ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {236} Pancamasikkhapade. Bhikkhu bhuttavi pavaritati brahmanena
ganhatha bhante yava icchathati evam yavadatthappavaranaya sayam ca
alam avuso thokam thokam dehiti evam patikkhepappavaranaya
pavarita. Pativissaketi samantagharavasike. {237} Kakoravasaddanti
kakanam oravasaddam sannipatitva viravantanam saddam. Alametam
sabbanti ettha tikaram avatvava alametam sabbam ettakam vattum
vattati. {238-239} Bhuttaviti bhuttava. Tattha ca yasma yena ekampi
sittham sankhaditva va asankhaditva va ajjhoharitam hoti so
bhuttaviti sankhyam gacchati. Tenassa padabhajane bhuttavi nama
Pancannam bhojanananti adi vuttam. Pavaritoti katapavarano
katapatikkhepo. Sopi ca yasma na patikkhepamattena athakho
pancangavasena. Tenassa padabhajane pavarito nama asanam pannayatiti
adi vuttam. Tattha yasma asanam pannayatiti imina vippakatabhojano
pavarito vutto yo ca vippakatabhojano tena kinci bhuttam kinci
abhuttam yanca bhuttam tam sandhaya bhuttaviti sankhyam gacchati tasma
bhuttaviti vacanena visum kanci atthasiddhim na passama.
Dvirattatirattam chappancavacahiti adisu pana dvirattadivacanam viya
pavaritapadassa parivarikabhavena byanjanasilitthataya cetam vuttanti
veditabbam. Asanam pannayatiti adisu vikappakatabhojanam dissati.
Bhunjamano ceso puggalo hotiti attho. Bhojanam pannayatiti
pavaranapahonakabhojanam dissati. Odanadinance annataram
patikkhipitabbam bhojanam hotiti attho. Hatthapase thitoti
pavaranapahonakam ce bhojanam ganhitva dayako addhateyyahatthappamane
okase hotiti attho. Abhiharatiti so ce dayako tassa tam
bhattam kayena abhiharatiti attho. Patikkhepo pannayatiti
patikkhepo dissati. Tance abhihatam so bhikkhu kayena va vacaya
va patikkhipatiti attho. Evam pancannam anganam vasena pavarito
nama hotiti. Vuttampi cetam pancahi upali akarehi pavarana
hoti asanam pannayati bhojanam pannayati hatthapase thito
abhiharati patikkhepo pannayatiti 1-
@Footnote: 1. vi. parivara. 8/461.
     Tatrayam vinicchayo. Asananti adisu tava yanca asati
yanca bhojanam hatthapase thitena abhihatam patikkhipati tam odano
kummaso sattu maccho mamsanti imesam annatarameva veditabbam.
Tattha odano nama sali vihi yavo godhumo kangu varako kudrusakoti
sattannam dhannanam tandulehi nibbatto. Tattha saliti antamaso
nivaram upadaya sabbapi salijati. Vihiti sabbapi vihijati.
Yavagodhumesu bhedo natthi. Kanguti setarattakalabheda sabbapi
kangujati. Varakoti antamaso varakaporakam upadaya sabbapi
setavanna varakajati. Kudrusakoti kalakodruvo ceva
samakadibheda ca sabbapi tinadhannajati. Nivaravarakaporaka cettha
dhannanulomati vadanti. Dhannani va hontu dhannanulomani va
etesam vuttappabhedanam sattannam dhannanam tandule gahetva bhattam
pacissamati va yagum pacissamati va ambilapayasadisu
annataram pacissamati va yankinci sandhaya pacantu. Sace
unham va sitalam va bhunjantanam bhojanakale gahitagahitatthane
odhi pannayati odanasangahameva gacchati pavaranam janeti. Sace
odhi na pannayati yagusangaham gacchati pavaranam na janeti.
