ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {135} Navamasikkhāpade. Yāva dvārakosāti ettha dvārakoso
nāma piṭṭhisaṅghāṭassa sāmantā kavāṭavitthārappamāṇo okāso.
Mahāpaccariyaṃ pana dvārabāhato paṭṭhāya diyaḍḍhahatthoti vuttaṃ.
Kurundiyaṃ dvārassa ubhosu passesu kavāṭappamāṇanti vuttaṃ.
Mahāaṭṭhakathāyaṃ kavāṭaṃ nāma diyaḍḍhahatthaṃpi hoti dvihatthaṃpi
aḍḍhateyyahatthaṃpīti vuttaṃ. Taṃ suvuttaṃ. Tadeva hi sandhāya
bhagavatā piṭṭhisaṅghāṭassa sāmantā hatthapāsāti ayaṃ ukkaṭṭhaparicchedo
kato. Aggalaṭṭhapanāyāti sakavāṭadvārabandhaṭṭhapanāya sakavāṭassa
dvārabandhassa niccalabhāvatthāyāti attho. Dvāraṭṭhapanāyāti
idaṃpi hi padabhājanaṃ imamevatthaṃ sandhāya bhāsitaṃ. Ayaṃ panettha
adhippāyo. Kavāṭaṃ hi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati
pidahanakāle dvārabandhaṃ tena āhananena bhitti kampati tato
mattikā calati calitvā sithilā vā hoti patati vā. Tenāha
bhagavā yāva dvārakosā aggalaṭṭhapanāyāti. Tattha kiñcāpi
Idannāma kattabbanti neva mātikāyaṃ na padabhājane vuttaṃ
atthuppattiyaṃ pana punappunaṃ chādāpesi punappunaṃ limpāpesīti
adhikārato yāva dvārakosā aggalaṭṭhapanāya punappunaṃ limpitabbo
vā limpāpetabbo vāti evamattho daṭṭhabbo. Yaṃ pana
padabhājane piṭṭhisaṅghāṭassa sāmantā hatthapāsāti vuttaṃ tattha
yassa vemajjhe dvāraṃ hoti uparibhāge ca uccā bhitti tassa tīsu
disāsu sāmantā hatthapāsā upacāro hoti. Khuddakassa vihārassa
dvīsu disāsu upacāro hoti. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ
kavāṭaṃ āhanati sā aparipūraupacārāpi hoti. Ukkaṭṭhaparicchedena
pana tīsu disāsu sāmantā hatthapāsā dvārassa niccalabhāvatthāya
lepo anuññāto. Sace pana dvārassa adhobhāgepi lepokāso
atthi taṃpi limpituṃ vaṭṭati. Ālokasandhiparikammāyāti
ettha ālokasandhīti vātapānakavāṭakā vuccanti. Te vivaraṇakāle
vidatthimattampi atirekampi bhittippadesaṃ paharanti. Upacāro
panettha sabbadisāsu labbhati. Tasmā sabbadisāsu kavāṭavitthārappamāṇo
okāso ālokasandhiparikammatthāya limpitabbo vā
limpāpetabbo vāti ayamettha adhippāyo. Setavaṇṇanti ādikaṃ
na mātikāpadabhājanaṃ. Iminā hi vihārassa bhārikattannāma natthīti
padabhājaneyeva anuññātaṃ. Tasmā sabbametaṃ yathāsukhaṃ kattabbaṃ.
Evaṃ lepakammaṃ yaṃ kattabbaṃ taṃ dassetvā puna yaṃ chadane
kattabbaṃ taṃ dassetuṃ dvitticchadanassāti ādi vuttaṃ. Tattha
Dvitticchadanassa pariyāyanti chadanassa dvittipariyāyaṃ. Pariyāyo
vuccati parikkhepo. Parikkhepadvayaṃ vā parikkhepattayaṃ vā
adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti
cettha sattadhaññappabhedaṃ pubbannaṃ muggamāsatilakulatthaalābu-
kumbhaṇḍaādibhedañca aparannaṃ adhippetaṃ. Tenevāha haritannāma pubbannaṃ
aparannanti. Sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassāti
ettha pana yasmiṃpi khette vuttaṃ vījaṃ na tāva sampajjati vasse
vā pana patite sampajjissati etampi haritasaṅkhyameva gacchati.
Tasmā evarūpe khettepi ṭhitena na adhiṭṭhātabbaṃ. Ahariteyeva
ṭhitena adhiṭṭhātabbaṃ. Tatrāpi ayaṃ paricchedo piṭṭhivaṃsassa vā
kūṭāgārakaṇṇikāya vā uparithūpikāya vā passe nisinno
chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ passati yasmiṃ
ca bhūmibhāge ṭhito taṃ uparinisinnakaṃ passati tasmiṃ ṭhātabbaṃ.
Tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhati. Kasmā.
Vihārassa hi patantassa ayaṃ patanokāsoti. {136} Maggena
chādentassāti ettha maggena chādanaṃ nāma aparikkhipitvā ujukameva
chādanaṃ. Taṃ iṭṭhakasilāsudhāhi labbhati. Dve magge
adhiṭṭhahitvāti dve maggā sace ducchannā honti apanetvāpi
punappunaṃ chādāpetuṃ labbhati. Tasmā yathā icchati tathā
dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ idāni evaṃ chādehīti
āṇāpetvā pakkamitabbaṃ. Pariyāyenāti parikkhepena. Evaṃ
Chadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā
icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ
idāni evaṃ chādehīti āṇāpetvā pakkamitabbaṃ. Sace pana
na pakkamati tuṇhībhūtena ṭhātabbaṃ. Sabbaṃpi cetaṃ chādanaṃ
chādanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ
anovassako hotīti maññamānā evaṃ chādenti. Tato ce
uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe
magge vā pariyāye vā. {137} Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ.
Sesamettha uttānamevāti. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Mahallakavihārasikkhāpadaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 2 page 347-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7312              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7312              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=607              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8106              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]