ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {247} Sattamasikkhāpade. Giraggasamajjoti girimhi aggasamajjo
girassa vā aggappadese samajjo. So kira sattame divase
bhavissatīti nagare ghosanā kariyati. Nagarassa bahiddhā same
bhūmibhāge pabbatacchāyāyaṃ mahājanakāyo sannipati. Anekappakārāni
naṭanāṭakāni pavattanti. Tesaṃ dassanatthaṃ mañcātimañce bandhanti.
Sattarasavaggiyā appaññatte sikkhāpade daharāva upasampannā.
Te nāṭakāni āvuso passissāmāti tattha agamaṃsu. Atha nesaṃ
ñātakā amhākaṃ ayyā āgatāti tuṭṭhacittā nahāpetvā
vilimpitvā bhojetvā aññaṃpi pūvakhādanīyādiṃ hatthe adaṃsu. Te
sandhāya vuttaṃ manussā sattarasavaggiye bhikkhū passitvāti ādi.
     {248-249} Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto.
So ca sabbantimena paricchedena majjhantiko tasmiṃ vītivatteti
Adhippāyo. Tenevassa padabhājane vikālo nāma majjhantike
vītivatte yāva aruṇuggamanāti vuttaṃ. Ṭhitamajjhantikopi
kālasaṅgahaṃ gacchati. Tato paṭṭhāya khādituṃ vā bhuñjituṃ vā na
sakkā sahasā pivituṃ sakkā bhaveyya kukkuccakena pana na
kattabbaṃ. Kālaparicchedajānanatthaṃ ca kālatthambho yojetabbo.
Kālantare vā bhattakiccaṃ kātabbaṃ. Avasesaṃ khādanīyaṃ nāmāti
ettha yaṃ tāva sakkhalimodakādi pubbannāparannamayaṃ tattha
vattabbamevamatthi. Yaṃpi paṇṇamūlādippabhedaṃ āmisagatikaṃ hoti
seyyathīdaṃ mūlakhādanīyaṃ kaṇḍakhādanīyaṃ mūḷālakhādanīyaṃ matthakakhādanīyaṃ
khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ
aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti idaṃpi khādanīyasaṅgahameva
gacchati. Tattha pana āmisagatikaṃ sallakkhaṇatthaṃ idaṃ khādanīyaṃ
mukhamattanidassanaṃ.
     Mūlakhādanīye tāva mūlakamūlaṃ vārakamūlaṃ puccumūlaṃ tambakamūlaṃ
taṇḍuleyyakamūlaṃ vatthaleyyakamūlaṃ vajjakalimūlaṃ jajjharimūlanti evamādīni
sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajjakalimūle
jaraḍḍhaṃ chinditvā chaḍḍenti taṃ yāvajīvikaṃ hoti. Aññaṃpi evarūpaṃ
eteneva nayena veditabbaṃ. Mūlakavārakajajjharimūlāni pana
jaraḍḍhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāliyaṃ anujānāmi
bhikkhave mūlāni bhesajjāni haliddaṃ siṅgaveraṃ vacaṃ vacatthaṃ ativisaṃ
kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ yāni vā panaññānipi atthi
Mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye
bhojanīyatthaṃ pharantīti 1- vuttāni tāni yāvajīvikāni. Tesaṃ
cūḷapañcamūlaṃ mahāpañcamūlanti ādinā nayena gaṇiyamānānaṃ gaṇanāya
anto natthi. Khādanīyatthañca bhojanīyatthañca apharaṇabhāvoyeva
panetesaṃ lakkhaṇaṃ. Tassa yaṅkiñci mūlaṃ tesu tesu janapadesu
pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharati taṃ
yāvakālikaṃ itaraṃ yāvajīvikanti veditabbaṃ. Subahuṃ vatvāpi hi
imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu
taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti. Tasmā nāmasaññāya
ādaraṃ akatvā lakkhaṇameva dassitaṃ. Yathā ca mūle evaṃ
kaṇḍādīsupi yaṃ lakkhaṇaṃ dassitaṃ tasseva vasena vinicchayo
veditabbo. Yañca taṃ pāliyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ tassa
khandhatacapupphaphalaṃpi sabbaṃ yāvajīvikanti vuttaṃ. Kaṇḍakhādanīye
duvidho kaṇḍo dīgho ca vaṭṭo ca. Dīgho ca rasso ca
bhisakiṃsukakaṇḍādi vaṭṭo uppalakaserukakaṇḍādi yaṃ gaṇṭhītipi
vadanti. Tattha sabbesaṃ kaṇḍānaṃ jiṇṇajaraḍḍhaṭṭhānaṃ ca challi
ca sukhumamūlāni ca yāvajīvikāni. Taruṇo pana sukhakhādanīyo
sālakalyāṇīpotakakaṇḍo kiṃsukapotakakaṇḍo ambātakakaṇḍo
ketakakaṇḍo māluvakaṇḍo bhisasaṅkhāto padumapuṇḍarīkakaṇḍo
piṇḍālumasāluādayo ca vallīkaṇḍā āluvakaṇḍo siggukaṇḍo tālakaṇḍo
nīluppalarattuppalakumudasogandhikānaṃ kaṇḍā kaddalīkaṇḍo veḷukaṇḍo
@Footnote: 1. vi. mahāvagga. 5/41.
