ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {296} Tena samayena buddho bhagavati sancarittasikkhapadam. Tattha
panditati pandiccena samannagata gatimanta. Byattati
veyyattiyena samannagata upayannu visarada. Medhaniti
medhaya samannagata ditthadittham karoti. Dakkhati cheka. Analasati
utthanaviriyasampanna. Channati anucchavika. Kismim viyati kiccham
viya kileso viya hiri viya amhakam hotiti adhippayo. Kumarikaya
vattunti imam tumhe ganhathati kumarikaya karana vattum.
Avahadisu avahoti darakassa parakulato darikaya aharanam.
Vivahoti attano darikaya parakulapesanam. Vareyyaniti detha no
darakassa darikanti yacanam divasanakkhattamuhuttaparicchedakaranam va.
     {297} Puranaganakiyati ekassa ganakassa bhariya. Sa tasmim jivamane
ganakiti pannayittha. Mate pana puranaganakiti sankham gata.
Tirogamoti bahigamo. Anno gamoti adhippayo. Manussati
udayissa imam sancarittakamme yuttapayuttabhavam jananakamanussa.
Sunisabhogenati yena bhogena sunisa bhunjitabba hoti
randhapanapacapanaparivesapanadina te nam bhunjimsu. Tato aparena
dasibhogenati masatikkamena yena bhogena dasi bhunjitabba hoti
khettakammakacavarachaddanaudakaharanadina pana te nam bhunjimsu.
Duggatati dalidda yattha va gata duggata hoti tadisam kulam
gata. Mayyo imam kumarikanti ma ayyo imam kumarikam.
Aharupaharoti aharo ca upaharo ca gahananca dananca na amhehi
kinci abhatam na upahatam taya kayavikkayo voharo amhakam natthiti
dipenti. Samanena bhavitabbam abyavatena samano assa
sussamanoti samanena nama idisesu kammesu abyavatena abyaparena
bhavitabbam evam bhavanto hi samano sussamano assati evantam
apasadetva gaccha tvam na mayam tam janamati ahamsu. {298} Sajjitoti
sabbupakaranasampanno manditappasadhito va. {300} Dhuttati itthidhutta.
Paricarentati manapiyesu rupadisu itocitoca samanta indriyani
carenta kilanta ramantati vuttam hoti. Abbhutamakamsuti yadi
karissati tvam ettakam jito yadi na karissati aham ettakanti
panitakam akamsu. Bhikkhunam pana abbhutam katum na vattati yo karoti
parajitena databbanti mahapaccariyam vuttam. Katham hi nama ayyo
udayi tankhanikanti ettha tankhanoti acirakalo vuccati. Tankhanikanti
acirakaladhikarikam.
     {301} Sancarittam samapajjeyyati sancaranabhavam samapajjeyya.
Yasma pana tam samapajjantena kenaci pesitena katthaci gantabbam
hoti parato va itthiya va purisamatinti adivacanato idha itthipurisa
adhippeta tasma tamattham dassetum itthiya va pahito purisassa
santike gacchati purisena va pahito itthiya santike gacchatiti
Evamassa padabhajanam vuttam. Itthiya va purisamatim purisassa va
itthimatinti ettha aroceyyati pathaseso datthabbo. Tenevassa
padabhajane purisassa matim itthiya aroceti itthiya matim purisassa
arocetiti vuttam. Idani yadattham tesam matim adhippayam ajjhasayam
chandam rucim aroceti tam dassento jayattane va jarattane
vati aha. Tattha jayattaneti jayabhave. Jarattaneti jarabhave.
