṭikāya kahāpaṇo diṭṭho kissevamasāruppaṃ karosīti vutto sudaṭṭhaṃ bhante na paneso kahāpaṇo tipumaṇḍalaṃ etanti bhaṇanto vā tvaṃ suraṃ pivanto diṭṭho kissevamasāruppaṃ karosīti vutto sudiṭṭho bhante na panesā surā bhesajjatthāya sampāditaṃ ariṭṭhanti bhaṇanto vā tvaṃ paṭicchanne āsane mātugāmena saddhiṃ nisinno diṭṭho kissevamasāruppaṃ karosīti vutto yena diṭṭhaṃ sudiṭṭhaṃ viññū panettha dutiyo atthi so kissa na diṭṭhoti bhaṇanto vā īdisaṃ tayā kiñci diṭṭhanti puṭṭho na suṇāmīti sotamupanento vā sotadvāre pucchantānaṃ cakkhuṃ upanento vā aññenaññaṃ paṭicaratīti veditabbo. {98} Aññavādake vihesake pācittiyanti ettha aññaṃ vadatīti aññavādakaṃ. Aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesatīti vihesakaṃ. Tuṇhībhūtassetaṃ nāmaṃ. Tasmiṃ aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Aññavādakaṃ ropetūti aññavādakaṃ āropetu patiṭṭhāpetūti attho. Vihesakaṃ ropetūti etasmiṃpi eseva nayo. Aropite aññavādaketi kammavācāya anāropite aññavādake. {100} Aropite vihesaketi etasmimpi eseva nayo. {101} Dhammakamme dhammakammasaññīti ādīsu yantaṃ aññavādakavihesakaropanakammaṃ kataṃ tañce dhammakammaṃ

--------------------------------------------------------------------------------------------- page329.

Hoti so ca bhikkhu tasmiṃ dhammakammasaññī aññavādakañca vihesakañca karoti athassa tasmiṃ aññavādake ca vihesake ca āpatti pācittiyassāti iminā nayena attho veditabbo. {102} Ajānanto pucchatīti āpattiṃ āpannabhāvaṃ ajānantoyeva kiṃ tumhe bhaṇatha ahaṃ na jānāmīti pucchati. Gilāno na kathetīti mukhe tādiso byādhi hoti yena kathetuṃ na sakkoti. Saṅghassa bhaṇḍanaṃ vāti ādīsu saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā .pe. Vivādo vā bhavissati so mā ahosīti maññamāno na kathetīti iminā nayena attho veditabbo. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti siyā kiriyā siyā akiriyā aññenaññaṃ paṭicarantassa hi kiriyā hoti tuṇhībhāvena vihesentassa akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Aññavādasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 327-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6897&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6897&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=494              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6509              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]