ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {192} Navamasikkhāpade. Mahānāge tiṭṭhamāneti bhummatthe
upayogavacanaṃ. Mahānāgesu tiṭṭhamānesūti attho. Athavā mahānāge
tiṭṭhamāne disvāti ayamettha pāṭhaseso daṭṭhabbo. Itarathā
hi attho na yujjati. Antarākathāti avasānaṃ appatvā
ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti
kayiramānā honti. Saccaṃ mahānāgā kho tayā gahapatīti
aḍḍhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ
ñatvā evamāha. {194} Bhikkhunīparipācitanti bhikkhuniyā paripācitaṃ.
Guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho. Padabhājane
panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ bhikkhunī nāma
ubhatosaṅghe upasampannā paripācitaṃ nāma pubbe adātukāmānanti
ādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ
samārambhāti samāraddhaṃ vuccati. Paṭiyāditassetaṃ adhivacanaṃ.
Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva
yaṃ gihīnaṃ paṭipādanabhattaṃ tato aññatra taṃ piṇḍapātaṃ ṭhapetvā
aññaṃ bhuñjantassa āpatti. Taṃ pana bhuñjantassa anāpattīti
vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi
bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti
Yathāsukhaṃ āharāpetabbato tasmā byañjanaṃ anādiyitvā atthameva
dassetuṃ gihisamārambho nāma ñātakā vā honti pavāritā vāti
vuttaṃ. {195} Pakatipaṭiyattanti pakatiyā tasseva bhikkhuno atthāya
paṭiyāditaṃ hoti therassa dassāmāti. Mahāpaccariyaṃ pana tassa
aññassāti avatvā bhikkhūnaṃ dassāmāti paṭiyattaṃ hotīti avisesena
vuttaṃ. {197} Pañca bhojanāni ṭhapetvā sabbattha anāpattīti yāgukhajjakaphalāphale
sabbattha bhikkhunīparipācitepi anāpatti. Sesaṃ uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                  Paripācanasikkhāpadaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 2 page 381-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]