     Yopi payaso va pannaphalakaliramissaka ambilayagu va uddhanato
otaritamatta abbhunha hoti avijjhitva pivitum sakka hatthena
gahitokasepi odhim na dasseti pavaranam na janeti. Sace pana
usumaya vigataya sitalibhutaya ghanabhavam gacchati odhim dasseti puna
Pavaranam janeti. Pubbe tanukabhavo na rakkhati. Sacepi
dadhitakkadini aropetva bahu pannaphalakalire pakkhipitva mutthimattapi
tandula pakkhitta honti. Bhojanakale ce odhi pannayati
pavaranam janeti. Ayaguke nimantane yagum dassamati bhatte
udakakanjikakhiradini akiritva yagum ganhathati denti. Kincapi
tanuka hoti pavaranam janetiyeva. Sace pana pakkutthitesu
udakadisu pakkhipitva pacitva denti yagusangahameva gacchati.
Yagusangaham gatepi 1- tasmim va annasmim va yattha macchamamsam pakkhipanti
sace sasapamattampi macchamamsakhandam va naharum va pannayati
pavaranam janeti. Suddharasako pana rasakayagu va na janeti.
Thapetva vuttadhannanam tandule annehi venutanduladihi va
kandamulaphalehi va yehi kehici katam bhattampi pavaranam na janeti.
Pageva ghanayagu. Sace panettha macchamamsam pakkhipanti pavaranam
janeti. Mahapaccariyam khubbiatthaya bhattampi pavaranam janetiti
vuttam. Khubbiatthaya bhattam nama khubbikhajjakatthaya kutthitudake
pakkhipitva seditatandula vuccanti. Sace pana te tandule
sukkhapetva khadanti vattati. Neva sattusankhyam na bhattasankhyam
gacchanti. Puna tehi katabhattam pavaretiyeva. Te tandule
sappiteladisu va pacanti puvam va karonti na pavarenti.
Puthuka va tahi katasattubhattadini va na pavarenti. Kummaso nama
@Footnote: 1. yagusangahitepitipi padam.
Yavehi katakummaso. Annehi pana muggadihi katakummaso
pavaranam na janeti. Sattu nama salivihiyavehi katasattu.
Kanguvarakakudrusakasisanipi bhajjitva isakam kottetva thuse palapetva
puna dalham kottetva cunnam karonti. Sacepi tam allatta
ekabaddham hoti sattusangahameva gacchati. Kharapakabhajjitanam
vihinam tandule kottetva denti. Tampi cunnam sattusangahameva
gacchati. Samapakabhajjitanam pana vihinam va vihipalapanam va
tandula bhajjitatandulaeva va na pavarenti. Tesam pana
tandulanam cunnam pavareti. Kharapakabhajjitanam vihinam kundakampi
pavareti. Samapakabhajjitanam pana atapasukkhanam va kundakam na
pavareti. Laja va tehi katabhattasattuadini va na pavarenti.
Bhajjitapittham va yankinci suddhakhajjakam va na pavareti.
Macchamamsapuritakhajjakam pana sattumodako va pavareti. Macchamamsanca
pakatameva. Ayam pana viseso . Sacepi yagum pivantassa
yagusitthamattaneva dve macchakhandani va mamsakhandani va
ekabhajane va nanabhajane va denti tani ce akhadanto
annam yankinci pavaranapahonakam patikkhipati na pavareti.
Tato ekam khaditam ekam hatthe va patte va hoti. So ce
annam patikkhipati pavareti. Dvepi khaditani honti
mukhe sasapamattampi avasittham natthi. Sacepi annam patikkhipati na
pavareti. Kappiyamamsam khadanto kappiyamamsam patikkhipati pavareti.
Kappiyamamsam khadanto akappiyamamsam patikkhipati na pavareti.
