ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {221} Tatiyasikkhāpade. Na kho idaṃ orakaṃ bhavissati yathā ime
manussā sakkaccaṃ bhattaṃ karontīti yena niyāmena ime manussā
sakkaccaṃ bhattaṃ karonti tena paññāyati idaṃ sāsanaṃ idaṃ vā

--------------------------------------------------------------------------------------------- page393.

Buddhappamukhe saṅghe dānaṃ na kho orakaṃ bhavissati parittaṃ lāmakaṃ neva bhavissatīti. Kirapatikoti ettha kiroti tassa kulaputtassa nāmaṃ. Adhipaccatthena pana kirapatikoti vuccati. So kira issaro adhipati māsautusaṃvaccharaniyāmena vettanaṃ datvā kammakāre kammaṃ kāreti. Badarā paṭiyattāti upacāravasena vadati. Badaramissakenāti badarasāḷavena. {222} Ussūre āharīyitthāti atidivā āharīyittha. {226} Mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti ayaṃ bhattavikappanā nāma. Sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā tuyhaṃ vikappemīti vatvā bhuñjitabbaṃ. Adisvā pañcasu sahadhammikesu itthannāmassa vikappemīti vatvā bhuñjitabbaṃ. Mahāpaccariyādīsu pana parammukhā vikappanāva vuttā. Sā cāyaṃ yasmā vinayakammena saṅgahitā tasmā bhagavato vikappetuṃ na vaṭṭati. Bhagavati hi gandhakuṭiyaṃ nisinnepi saṅghamajjhe nisinnepi saṅghena gaṇapahonake bhikkhū gahetvā taṃtaṃ kammaṃ kataṃ sukatameva hoti. Bhagavā neva kammaṃ kopeti na sampādeti. Na kopeti dhammissarattā na sampādeti agaṇapūrakattā. {229} Dve tayo nimantena ekato bhuñjatīti dve tīṇi nimantanāni ekapatte pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. Dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā itocītoca āharitvā bhattaṃ ākīranti sūpabyañjanaṃ ākīranti ekamissakaṃ hoti ettha anāpattīti mahāpaccariyaṃ vuttaṃ. Sace pana mūlanimantanaṃ heṭṭhā

--------------------------------------------------------------------------------------------- page394.

Hoti pacchimaṃ upari taṃ uparito paṭṭhāya bhuñjantassāpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekaṃpi kavaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Sacepi tattha khīraṃ vā rasaṃ vā ākīranti yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti koṭito paṭṭhāya bhuñjantassa anāpattīti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākīranti khīraṃ vā rasaṃ vā pivato anāpatti bhuñjantena pana paṭhamaṃ laddhaṃ maṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati sappipāyāsepi eseva nayoti. Mahāupāsako bhikkhuṃ nimanteti tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātikabhaginīādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa āpattīti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ sace pāṭekkaṃ pacanti attano attano pakkabhattato āharitvā denti tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ yadi pana sabbesaṃ ekova pāko hoti paramparabhojanaṃ na hotīti vuttaṃ. Mahāupāsako nimantetvā nisīdāpesi. Añño manusso pattaṃ gaṇhāti. Na dātabbaṃ. Kiṃ bhante na dethāti. Nanu upāsaka tayā nimantitamhāti. Hotu bhante laddhaṃ laddhaṃ

--------------------------------------------------------------------------------------------- page395.

Bhuñjathāti vadati. Bhuñjituṃ vaṭṭati. Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā svepi bhante āgaccheyyāthāti sabbe nimantenti. Punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā. Sabbehi nimantitattā. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati. Tamañño upāsako nimantetvā ghare nisīdāpeti na ca tāva bhattaṃ sampajjati. Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati āpatti. Abhutvā nisinne kiṃ bhante na bhuñjasīti vutte tayā nimantitattāti vatvā laddhaṃ laddhaṃ bhuñjatha bhanteti vutto bhuñjati 1- vaṭṭati. Sakalena gāmenāti sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno bhikkhaṃ gaṇhissāmīti bhaṇatīti bhattaṃ gaṇhāti nimantiyamāno na mayhaṃ tava bhattena attho bhikkhaṃ gaṇhissāmīti vadati. Ettha mahāpadumatthero āha evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato na cārittato muccatīti. Mahāsumatthero āha yadaggena animantanaṃ kātuṃ sakkoti tadaggena neva gaṇabhojanaṃ na cārittaṃ hotīti. Sesaṃ vuttanayameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ ettha hi bhojanaṃ @Footnote: 1. vutte bhuñjituṃ.

--------------------------------------------------------------------------------------------- page396.

Kiriyā avikappanaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paramparabhojanasikkhāpadaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 392-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8279&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8279&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]