ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {230} Catutthasikkhāpade. Kāṇamātāti kāṇāya mātā. Sā
kirassā dhītā abhirūpā dassanīyā ahosi. Ye ye taṃ passanti
te te rāgena kāṇā honti rāgandhā hontīti attho.
Tasmā paresaṃ kāṇabhāvakaraṇato kāṇāti vissutā ahosi.
Tassā vasena mātāpissā kāṇamātāti pākaṭā jātā. Āgatanti
āgamanaṃ. Kismiṃ viyāti kīdisaṃ viya. Lajjanakaṃ viya hotīti adhippāyo.
Rittahatthaṃ gantunti rittā hatthā asmiṃ gamane tadidaṃ rittahatthaṃ.
Taṃ rittahatthaṃ gamanaṃ gantuṃ lajjanakaṃ viya hotīti vuttaṃ hoti.
Parikkhayaṃ agamāsīti upāsikā ariyasāvikā bhikkhū disvā santaṃ
adātuṃ na sakkoti tasmā tāva dāpesi yāva sabbaṃ parikkhayaṃ
agamāsi. Dhammiyā kathāyāti ettha kāṇāpi mātu atthāya
desiyamānaṃ dhammaṃ suṇantī desanāpariyosāne sotāpannā ahosi.
Uṭṭhāyāsanā pakkāmīti āsanato uṭṭhahitvā gato. Sopi puriso
satthā kira kāṇamātāya nivesanaṃ agamāsīti sutvā kāṇaṃ ānetvā
pakatiṭṭhāneyeva ṭhapesi. {231} Imasmiṃ pana vatthusmiṃ uppannamatte
appaññatteneva sikkhāpade pātheyyavatthu udapādi. Tasmā
anantarameva cetaṃ dassetuṃ tena kho pana samayenāti ādi vuttaṃ.
Sopi ca upāsako ariyasāvakattā sabbameva dāpesi.

--------------------------------------------------------------------------------------------- page397.

Tena vuttaṃ parikkhayaṃ agamāsīti. {233} Yaṅkiñci pahiṇakatthāyāti paṇṇākāratthāya paṭiyattaṃ yaṅkiñci atirasakamodakasakkhalikādi sabbaṃ idha pūvotveva saṅkhyaṃ gacchati. Yaṅkiñci pātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya paṭiyattaṃ yaṅkiñci baddhasattuabaddha- sattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhyaṃ gacchati. Tato ce uttarinti sace tatiyapattaṃ thūpīkataṃ gaṇhāti pūvagaṇanāya pācittiyaṃ. Dvittipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samapūre patte gahetvā. Amutra mayā dvittipattapūrāti ettha sace dve gahitā amutra mayā dve pattapūrā paṭiggahitā tvaṃ ekaṃ gaṇheyyāsīti vattabbaṃ. Tenāpi aññaṃ passitvā paṭhamaṃ āgatena dve pattapūrā gahitā mayā eko mā tvaṃ gaṇhīti vattabbaṃ. Yena paṭhamaṃ eko gahito tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā tena aññaṃ disvā mā kho ettha paṭiggaṇhāti vattabbaṃ. Paṭikkamanaṃ nīharitvāti āsanasālaṃ haritvā. Āsanasālaṃ gacchantena ca chaḍḍitasālā na gantabbā. Yattha mahābhikkhusaṅgho nisīdati tattha gantabbaṃ. Mahāpaccariyaṃ pana vuttaṃ yā laddhaṭṭhānato āsannā āsanasālā tattha gantabbaṃ attano sandiṭṭhasambhattānaṃ vā ekanikāyikānaṃ vā dassāmīti aññattha gantuṃ na labbhati sace panassa nibaddhanisīdanaṭṭhānaṃ hoti dūraṃpi gantuṃ vaṭṭatīti. Saṃvibhajitabbanti sace tayo pattapūrā gahitā ekaṃ attano ṭhapetvā

--------------------------------------------------------------------------------------------- page398.

Dve pattapūrā bhikkhusaṅghassa dātabbā. Sace dve gahitā ekaṃ attano ṭhapetvā eko saṅghassa dātabbo. Yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito na tena kiñci akāmā dātabbaṃ yathāruciṃ kātabbaṃ. {235} Gamane paṭippassaddheti antarāmagge upaddavaṃ vā disvā anatthikatāya vā mayaṃ idāni na pesissāma na gamissāmāti evaṃ gamane paṭippassaddhe upacchinne. Ñātakānaṃ pavāritānanti etesaṃ bahuṃpi dentānaṃ paṭiggaṇhantassa anāpatti. Aṭṭhakathāsu pana tesaṃpi pātheyyapahiṇatthāya paṭiyattato pamāṇameva vaṭṭatīti vuttaṃ. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Kāṇamātāsikkhāpadaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 2 page 396-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8348&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8348&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]