Kasma. Avatthutaya. Yam hi bhikkhuno khaditum vattati tamyeva
patikkhipato pavarana hoti. Idam pana jananto akappiyatta
patikkhipati ajanantopi patikkhitabbatthane thitameva patikkhipati
nama tasma na pavareti. Sace pana akappiyamamsam khadanto
kappiyamamsam patikkhipati pavareti. Kasma. Vatthutaya. Yam hi
tena patikkhittam tamyeva pavaranaya vatthu. Yam pana khaditam tam
kincapi patikkhipitabbatthane thitam khadiyamanam pana mamsabhavam
na jahati tasma pavareti. Akappiyamamsam khadanto akappiyamamsam
patikkhipati purimanayeneva na pavareti. Kappiyamamsam va akappiyamamsam
va khadanto pancannam bhojananam yankinci kappiyabhojanam patikkhipati
pavareti. Kuladusakavejjakammauttarimanussadhammarocanasaditarupiyadihi
nibbattam buddhapatikkuttham anesanaya uppannam akappiyabhojanam patikkhipati
na pavareti. Kappiyabhojanam va akappiyabhojanam va bhunjantopi
kappiyabhojanam patikkhipati pavareti akappiyabhojanam patikkhipati
na pavaretiti sabbattha vuttanayeneva karanam veditabbam.
     Evam asananti adisu yanca asati yanca bhojanam hatthapase
thitena abhihatam patikkhipanto pavaranam apajjati tam natva idani
yatha apajjati tassa jananattham ayam vinicchayo. Asanam bhojananti
ettha tava yena ekam sitthampi ajjhohatam hoti so sace
pattamukhahatthanam yattha katthaci pancasu bhojanesu ekasmimpi sati
Annam pancasu bhojanesu ekampi patikkhipati pavareti. Katthaci
bhojanam natthi amisagandhamattam pannayati na pavareti. Mukhe
ca hatthe ca bhojanam natthi patte atthi tasmim pana asane
na bhunjitukamo viharam va pavisitva bhunjitukamo annassa va
datukamo tasmim ce antare annataram bhojanam patikkhipati
na pavareti. Kasma. Vippakatabhojanabhavassa upacchinnatta.
Yopi annattha gantva bhunjitukamo mukhe bhattam gilitva sesam
adaya gacchanto antaramagge annam bhojanam patikkhipati
tassapi pavarana na hotiti mahapaccariyam vuttam. Yatha ca
patte evam hatthepi mukhepi va vijjamanam bhojanam sace
anajjhoharitukamo hoti tasmim ca khane annam patikkhipati
na pavareti. Ekasmim hi pade vuttalakkhanam sabbattha veditabbam
hoti. Apica kurundiyam esa nayo dassitoyeva. Vuttam hi
tattha mukhe bhattam gilitam hatthe bhattam vighasadassa datukamo
patte bhattam bhikkhussa datukamo sace tasmim khane patikkhipati
na pavaretiti. Hatthapase thitoti ettha pana sace bhikkhu
nisinno hoti asanassa pacchimantato patthaya sace thito
panhiantato patthaya sace nipanno yena passena nipanno
tassa parimantato patthaya dayakassa nisinnassa va thitassa va
nipannassa va thapetva pasaritahattham yam asannataram angam
tassa orimantena paricchinditva addhateyyahattho hatthapasoti
Veditabbo. Tasmim thatva abhihatam patikkhipantasseva pavarana
hoti na tato param. Abhiharatiti hatthapasabbhantare thito
gahanattham upanameti. Sace pana anantaranisinno bhikkhu hatthe va
urusu va adharake va thitam pattam anabhiharitva va bhattam ganhahiti
vadati tam patikkhipato pavarana natthi. Bhattapacchim anetva
purato bhumiyam thapetva ganhati vuttepi eseva nayo.
