ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {140} Dasamasikkhāpade. Jānaṃ sappāṇakanti sappāṇakaṃ etanti
yathā vā tathā vā jānanto. Siñceyya vā siñcāpeyya vāti
tena udakena sayaṃ vā siñceyya aññaṃ vā āṇāpetvā
siñcāpeyya. Pāliyaṃ pana siñceyyāti sayaṃ siñcatīti īdisānaṃ vacanānaṃ
attho pubbe vuttanayeneva veditabbo. Tattha dhāraṃ avicchinditvā
siñcantassa ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo
sabbabhājanesu. Dhāraṃ vicchindantassa pana payoge payoge āpatti.
Mātikaṃ sammukhaṃ karoti divasaṃpi sandatu ekāva āpatti. Sace
tattha tattha bandhitvā aññato aññato neti payoge payoge
āpatti. Sakaṭabhāramattañcepi tiṇaṃ ekappayogena udake
Pakkhipati ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā
pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi
kaṭṭhakaddamagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya
na vuttaṃ. Yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ
gacchati āvilaṃ vā hoti yattha pāṇakā maranti tādisaṃ udakaṃ
sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                   Sappāṇakasikkhāpadaṃ dasamaṃ
     samatto vaṇṇanākkamena senāsanavaggo dutiyo.



             The Pali Atthakatha in Roman Book 2 page 350-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7379              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7379              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18863              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8199              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]