ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {296} Tena samayena buddho bhagavāti sañcarittasikkhāpadaṃ. Tattha
paṇḍitāti paṇḍiccena samannāgatā gatimantā. Byattāti
veyyattiyena samannāgatā upāyaññū visāradā. Medhānīti
medhāya samannāgatā diṭṭhadiṭṭhaṃ karoti. Dakkhāti chekā. Analasāti
uṭṭhānaviriyasampannā. Channāti anucchavikā. Kismiṃ viyāti kicchaṃ
viya kileso viya hirī viya amhākaṃ hotīti adhippāyo. Kumārikāya
vattunti imaṃ tumhe gaṇhāthāti kumārikāya kāraṇā vattuṃ.
Āvāhādīsu āvāhoti dārakassa parakulato dārikāya āharaṇaṃ.
Vivāhoti attano dārikāya parakulapesanaṃ. Vāreyyānīti detha no
dārakassa dārikanti yācanaṃ divasanakkhattamuhuttaparicchedakaraṇaṃ vā.
     {297} Purāṇagaṇakiyāti ekassa gaṇakassa bhariyā. Sā tasmiṃ jīvamāne
gaṇakīti paññāyittha. Mate pana purāṇagaṇakīti saṅkhaṃ gatā.
Tirogāmoti bahigāmo. Añño gāmoti adhippāyo. Manussāti
udāyissa imaṃ sañcarittakamme yuttapayuttabhāvaṃ jānanakamanussā.
Suṇisābhogenāti yena bhogena suṇisā bhuñjitabbā hoti
randhāpanapacāpanaparivesāpanādinā te naṃ bhuñjiṃsu. Tato aparena
dāsībhogenāti māsātikkamena yena bhogena dāsī bhuñjitabbā hoti
khettakammakacavarachaḍḍanaudakāharaṇādinā pana te naṃ bhuñjiṃsu.

--------------------------------------------------------------------------------------------- page48.

Duggatāti daliddā yattha vā gatā duggatā hoti tādisaṃ kulaṃ gatā. Māyyo imaṃ kumārikanti mā ayyo imaṃ kumārikaṃ. Āhārūpahāroti āhāro ca upahāro ca gahaṇañca dānañca na amhehi kiñci ābhaṭaṃ na upahaṭaṃ tayā kayavikkayo vohāro amhākaṃ natthīti dīpenti. Samaṇena bhavitabbaṃ abyāvaṭena samaṇo assa sussamaṇoti samaṇena nāma īdisesu kammesu abyāvaṭena abyāpārena bhavitabbaṃ evaṃ bhavanto hi samaṇo sussamaṇo assāti evantaṃ apasādetvā gaccha tvaṃ na mayaṃ taṃ jānāmāti āhaṃsu. {298} Sajjitoti sabbūpakaraṇasampanno maṇḍitappasādhito vā. {300} Dhuttāti itthīdhuttā. Paricārentāti manāpiyesu rūpādīsu itocītoca samantā indriyāni cārentā kīḷantā ramantāti vuttaṃ hoti. Abbhutamakaṃsūti yadi karissati tvaṃ ettakaṃ jito yadi na karissati ahaṃ ettakanti paṇitakaṃ akaṃsu. Bhikkhūnaṃ pana abbhutaṃ kātuṃ na vaṭṭati yo karoti parājitena dātabbanti mahāpaccariyaṃ vuttaṃ. Kathaṃ hi nāma ayyo udāyi taṅkhaṇikanti ettha taṅkhaṇoti acirakālo vuccati. Taṅkhaṇikanti acirakālādhikārikaṃ. {301} Sañcarittaṃ samāpajjeyyāti sañcaraṇabhāvaṃ samāpajjeyya. Yasmā pana taṃ samāpajjantena kenaci pesitena katthaci gantabbaṃ hoti parato va itthiyā vā purisamatinti ādivacanato idha itthīpurisā adhippetā tasmā tamatthaṃ dassetuṃ itthiyā vā pahito purisassa santike gacchati purisena vā pahito itthiyā santike gacchatīti

--------------------------------------------------------------------------------------------- page49.

