ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {242} Chaṭṭhasikkhāpade. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ
karoti. Upanaddhīti upanāhaṃ janento tasmiṃ puggale attano
kodhaṃ bandhi punappunaṃ āghātaṃ janesīti attho. Upanaddho
bhikkhūti so janitaupanāho bhikkhu. {243} Abhihaṭṭhuṃ pavāreyyāti
abhiharitvā handa bhikkhu khāda vā bhuñja vāti evaṃ pavāreyya.
Padabhājane pana handa bhikkhūti ādiṃ anuddharitvā sādhāraṇameva
abhihaṭṭhuṃ pavāraṇāya atthaṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ
gaṇhāhīti vuttaṃ. Jānanti pavāritabhāvaṃ jānanto. Taṃ panassa
jānanaṃ yasmā tīhākārehi hoti tasmā jānāti nāma sāmaṃ vā
jānātītiādinā nayena padabhājanaṃ vuttaṃ. Āsādanāpekkhoti
Āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Paṭiggaṇhāti
āpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante
abhihārakassa dukkaṭaṃ. Itarassa pana sabbo āpattibhedo
paṭhamasikkhāpade vutto. Imasmiṃ pana sikkhāpade sabbā āpattiyo
abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā
pākaṭameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato
ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                Dutiyappavāraṇāsikkhāpadaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 2 page 412-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]