ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {326} Surāpānavaggassa paṭhamasikkhāpade. Bhaddavatikāta eko
gāmo. So bhaddikāya vatiyā samannāgatattā etaṃ nāmaṃ
labhati. Pathāvinoti addhikā. Tejasā tejanti attano tejasā
ānubhāvena nāgassa tejaṃ. Kāpotikāti kāpotānaṃ
pādasamavaṇṇarattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ.
Ananucchaviyaṃ bhikkhave sāgatassāti pañcābhiññassa sato majjapānannāma
na anucchaviyanti vuttaṃ hoti. {328} Pupphāsavo nāma madhukapupphādīnaṃ
rasena kato. Phalāsavo nāma muddikāphalādīni madditvā tesaṃ

--------------------------------------------------------------------------------------------- page451.

Rasena kato. Madhuvāsavo nāma muddikādīnaṃ jātirasena kato. Makkhikāmadhunāpi kariyatīti vadanti. Guḷāsavo nāma ucchurasādīhi kariyati. Surā nāma piṭṭhakiṇṇapakkhittā nāḷikerādīnaṃpi rasena katā surātveva saṅkhyaṃ gacchati. Tassāyeva kiṇṇapakkhittāya maṇḍe gahite merayotveva saṅkhyaṃ gacchatīti vadanti. Antamaso kusaggenapi pivatīti etaṃ suraṃ vā merayaṃ vā bījato paṭṭhāya kusaggenapi pivato pācittiyanti attho. Ekena pana payogena bahuṃpi pivantassa ekāva āpatti. Vicchinditvā vicchinditvā pivato payogagṇanāya āpattiyo. {329} Amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasanti loṇasocirakaṃ vā surattaṃ vā hoti. Sūpasaṃpāketi vāsagāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpaṃ pacanti tasmiṃ anāpatti. Maṃsasaṃpākepi eseva nayo. Telaṃ pana vātabhesajjatthaṃpi majjena saddhiṃ pacanti tasmiṃpi anatikkhittamajjeyeva anāpatti. Yaṃ pana atikkhittamajjaṃ hoti yattha majjassa vaṇṇagandharasā paññāyanti tasmiṃ āpattiyeva. Amajjaṃ ariṭṭhanti yo ariṭṭho majjaṃ na hoti tasmiṃ anāpatti. Āmalakādīnaṃyeva kira rasena ariṭṭhaṃ karonti. So majjavaṇṇagandharaso ceva hoti na ca majjaṃ. Taṃ sandhāyetaṃ vuttaṃ. Yo pana sambhārapakkhitto so majjaṃ hoti bījato paṭṭhāya na vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti. Vatthussa ajānanatāya cettha acittakatā veditabbā.

--------------------------------------------------------------------------------------------- page452.

Akusaleneva pātabbatāya lokavajjatāti. Surāpānasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 450-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]