Isakam pana uddharitva va upanametva va ganhathati vutte pana
patikkhipato pavarana hoti. Therasane nisinno thero dure
nisinnassa daharabhikkhussa pattam pesetva ito odanam ganhahiti
vadati ganhitva pana gato tunhi titthati. Daharo alam
mayhanti patikkhipati na pavareti. Kasma. Therassa durabhavato
dutassa ca anabhiharanatoti. Sace pana gahetva agato bhikkhu
imam bhattam ganhati vadati tam patikkhipato pavarana hoti.
     Parivesanaya eko ekena hatthena odanapacchim ekena katacchum
gahetva bhikkhu parivisati. Tatra ce anno agantva aham
pacchim dharessami tvam odanam dehiti vatva gahitamattameva karoti
parivesakoeva pana tam odanapacchim dhareti tasma sa abhihatava
hoti. Tato datukamataya ganhantam patikkhipantassa pavarana
hoti. Sace pana parivesakena phutthamattava hoti itarova nam
dhareti tato datukamataya ganhantam patikkhipantassa pavarana
na hoti. Katacchuna uddhanamatte pana hoti. Katacchuabhiharoyeva
Hi tassa abhiharo. Dvinnam samabharepi patikkhipanto pavaretiyevati
mahapaccariyam vuttam. Anantarassa bhikkhuno bhatte diyamane
itaro pattam hatthehi pidahati pavarana natthi. Kasma.
Annassa abhihate patikkhitatta. Patikkhepo pannayatiti ettha
vacaya abhihatam patikkhipato pavarana natthi kayena abhihatam pana
kayena va vacaya va patikkhipantassa pavarana hotiti
veditabbo. Tattha kayena patikkhepo nama angulim va hattham
va macchikavijanim va civarakannam va caleti bhamukaya va akaram
karoti kuddho va oloketi. Vacaya patikkhepo nama
alanti va na ganhamiti va ma akirati va apagacchati va
vadati. Evam yena kenaci akarena kayena va vacaya va
patikkhitte pavarana hoti. Eko abhihate bhatte pavaranaya
bhito hatthe apanetva punappunam patte odanam akirantam
akirakira kottetva kottetva purehiti vadati ettha kathanti.
Mahasumatthero tava anakiranatthaya vuttatta pavarana hotiti
aha. Mahapadumatthero pana akira purehiti vadantassa nama
kassaci pavarana atthiti vatva na pavaretiti aha. Aparo
bhattam abhiharantam bhikkhum sallakkhetva kim avuso itopi kinci
ganhissasi dammi te kinciti aha. Tatrapi evam
nagamissatiti vuttatta pavarana hotiti mahasumatthero aha.
Mahapadumatthero pana ganhissasiti vadantassa nama kassaci pavarana
Atthiti vatva na pavaretiti aha. Eko samamsakarasam abhiharitva
rasam ganhathati vadati. Tam sutva patikkhipato pavarana natthi.
Maccharasam mamsarasanti vutte patikkhipato hoti. Idam ganhathati
vuttepi hotiyeva. Mamsam visum katva mamsarasam ganhathati vadati.
Tattha ce sasapamattampi mamsakhandam atthi tam patikkhipato pavarana
hoti. Sace pana parissavito hoti vattatiti. Abhayatthero
aha mamsarasena apucchantam mahathero muhuttam agamehiti vatva
thalakam avuso aharati aha ettha kathanti. Mahasumatthero
tava abhiharakassa gamanam upacchinnam tasma pavaretiti aha.
Mahapadumatthero pana ayam kuhim gacchati kidisam etassa gamanam
ganhantassapi nama pavarana atthiti vatva na pavaretiti
aha. Kalirapanasadihi missetva macchamamsam pacanti. Tam
gahetva kalirasupam ganhatha panasabyanjanam ganhathati vadanti.