Evamassa padabhājanaṃ vuttaṃ. Itthiyā vā purisamatiṃ purisassa vā itthīmatinti ettha āroceyyāti pāṭhaseso daṭṭhabbo. Tenevassa padabhājane purisassa matiṃ itthiyā āroceti itthiyā matiṃ purisassa ārocetīti vuttaṃ. Idāni yadatthaṃ tesaṃ matiṃ adhippāyaṃ ajjhāsayaṃ chandaṃ ruciṃ āroceti taṃ dassento jāyattane vā jārattane vāti āha. Tattha jāyattaneti jāyabhāve. Jārattaneti jārabhāve. Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti itthiyā matiṃ purisassa ārocento jārattane āroceti. Apica purisasseva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyābhāve jārattane vā micchācārabhāve. Yasmā panetaṃ ārocentena tvaṃ kira tassa jāyā bhavissasīti ādi vattabbaṃ hoti tasmā taṃ vattabbatākāraṃ dassetuṃ jāyattane vāti jāyā bhavissasi jārattane vāti jārī bhavissasīti assa padabhājanaṃ vuttaṃ. Eteneva upāyena itthiyā matiṃ purisassa ārocanepi pati bhavissasi sāmiko bhavissasi jāro bhavissasīti vattabbākāro veditabbo. Antamaso taṃkhaṇikāyapīti sabbantimena paricchedena yā ayaṃ taṃkhaṇe muhuttamatte paṭisaṃvasitabbato taṃkhaṇikā vuccati muhuttikāti attho tassāpi muhuttikā bhavissasītievaṃpurisamatiṃārocentassasaṅghādiseso. Eteneva upāyena muhuttiko bhavissasīti evaṃ purisassa itthīmatiṃ ārocentopi saṅghādisesaṃ āpajjatīti veditabbo. {303} Idāni itthiyā vā purisamatinti ettha adhippetā itthiyo

--------------------------------------------------------------------------------------------- page50.

Pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ dasa itthiyoti ādimāha. Tattha māturakkhitāti mātarā rakkhitā yathā purisena saṃvāsaṃ na kappeti evaṃ mātarā rakkhitā. Tenassa padabhājanaṃpi vuttaṃ mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetīti. Tattha rakkhatīti katthaci gantuṃ na deti. Gopetīti yathā aññe na passanti evaṃ gutte ṭhāne ṭhapeti. Issariyaṃ kāretīti serivihāramassā nisedhentī abhibhavitvā vattati. Vasaṃ vattetīti idaṃ karohi idaṃ mā akāsīti evaṃ attano vasaṃ tassā upari vatteti. Etenupāyena piturakkhitādayopi ñātabbā. Gottaṃ vā dhammo vā na rakkhati sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi ekagaṇapariyāpannehi ca rakkhitā gottarakkhitā dhammarakkhitāti vuccati. Tasmā tesaṃ padānaṃ sagottā rakkhantīti ādinā nayena padabhājanaṃ vuttaṃ. Saha ārakkhena sārakkhā sahaparidaṇḍena saparidaṇḍā. Tāsaṃ niddesā pākaṭāva. Imāsu dasasu pacchimānaṃ dvinnameva purisantaraṃ gacchantīnaṃ micchācāro hoti na itarāsaṃ. Dhanakkītādīsu appena vā bahunā vā dhanena kītā dhanakkītā. Yasmā pana sā na dhanakkītamattāyeva bhariyā saṃvāsatthāya pana kītattā bhariyā tasmāssa niddese dhanena kīṇitvā vāsetīti vuttaṃ. Chandena attano ruciyā vasatīti chandavāsinī. Yasmā pana sā na attano chandamatteneva bhariyā hoti purisena pana sampaṭicchitattā tasmāssa niddese piyo piyaṃ vāsetīti vuttaṃ.

--------------------------------------------------------------------------------------------- page51.

Bhogena vasatīti bhogavāsinī. Udukkhalamusalādigharūpakaraṇaṃ labhitvā bhariyābhāvaṃ gacchantiyā janapaditthiyā etaṃ adhivacanaṃ. Paṭena vasatati paṭavāsinī. Nivāsanamattaṃpi pāpuraṇamattaṃpi labhitvā bhariyābhāvaṃ upagacchantiyā dalidditthiyā etaṃ adhivacanaṃ. Odapattakinīti ubhinnaṃ ekissā udakapātiyā hatthe otāretvā idaṃ udakaṃ viya saṃsaṭṭhā abhejjā hothāti vatvā pariggahitāya vohāranāmametaṃ. Niddesepissa tāya saha udakapattaṃ āmasitvā taṃ vāsetīti evamattho veditabbo. Obhaṭaṃ oropitaṃ cumbaṭamassāti obhaṭacumbaṭā kaṭṭhahārikādīnaṃ aññatarā. Yassā sīsato cumbaṭaṃ oropetvā ghare vāseti tassā etaṃ adhivacanaṃ. Dāsī cāti attanoyeva dāsī ca hoti bhariyā ca. Kammakārī nāma gehe bhatiyā kammaṃ karoti tāya saddhiṃ koci gharāvāsaṃ kappeti attano bhariyāya anatthiko hutvā ayaṃ vuccati kammakārī ca bhariyā cāti. Dhajena āhaṭā dhajāhaṭā. Ussitadhajāya senāya gantvā paravisayaṃ vilumpitvā ānītāti vuttaṃ hoti. Taṃ koci bhariyaṃ karoti ayaṃ dhajāhaṭā nāma. Muhuttikā vuttanayā eva. Etāsaṃ dasannampi purisantaragamane micchācāro hoti. Purisānaṃ pana vīsatiyāpi etāsu micchācāro. Bhikkhuno ca sañcarittaṃ pana 1- hoti. {305} Idāni puriso bhikkhuṃ pahiṇātīti ādīsu. Paṭiggaṇhātīti so bhikkhu tassa purisassa gaccha bhante itthannāmaṃ māturakkhitaṃ @Footnote: 1. atireko bhaveyuya.

--------------------------------------------------------------------------------------------- page52.

Brūhi hohi kira itthannāmassa bhariyā dhanakkītāti evaṃ vuttavacanaṃ sādhu upāsakāti vā hotūti vā ārocessāmīti vā yena kenaci ākārena vacībhedaṃ katvā vā sīsakampādīhi vā sampaṭicchati. Vīmaṃsatīti evaṃ paṭiggaṇhitvā tassā itthiyā santikaṃ gantvā taṃ sāsanaṃ āroceti. Paccāharatīti tena ārocite sā itthī sādhūti sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu puna āgantvā tassa purisassa taṃ pavuttiṃ āroceti. Ettāvatā imāya paṭiggahaṇārocanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti. Sā pana tassa bhariyā hotu vā mā vā akāraṇametaṃ. Sace pana so māturakkhitāya santikaṃ pesito taṃ adisvā tassā mātuyā taṃ sāsanaṃ āroceti bahiddhā vīmaṭṭhannāma hoti tasmā visaṅketanti mahāpadumatthero āha. Mahāsumatthero pana mātā vā hotu pitā vā antamaso gehadāsīpi añño vā yo koci taṃ kiriyaṃ sampādessati tassa vuttepi vīmaṭṭhameva hotīti tivaṅgasampattikāle āpattiyeva nanu yathā buddhaṃ paccakkhāmīti vattukāmo virajjhitvā dhammaṃ paccakkhāmīti vadeyya paccakkhātāvassa sikkhā yathā vā paṭhamaṃ jhānaṃ samāpajjāmīti vattukāmo virajjhitvā dutiyaṃ jhānaṃ samāpajjāmīti vadeyya āpannovassa pārājikaṃ evaṃ sampadamidanti. Taṃ panetaṃ paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā paccāharati āpatti saṅghādisesassāti iminā sameti tasmā subhāsitaṃ. Yathā māturakkhitaṃ

--------------------------------------------------------------------------------------------- page53.

Brūhīti vuttassa gantvā tassā ārocetuṃ samatthānaṃ mātādīnampi vadato visaṃketo natthi evameva hohi kira itthannāmassa bhariyā dhanakkītāti vattabbe hohi kira itthannāmassa bhariyā chandavāsinīti evaṃ pāliyaṃ vuttesu chandavāsinīti ādīsu vacanesu aññataravasena vā avuttesupi hohi kira itthannāmassa bhariyā jāyā pajāpatī puttamātā gharaṇī gharasāminī bhattarandhikā sussūsikā kāmaparicārikāti evamādīsu saṃvāsaparidīpakesu vacanesu aññataravasena vā vadantassāpi visaṃketo natthi tivaṅgasampattiyā āpattiyeva. Māturakkhitaṃ brūhīti pesitassa pana gantvā aññāsu piturakkhitādīsu aññataraṃ vadantassa visaṃketaṃ. Esa nayo piturakkhitaṃ brūhīti ādīsupi. Kevalaṃ hettha ekamūlakadumūlakādivasena purisassa mātā bhikkhuṃ pahiṇāti māturakkhitāya mātā bhikkhuṃ pahiṇāti māturakkhitā bhikkhuṃ pahiṇātīti evamādīnaṃ mūlaṭṭhānañca vasena peyyālabhedoyeva viseso. So hi pubbe vuttanayattā pālianusāreneva sakkā jānitunti nāssa vibhāgaṃ dassetuṃ ādaraṃ akarimhā. {338} Paṭiggaṇhātīti ādīsu pana dvīsu catukkesu paṭhamacatukke ādipadena tivaṅgasampattiyā saṅghādiseso majjhe dvīhi dvaṅgasampattiyā thullaccayaṃ ante ekena ekaṅgasampattiyā dukkaṭaṃ. Dutiyacatukke ādipadena duvaṅgasampattiyā thullaccayaṃ majjhe dvīhi ekaṅgasampattiyā dukkaṭaṃ ante ekena aṅgābhāvato anāpatti. Tattha paṭiggaṇhātīti āṇāpakassa sāsanaṃ paṭiggaṇhāti. Vīmaṃsatīti

--------------------------------------------------------------------------------------------- page54.

Pahitaṭṭhānaṃ gantvā taṃ āroceti. Paccāharatīti puna āgantvā mūlaṭṭhassa āroceti. Na paccāharatīti ārocetvā etova pakkamati. Na vīmaṃsati paccāharatīti purisena itthannāmaṃ gantvā brūhīti vuccamāno sādhūti tassa sāsanaṃ paṭiggaṇhitvā taṃ pamussitvā vā appamussitvā vā aññena karaṇīyena tassā santikaṃ gantvā kiñcideva kathaṃ kathento nisīdati ettāvatā paṭiggaṇhāti na vīmaṃsati nāmāti vuccati. Atha naṃ sā itthī sayameva vadati tumhākaṃ kira upaṭṭhāko maṃ gahetukāmoti evaṃ vatvā ahaṃ tassa bhariyā bhavissāmīti na vā bhavissāmīti vadati. So tassā vacanaṃ anabhinanditvā apaṭikkositvā tuṇhībhūto va uṭṭhāyāsanā tassa purisassa santikaṃ āgantvā taṃ pavuttiṃ āroceti ettāvatā na vīmaṃsati paccāharati nāmāti vuccati. Na vīmaṃsati na paccāharatīti kevalaṃ sāsanārocanakāle paṭiggaṇhātiyeva itaraṃ pana dvayaṃ na karoti. Na paṭiggaṇhāti vīmaṃsati paccāharatīti koci puriso bhikkhussa ṭhitaṭṭhāne vā nisinnaṭṭhāne vā tathārūpiṃ kathaṃ katheti. Bhikkhu tena apahitopi pahito viya hutvā itthiyā santikaṃ gantvā hohi kira itthannāmassa bhariyāti ādinā nayena vīmaṃsitvā tassā ruciṃ vā aruciṃ vā puna āgantvā imassa āroceti. Teneva nayena vīmaṃsitvā paccāharanto na paṭiggaṇhāti vīmaṃsati paccāharatīti vuccati. Teneva nayena gato avīmaṃsitvā tāya samuṭṭhāpitaṃ kathaