ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {103} Tatiyasikkhāpade. Dabbaṃ mallaputtaṃ bhikkhū ujjhāpentīti
chandāya dabbo mallaputtoti ādīni vadantā taṃ āyasmantaṃ tehi
bhikkhūhi avajānāpenti avaññāya olokāpenti lāmakato vā
cintāpentīti attho. Lakkhaṇaṃ panettha saddasatthānusārena
veditabbaṃ. Ojjhāpentītipi pāṭho. Ayameva attho. Chandāyāti
chandena pakkhapātena. Tena attano sandiṭṭhasambhattānaṃ paṇītāni
paññāpetīti adhippāyo. Khiyyantīti chandāya dabbo mallaputtoti
Ādīni vadantā pakāsenti. {105} Ujjhāpanake khiyyanake pācittiyanti
ettha yena vacanena ujjhāpenti taṃ ujjhāpanakaṃ. Yena
ca khiyyanti taṃ khīyanakaṃ. Tasmiṃ ujjhāpanake khīyanake. Pācittiyanti
vatthudvaye pācittiyadvayaṃ vuttaṃ. {106} Ujjhāpanakaṃ nāma upasampannaṃ
saṅghena sammataṃ senāsanapaññāpakaṃ vā .pe. Appamattakavissajjakaṃ
vāti etesaṃ padānaṃ maṅkukattukāmoti iminā sambandho.
Avaṇṇaṃ kattukāmo ayasaṃ kattukāmoti imesaṃ padānaṃ vasena
upasampannanti ādīsu upasampannassāti evaṃ vibhattipariṇāmo
kātabbo. Ujjhāpeti vā khiyyati vā āpatti pācittiyassāti
ettha pana yasmā khīyanakaṃ nāmāti evaṃ mātikāpadaṃ uddharitvāpi
ujjhāpanakaṃ nāmāti imassa padassa vuttavibhaṅgoyeva vattabbo hoti
aññavādakasikkhāpade viya añño viseso natthi tasmā taṃ visuṃ
anuddharitvā avibhajitvāpi nigamanameva ekato katanti veditabbaṃ.
Dhammakamme dhammakammasaññīti ādīsu yaṃ tassa upasampannassa
sammatikammaṃ kataṃ tañce dhammakammaṃ hoti so ca bhikkhu tasmiṃ
dhammakammasaññī ujjhāpanakañca khīyanakañca karoti athassa tasmiṃ
ujjhāpanake ca khīyanake ca āpatti pācittiyassāti iminā nayena
attho veditabbo. Anupasampannaṃ ujjhāpeti vā khiyyati vāti
ettha upasampannaṃ saṅghena sammataṃ aññaṃ anupasampannaṃ ujjhāpeti
vā avajānāpeti tassa vā naṃ santike khiyyatīti attho.
Upasampannaṃ saṅghena asammatanti kammavācāya asammataṃ. Kevalaṃ
Taveso bhāroti saṅghena āropitabhāraṃ bhikkhūnaṃ vā phāsuvihāratthāya
sayameva taṃ bhāraṃ vahantaṃ. Yatra vā dve tayo bhikkhū viharanti
tatra tādisaṃ kammaṃ karontanti adhippāyo. Anupasampannaṃ saṅghena
sammataṃ vā asammataṃ vāti ettha pana kiñcāpi anupasampannassa
terasa sammatiyo dātuṃ na vaṭṭati athakho upasampannakāle
laddhasammatiko pacchā anupasampannabhāve ṭhito taṃ sandhāya saṅghena
sammataṃ vāti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ
saṅghena vā sammatena vā bhikkhunā tvaṃ idaṃ kammaṃ karohīti bhāro
kato tādisaṃ sandhāya asammataṃ vāti vuttaṃ. Sesaṃ uttānameva.
Tisamuṭaṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                  Ujjhāpanasikkhāpadaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 329-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6942              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6942              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16376              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6691              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]