Etampi na pavareti. Kasma. Appavaranarahassa namena
vuttatta. Sace pana macchasupam mamsasupanti va idam ganhathati
va vadanti pavareti. Mamsakarambako nama hoti tam datukamopi
karambakam ganhathati vadati vattati na pavareti. Mamsakarambakanti
va idanti va vutte pana pavareti. Eseva nayo sabbesu
macchamamsamissakesu. Yo pana nimantane bhunjamano mamsam
abhihatam uddissa katanti mannamano patikkhipati pavaritova
hotiti mahapaccariyam vuttam. Missakakatha pana kurundiyam sutthu
Vutta. Evam hi tattha vuttam pindapatacariko bhikkhu
bhattamissakam yagum aharitva yagum ganhathati vadati na pavareti.
Bhattam ganhathati vutte pavareti. Kasma. Yenapucchito
tassa atthitaya. Ayamettha adhippayo. Yagumissakam ganhathati
vadati. Tatra ce yagu bahutara va hoti samasama va
na pavareti. Yagu manda bhattam bahutaram pavareti. Idam ca
sabbatthakathasu vuttatta na sakka patikkhipitum karanam panettha
duddasam. Bhattamissakam ganhathati vadati. Bhattam bahutaram va
samam va appataram va hoti pavaretiyeva. Bhattam va yagum va
anamasitva missakam ganhathati vadati. Tatra ce bhattam bahutaram
va samakam va hoti pavareti appataram na pavareti. Idam
ca karambakena na samanetabbam. Karambako hi mamsamissakopi hoti
amamsamissakopi tasma karambakanti vutte pavarana natthi.
Idam pana bhattamissakameva. Ettha vuttanayeneva pavarana hoti.
Bahurase bhatte rasam bahukhire khiram bahusappimhi ca payase sappim
ganhathati visum katva deti. Tam patikkhipato pavarana
natthi. Yo pana gacchanto pavareti so gacchantova bhunjitum
labhati. Kaddamam va udakam va patva thitena atirittam karetabbam.
Sace antara nadi pura hoti naditire gumbam anupariyayantena
bhunjitabbam. Atha nava va setu va atthi tam abhiruhitvapi
cankamanteneva bhunjitabbam. Gamanam na upacchinditabbam. Yane
Va hatthiassapitthe va candamandale va suriyamandale va
nisiditva pavaritena yava majjhantikam tava tesu gacchantesupi
nisinneneva bhunjitabbam. Yo thito pavareti thiteneva yo
nisinno nisinneneva bhunjitabbam. Tam iriyapatham kopentena
atirittam karetabbam. Yo ukkutiko nisiditva pavareti tena
ukkutikeneva bhunjitabbam. Tassa pana hettha palasapitham va
kinci va nisidanakam databbam. Pithake nisiditva pavaritena
asanam acaletvava catasso disa parivattantena bhunjitum labbhati.
Mance nisiditva pavaritena ito va eto va samsaritum
na labbhati. Sace pana nam saha mancena ukkhipitva annatra nenti
vattati. Nipajjitva pavaritena nipanneneva bhunjitabbam.
Parivattantena yena passena nipanno tassa thanam natikkametabbam.
     Anatirittanti na atirittam na adhikanti attho. Tam pana yasma
akappiyakatadihi sattahi vinayakammakarehi akatam va gilanassa
anadhikam va hoti tasma padabhajane akappiyakatanti adi
vuttam. Tattha akappiyakatanti yam tattha phalam va kandamuladi va
pancahi samanakappehi kappiyam akatam yanca akappiyamamsam va
akappiyabhojanam va etam akappiyam nama tam akappiyam alametam
sabbanti evam atirittam katam akappiyakatanti veditabbam.
Appatiggahitakatanti bhikkhuna apatiggahitamyeva purimanayena atirittam
katam. Anuccaritakatanti kappiyam karapetum agatena bhikkhuna
Isakampi anukkhittam va anupanamitam va katam. Ahatthapase katanti
kappiyam karapetum agatassa hatthapasato bahi thitena katam.
Abhuttavina katanti yo alametam sabbanti atirittam karoti
tena pavaranapahonakam bhojanam abhuttena 1- katam. Bhuttavina
pavaritena asana vutthitena katanti idam uttanameva.
Alametam sabbanti avuttanti vacibhedam katva evam avuttam hoti.
Iti imehi sattahi vinayakammakarehi yam atirittam kappiyam akatam yanca
na gilanatirittam tadubhayampi anatirittanti veditabbam. Atirittam
pana tasseva patikkhepena veditabbam. Apicettha bhuttavina katam
hotiti anantara nisinnassa sabhagassa bhikkhuno pattato ekampi
sittham va mamsahiram va khaditva katampi bhuttavinava katam hotiti
veditabbam. Asana avutthitenati ettha pana asammohattham
ayam vinicchayo. Dve bhikkhu patova bhunjamana pavarita
honti. Ekena tattheva nisiditabbam. Itarena niccabhattam va
salakabhattam va anetva upaddham tassa bhikkhuno patte
akiritva hattham dhovitva sesam tena bhikkhuna kappiyam karapetva
bhunjitabbam. Kasma. Yam hi tassa hatthe laggam tam akappiyam
hoti. Sace pana pathamam nisinno bhikkhu sayameva tassa pattato
hatthena ganhati hatthadhovanakiccam natthi. Sace pana evam
kappiyam karetva bhunjantassa puna kinci byanjanam va khadaniyam
@Footnote: 1. abhunjitva.
Va patte akiranti yena pathamam kappiyam katam so puna katum
na labhati. Yena akatam tena katabbam. Yam ca akatam
tam katabbam. Yena akatanti annena bhikkhuna yena pathamam
na katam tena katabbam. Yam ca akatanti yena pathamam kappiyam
katam tenapi yam akatam tam katabbam. Pathamabhajane pana katum
na labbhati. Tattha hi kariyamanam pathamakatena saddhim katam hoti
tasma annasmim bhajane katum vattatiti adhippayo. Evam katam
pana tena bhikkhuna pathamakatena saddhim bhunjitum vattati. Kappiyam
karontena ca na kevalam patteyeva kundepi pacchiyampi yattha katthaci
purato thapetva onamitabhajane katabbam. Tam sacepi bhikkhusatam
pavaritam hoti sabbesam bhunjitum vattati appavaritanampi
vattati. Yena pana kappiyam katam tassa na vattati. Sacepi
pavaretva pindaya pavittham bhikkhum disva pattam gahetva avassam
bhunjanake mangalanimantane nisidapenti atirittam karetvava
bhunjitabbam. Sace tattha anno bhikkhu natthi asanasalam va
viharam va pattam pesetva karetabbam. Kappiyam karontena pana
anupasampannassa hatthe thitam na katabbam. Sace asanasalayam
abyatto bhikkhu hoti sayam gantva kappiyam karapetva
anetva bhunjitabbam. Gilanatirittanti ettha na kevalam yam
gilanassa bhuttavasesam hoti tam gilanatirittam athakho yankinci
gilanam uddissa ajja va sve va yada va icchati tada
Khadissatiti ahatam tam sabbam gilanatirittanti veditabbam. Yam
yamakalikadisu ajjhohare ajjhohare dukkatam tam asamsatthavasena
vuttam. Sace pana amisasamsatthani honti aharatthayapi
anaharatthayapi patiggahetva ajjhoharantassa pacittiyameva. {241} Sati
paccayeti yamakalikam pipasaya sati pipasacchedanattham sattahakalikam
yavajivikanca tena tena upasametabbake abadhe sati tassa
upasamanattham paribhunjato anapatti. Sesamettha uttanameva.
     Kathinasamutthanam kayavacato  kayavacacittato ca samutthati
kiriyakiriyam nosannavimokkham acittakam pannattivajjam kayakammam
vacikammam ticittam tivedananti.
                Pathamappavaranasikkhapadam pancamam.



             The Pali Atthakatha in Roman Book 2 page 398-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]