Purisassa hi matim itthiya arocento jayattane aroceti itthiya
matim purisassa arocento jarattane aroceti. Apica purisasseva
matim itthiya arocento jayattane va aroceti nibaddhabhariyabhave
jarattane va micchacarabhave. Yasma panetam arocentena tvam kira
tassa jaya bhavissasiti adi vattabbam hoti tasma tam vattabbatakaram
dassetum jayattane vati jaya bhavissasi jarattane vati
jari bhavissasiti assa padabhajanam vuttam. Eteneva upayena
itthiya matim purisassa arocanepi pati bhavissasi samiko bhavissasi
jaro bhavissasiti vattabbakaro veditabbo. Antamaso tamkhanikayapiti
sabbantimena paricchedena ya ayam tamkhane muhuttamatte patisamvasitabbato
tamkhanika vuccati muhuttikati attho tassapi muhuttika
bhavissasitievampurisamatimarocentassasanghadiseso. Eteneva upayena
muhuttiko bhavissasiti evam purisassa itthimatim arocentopi sanghadisesam
apajjatiti veditabbo.
     {303} Idani itthiya va purisamatinti ettha adhippeta itthiyo
Pabhedato dassetva tasu sancarittavasena apattibhedam dassetum
dasa itthiyoti adimaha. Tattha maturakkhitati matara rakkhita
yatha purisena samvasam na kappeti evam matara rakkhita. Tenassa
padabhajanampi vuttam mata rakkhati gopeti issariyam kareti vasam
vattetiti. Tattha rakkhatiti katthaci gantum na deti. Gopetiti yatha
anne na passanti evam gutte thane thapeti. Issariyam karetiti
seriviharamassa nisedhenti abhibhavitva vattati. Vasam vattetiti idam
karohi idam ma akasiti evam attano vasam tassa upari vatteti.
Etenupayena piturakkhitadayopi natabba. Gottam va dhammo va
na rakkhati sagottehi pana sahadhammikehi ca ekam sattharam uddissa
pabbajitehi ekaganapariyapannehi ca rakkhita gottarakkhita
dhammarakkhitati vuccati. Tasma tesam padanam sagotta rakkhantiti adina
nayena padabhajanam vuttam. Saha arakkhena sarakkha sahaparidandena
saparidanda. Tasam niddesa pakatava. Imasu dasasu pacchimanam
dvinnameva purisantaram gacchantinam micchacaro hoti na itarasam.
Dhanakkitadisu appena va bahuna va dhanena kita dhanakkita.
Yasma pana sa na dhanakkitamattayeva bhariya samvasatthaya pana
kitatta bhariya tasmassa niddese dhanena kinitva vasetiti
vuttam. Chandena attano ruciya vasatiti chandavasini. Yasma pana
sa na attano chandamatteneva bhariya hoti purisena pana
sampaticchitatta tasmassa niddese piyo piyam vasetiti vuttam.
Bhogena vasatiti bhogavasini. Udukkhalamusaladigharupakaranam labhitva
bhariyabhavam gacchantiya janapaditthiya etam adhivacanam. Patena vasatati
patavasini. Nivasanamattampi papuranamattampi labhitva bhariyabhavam
upagacchantiya dalidditthiya etam adhivacanam. Odapattakiniti ubhinnam
ekissa udakapatiya hatthe otaretva idam udakam viya samsattha
abhejja hothati vatva pariggahitaya voharanamametam.
Niddesepissa taya saha udakapattam amasitva tam vasetiti evamattho
veditabbo. Obhatam oropitam cumbatamassati obhatacumbata
katthaharikadinam annatara. Yassa sisato cumbatam oropetva ghare
vaseti tassa etam adhivacanam. Dasi cati attanoyeva dasi
ca hoti bhariya ca. Kammakari nama gehe bhatiya kammam karoti
taya saddhim koci gharavasam kappeti attano bhariyaya anatthiko
hutva ayam vuccati kammakari ca bhariya cati. Dhajena ahata
dhajahata. Ussitadhajaya senaya gantva paravisayam vilumpitva
anitati vuttam hoti. Tam koci bhariyam karoti ayam dhajahata
nama. Muhuttika vuttanaya eva. Etasam dasannampi purisantaragamane
micchacaro hoti. Purisanam pana visatiyapi etasu micchacaro.
Bhikkhuno ca sancarittam pana 1- hoti.
     {305} Idani puriso bhikkhum pahinatiti adisu. Patigganhatiti
so bhikkhu tassa purisassa gaccha bhante itthannamam maturakkhitam
@Footnote: 1. atireko bhaveyuya.
Bruhi hohi kira itthannamassa bhariya dhanakkitati evam vuttavacanam
sadhu upasakati va hotuti va arocessamiti va yena
kenaci akarena vacibhedam katva va sisakampadihi va sampaticchati.
Vimamsatiti evam patigganhitva tassa itthiya santikam gantva tam
sasanam aroceti. Paccaharatiti tena arocite sa itthi sadhuti
sampaticchatu va patikkhipatu va lajjaya va tunhi hotu puna agantva
tassa  purisassa tam pavuttim aroceti. Ettavata imaya
patiggahanarocanapaccaharanasankhataya tivangasampattiya sanghadiseso
hoti. Sa pana tassa bhariya hotu va ma va akaranametam. Sace
pana so maturakkhitaya santikam pesito tam adisva tassa
matuya tam sasanam aroceti bahiddha vimatthannama hoti
tasma visanketanti mahapadumatthero aha. Mahasumatthero pana
mata va hotu pita va antamaso gehadasipi anno va
yo koci tam kiriyam sampadessati tassa vuttepi vimatthameva hotiti
tivangasampattikale apattiyeva nanu yatha buddham paccakkhamiti
vattukamo virajjhitva dhammam paccakkhamiti vadeyya paccakkhatavassa
sikkha yatha va pathamam jhanam samapajjamiti vattukamo
virajjhitva dutiyam jhanam samapajjamiti vadeyya apannovassa
parajikam evam sampadamidanti. Tam panetam patigganhati
antevasim vimamsapetva attana paccaharati apatti
sanghadisesassati imina sameti tasma subhasitam. Yatha maturakkhitam
Bruhiti vuttassa gantva tassa arocetum samatthanam matadinampi
vadato visamketo natthi evameva hohi kira itthannamassa
bhariya dhanakkitati vattabbe hohi kira itthannamassa bhariya
chandavasiniti evam paliyam vuttesu chandavasiniti adisu vacanesu
annataravasena va avuttesupi hohi kira itthannamassa bhariya
jaya pajapati puttamata gharani gharasamini bhattarandhika sussusika
kamaparicarikati evamadisu samvasaparidipakesu vacanesu annataravasena
va vadantassapi visamketo natthi tivangasampattiya apattiyeva.
Maturakkhitam bruhiti  pesitassa pana gantva annasu piturakkhitadisu
annataram vadantassa visamketam. Esa nayo piturakkhitam bruhiti
adisupi. Kevalam hettha ekamulakadumulakadivasena purisassa mata
bhikkhum pahinati maturakkhitaya mata bhikkhum pahinati maturakkhita
bhikkhum pahinatiti evamadinam mulatthananca vasena peyyalabhedoyeva
viseso. So hi pubbe vuttanayatta palianusareneva sakka
janitunti nassa vibhagam dassetum adaram akarimha. {338} Patigganhatiti
adisu pana dvisu catukkesu pathamacatukke adipadena
tivangasampattiya sanghadiseso  majjhe dvihi dvangasampattiya
thullaccayam ante ekena ekangasampattiya dukkatam. Dutiyacatukke
adipadena duvangasampattiya thullaccayam majjhe dvihi
ekangasampattiya dukkatam ante ekena angabhavato anapatti. Tattha
patigganhatiti anapakassa sasanam patigganhati. Vimamsatiti
Pahitatthanam gantva tam aroceti. Paccaharatiti puna agantva
mulatthassa aroceti. Na paccaharatiti arocetva etova
pakkamati. Na vimamsati paccaharatiti purisena itthannamam gantva
bruhiti vuccamano sadhuti tassa sasanam patigganhitva tam
pamussitva va appamussitva va annena karaniyena tassa
santikam gantva kincideva katham kathento nisidati ettavata
patigganhati na vimamsati namati vuccati. Atha nam sa itthi
sayameva vadati tumhakam kira upatthako mam gahetukamoti evam
vatva aham tassa bhariya bhavissamiti na va bhavissamiti vadati.
So tassa vacanam anabhinanditva apatikkositva tunhibhuto va
utthayasana tassa purisassa santikam agantva tam pavuttim aroceti
ettavata na vimamsati paccaharati  namati vuccati. Na vimamsati
na paccaharatiti kevalam sasanarocanakale patigganhatiyeva itaram
pana dvayam na karoti. Na patigganhati vimamsati paccaharatiti
koci puriso bhikkhussa thitatthane va nisinnatthane va tatharupim katham
katheti. Bhikkhu tena apahitopi pahito viya hutva itthiya
santikam gantva hohi kira itthannamassa bhariyati adina nayena
vimamsitva tassa rucim va arucim va puna agantva imassa
aroceti. Teneva nayena vimamsitva paccaharanto na patigganhati
vimamsati paccaharatiti vuccati. Teneva nayena gato avimamsitva
taya samutthapitam katham sutva pathamacatukkassa tatiyapade vuttanayena
Agantva imassa arocento na patigganhati na vimamsati
paccaharatiti vuccati. Catuttham padam pakatameva. Sambahule
bhikkhu anapetiti adinaya pakatayeva. Yatha pana sambahulapi
ekavatthusmim apajjanti evam ekassapi sambahulesu vatthusu
sambahula apattiyo veditabba. Katham. Puriso bhikkhum
anapeti gaccha bhante asukasmim nama pasade satthimatta
va sattatimatta va itthiyo thita ta vadehi hotha kira
itthannamassa bhariyayoti. So sampaticchitva tattheva gantva
arocetva puna tam sasanam paccaharati. Yattaka itthiyo
tattaka apattiyo apajjati. Vuttam hetam parivarepi
            padavitiharamattena vacaya bhanitena ca
            sabbani garukani sapatikammani
            catusatthiapattiyo apajjeyya ekato
            panhamesa kusalehi cintitati 1-.
Imam kira atthavasam paticca ayam panho vutto. Vacanasilitthataya
cettha catusatthiapattiyoti vuttam. Evam karonto pana satampi
sahassampi apajjatiti. Yatha ca ekena pesitassa ekassa
sambahulasu itthisu sambahula apattiyo evam eko puriso
sambahule bhikkhu ekissa santikam peseti sabbesam sanghadiseso.
Eko sambahule bhikkhu sambahulanam itthinam santikam peseti
itthigananaya sanghadiseso. Sambahula purisa ekam bhikkhum ekissa
@Footnote: 1. vi. parivara. 8/531.
Santikam pesenti purisagananaya sanghadiseso. Sambahula purisa
ekam bhikkhum sambahulanam itthinam santikam pesenti vatthugananaya
sanghadiseso. Sambahula purisa sambahula bhikkhu ekissa santikam
pesenti vatthugananaya sanghadiseso. Sambahula purisa sambahule
bhikkhu sambahulanam itthinam santikam pesenti vatthugananaya
sanghadiseso. Eseva nayo eka itthi ekam bhikkhunti adisupi.
Ettha ca sabhagavisabhagata nama appamanam. Matapitunampi
pancasahadhammikanampi sancarittakammam karontassa apattiyeva.
Puriso bhikkhum  anapeti gaccha  bhanteti catukkam angavasena
apattibhedadassanattham vuttam. Tassa pacchimapade. Antevasi vimamsitva
bahiddha paccaharatiti agantva acariyassa anarocetva
etova gantva tassa purisassa aroceti. Apatti ubhinnam
thullaccayassati acariyassa patiggahitatta ca vimamsapitatta ca dvihangehi
thullaccayam. Antevasikassa vimamsitatta ca paccahatatta ca
dvihangehi thullaccayam. Sesam pakatameva. {339} Gacchanto sampadetiti
patigganhati ceva vimamsati ca. Agacchanto visamvadetiti
na paccaharati. Gacchanto visamvadetiti na patigganhati.
Agacchanto sampadetiti vimamsati ceva paccaharati ca. Evam
ubhayattha dvihangehi thullaccayam. Tatiyapade apatti catutthe
anapatti. {340} Anapatti sanghassa va cetiyassa va gilanassa va
karaniyena gacchati ummattakassa adikammikassati ettha.
Bhikkhusanghassa uposathagaram va kinci va vippakatam hoti tattha karakanam 1-
bhattavettanatthaya upasako va upasikaya santikam bhikkhum pahineyya
upasika va upasakassa evarupena sanghassa karaniyena gacchantassa
anapatti. Cetiyakamme kariyamanepi eseva nayo. Gilanassa
bhesajjatthayapi upasakena va upasikaya santikam upasikaya
va upasakassa santikam pahitassa gacchato anapatti. Ummattakadikammika
vuttanayaeva.
     Samutthanadisu idam sikkhapadam chassamutthanam sisaukkhipanadina
kayavikarena sasanam gahetva gantva hatthamuddhaya vimamsitva puna
agantva hatthamuddhayeva arocentassa kayato samutthati.
Asanasalayam nisinnassa itthannama agamissati tassa cittam
janeyyathati kenaci vutte sadhuti sampaticchitva tam agatam
vatva tassa gataya puna tasmim purise agate arocentassa
vacato samutthati. Vacaya sadhuti sasanam gahetva annena
karaniyena tassa gharam gantva annattha va gamanakale tam disva
vacibhedeneva vimamsitva puna anneneva karanena tato apakkamma
kadacideva nam purisam disva arocentassapi vacato ca samutthati.
Pannattim ajanantassa pana khinasavassapi kayavacato ca samutthati.
Katham. Sace hissa matapitaro kujjhitva alamvacaniya honti.
Tanca bhikkhum gharam upagatam therapita vadati mata te tata mam
mahallakam chaddetva natikulam gata gaccha nam mam upatthatum
@Footnote: 1. saratthadipani. tatiYu. 47-48 karukananti vaddhakiadinam. tacchakaayokaratantavaya-
@rajakanahapitaka panca karavo karukati vuccanti.
Pesehiti. So ce gantva tam vatva puna pituno tassa agamanam va
anagamanam va aroceti sanghadiseso. Imani tini
acittakasamutthanani. Pannattim pana janitva eteheva tihi nayehi
sancarittam samapajjato kayacittato vacacittato kayavacacittato ca
samutthati. Imani tini pannattijananacittena sacittakasamutthanani.
Kiriya nosannavimokkham pannattivajjam kayakammam
vacikammam kusaladivasena cettha tini cittani sukhadivasena tisso
vedanati.
     {341} Vinitavatthusu adito vatthupancake patiggahitamattatta dukkatam.
Kalahavatthusmim. Sammodaniyam akasiti tam sannapetva puna geham
gamaniyam akasi. Nalamvacaniyati na pariccattati attho. Ya hi
yatha yatha yesu yesu janapadesu pariccattava hoti bhariyabhavam
atikkamati ayam alamvacaniyati vuccati. Esa pana na alamvacaniya.
Sa kenacideva karanena kalaham katva gata. Tenevettha bhagava
anapattiti aha. Yasma pana kayasamsagge yakkhiniya thullaccayam
vuttam tasma dutthulladisupi yakkhipetiyo thullaccayavatthuevati
veditabba. Atthakathasu pana etam na vicaritam. Sesam sabbattha
uttanatthamevati.
                  Sancarittavannana nitthita.



             The Pali Atthakatha in Roman Book 2 page 47-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]