Kaserukakaṇḍoti evamādayo tesu tesu janapadesu pakatiāhāravasena
manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakaṇḍā yāvakālikā.
     Khīravallīkaṇḍo adhoto yāvajīviko dhoto yāvakāliko.
Khīrakākolijīvikausabhakalasuṇādikaṇḍā pana yāvajīvikā. Te
pāliyaṃ yāni vā panaññānipi atthi mūlāni bhesajjānīti 1- evaṃ
mūlabhesajjasaṅgaheneva saṅgahitā. Mūḷālakhādanīye padumamūḷālaṃ
puṇḍarikamūḷālasadisameva. Erakamūlaṃ kaṇḍalamūlanti evamādi
tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ
bhojanīyatthañca pharaṇakamūḷālaṃ yāvakālikaṃ. Haliddasiṅgavera-
makacicaturassavallīketakatālahintālakuntālanāḷikerapūgarukkhādimūḷālaṃ pana
yāvajīvikaṃ. Taṃ sabbaṃpi pāliyaṃ yāni vā panaññānipi atthi mūlāni
bhesajjānīti 2- evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ. Matthakakhādanīye
tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīvettaerakakaddalīnaṃ
kalīrasaṅkhātā matthakā veḷukalīro naḷakalīro ucchukalīro
mūlakakalīro sāsapakalīro satāvarikalīro sattannaṃ dhaññānaṃ kalīrāti
evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ
bhojanīyatthaṃ ca pharaṇako rukkhavallīādīnaṃ matthako yāvakāliko.
Haliddasiṅgaveravacamakacilasuṇānaṃkalīrānaṃtālahintālakuntālanāḷikerakalīrānaṃ
ca chinditvā pātito jaraḍḍhabundho yāvajīviko. Khandhakhādanīye
antopaṭhavīgato sālakalyāṇikkhandho ucchukkhandho
niluppalarattuppalakumudasogandhikānaṃ khandhāti evamādi tesu tesu janapadesu
@Footnote: 1.2. vi. mahāvagga. 5/41.
Pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho
yāvakāliko. Uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi
daṇḍako aravindakadaṇḍādayo ca avasesā sabbe khandhā yāvajīvikā.
     Tacakhādanīye ucchuttacova eko yāvakāliko. Sopi saraso.
Seso sabbo yāvajīviko. Tesaṃ pana matthakakkhandhattacānaṃ tiṇṇaṃpi
pāliyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttaṃ hetaṃ anujānāmi
bhikkhave kasāvāni bhesajjāni nimbakasāvaṃ kudajakasāvaṃ paggavakasāvaṃ
nattamālakasāvaṃ yāni vā panaññānipi atthi kasāvāni bhesajjāni
neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ
pharantīti 1-. Ettha etesaṃpi saṅgaho sijjhati. Vuttakasāvāni ca
sabbakappiyānīti veditabbāni. Pattakhādanīye mūlako vārako
puccutambako taṇḍuleyyako punnāgo vatthaleyyako vajjakali jajjhari
selu siggu kāsamaddako ummācīnamuggo māso rājamāso ṭhapetvā
mahānipphāvaṃ avasesanipphāvo aggimaṭṭho sunisaṇṇako setavaraṇo
nāliko bhūmiyaṃ jātaloṇīti etesaṃ pattāni aññāni ca evarūpāni
tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanayatthaṃ
bhojanīyatthaṃ ca pharaṇakāni pattāni ekaṃsena yāvakālikāni. Yā
panaññāpi mahānakhapiṭṭhimattapaṇṇāloṇi rukkhe vā gacche vā
ārohati tassā pattaṃ yāvajīvikaṃ brahmipattañca yāvajīvikanti
dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ. Asokapallavaṃ pana
yāvajīvikaṃ. Yāni vā panaññāni pāliyaṃ anujānāmi bhikkhave
@Footnote: 1. vi. mahāvagga. 5/42. pāliyaṃ anujānāmi.. nimbakasāvaṃ kuṭjakasāvaṃ paṭolakasāvanti
@dissati.
Paṇṇāni bhesajjāni nimbapaṇṇaṃ kudajapaṇṇaṃ 1- paṭolapaṇṇaṃ
gulasipaṇṇaṃ kappāsikapaṇṇaṃ yāni vā panaññānipi atthi paṇṇāni
bhesajjāni neva khādanīye khādanīyatthaṃ na bhojanīye bhojanīyatthaṃ
pharantīti 2- vuttāni tāni yāvajīvikāni. Na kevalañca paṇṇāni tesaṃ
pupphaphalādīnipi. Yāvajīvikapaṇṇānaṃ paṭolapaṇṇaṃ paggavapaṇṇaṃ
ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ tambolapaṇṇaṃ paduminīpaṇṇanti evaṃ gaṇanāvasena
anto natthi. Pupphakhādanīye mūlakapupphaṃ vārakapupphaṃ puccupupphaṃ
tambakapupphaṃ vajjakalipupphaṃ jajjharipupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ
kaserukapupphaṃ nāḷikeratālaketakānaṃ  taruṇapupphāni setavaraṇapupphaṃ
siggupupphaṃ uppalapadumajātikānaṃ pupphāni kaṇṇikārapupphaṃ
agandhikapupphaṃ kaṇṇavirapupphaṃ jīvapupphanti evamādi tesu tesu
janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca
pharaṇakapupphaṃ yāvakālikaṃ. Asokabakulakuleyyakapunnāgacampakajāti-
kaṇṇavirakaṇṇikārakaṇḍavanamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ.
Tassa gaṇanāya anto natthi. Pāliyaṃ panassa kasāvabhesajjeneva
saṅgaho veditabbo. Phalakhādanīye panasalabujatāla-
nāḷikeraambajambūambātakatintiṇikamātuluṅgakapiṭṭhalāvukumbhaṇḍa-
pussaphalatimbarusakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni yāni loke tesu
tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca
pharanti sabbāni tāni yāvakālikāni. Nāmagaṇanāvasena ca nesaṃ
na sakkā pariyantaṃ dassetuṃ. Yāni ca pana pāliyaṃ anujānāmi
@Footnote: 1. pāliyaṃ kuṭajapaṇṇanti dissati. 2. vi. mahāvagga. 5/42.
Bhikkhave phalāni bhesajjāni vilaṅgaṃ pipphali 1- maricaṃ harītakaṃ vibhītakaṃ āmalakaṃ
koṭṭhaphalaṃ yāni vā panaññānipi atthi phalāni bhesajjāni neva
khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantīti 2-
     vuttāni tāni yāvajīvikāni. Tesaṃpi aparipakkāni acchiva
bimbavaraṇaketakakasmiriādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ elā takkolanti evaṃ
nāmavasena na sakkā pariyantaṃ dassetuṃ. Aṭṭhikhādanīye labujaṭṭhi
panasaṭṭhi ambātakaṭṭhi sālaṭṭhi khajjūrīketakatimbarusakānaṃ taruṇaphalaṭṭhi
tintiṇikaṭṭhi bimbaphalaṭṭhi kosambaṭṭhi uppalapadumajātīnaṃ pokkharaṭṭhīti
evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ
bhojanīyatthaṃ ca pharaṇakāni aṭṭhini yāvakālikāni. Madhukaṭṭhi punnāgaṭṭhi
harītakādīnaṃ aṭṭhīni siddhaṭṭhakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni
yāvajīvikāni. Tesaṃ pāliyaṃ phalabhesajjeneva saṅgaho veditabbo.
     Piṭṭhakhādanīye sattannaṃ dhaññānaṃ dhaññānulomānaṃ aparannānañca
piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambātakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ
ca khīravallīpiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena
manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakāni piṭṭhāni
yāvakālikāni. Adhotakatālapiṭṭhaṃ khīravallīpiṭṭhaṃ assagandhādipiṭṭhāni
yāvajīvikāni. Tesaṃ pāliyaṃ kāsāvehi ca mūlaphalehi ca saṅgaho
veditabbo. Niyyāsakhādanīye eko ucchuniyyāso sattāhakāliko.
Sesā anujānāmi bhikkhave jatūni bhesajjāni hiṃgu hiṃgujatu hiṃgusipāṭikā
takkaṃ takkapatti takkapaṇṇi 3- sajjulasaṃ yāni vā panaññānipi
@Footnote: 1. pāliyaṃ pipphalinti dissati. 2. vi. mahāvagga. 5/42-3. 3. pāliyaṃ hiṅguṃ
@hiṅgujatuṃ hiṅgusipātikaṃ takaṃ takapattiṃ takapaṇṇinti dissati.
Atthi jatūni bhesajjānīti 1- evaṃ pāliyaṃ vuttaniyyāsā yāvajīvikā.
Tattha yevāpanakavasena saṅgahitānaṃ kaṇṇikāraniyyāso ambaniyyāsoti
evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.
     Evaṃ imesu mūlakhādanīyādīsu yaṅkiñci yāvakālikaṃ sabbaṃpi
imasmiṃ atthe avasesaṃ khādanīyaṃ nāmāti saṅgahitaṃ. Bhojanīyaṃ nāma
pañca bhojanānītiādimhi yaṃ vattabbaṃ taṃ vuttameva. Khādissāmi
bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti yo bhikkhu vikāle
etaṃ khādanīyaṃ bhojanīyaṃ ca paṭiggaṇhāti tassa paṭiggahaṇe tāva
āpatti dukkaṭassa. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                 Vikālabhojanasikkhāpadaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 2 page 413-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8712              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8712              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]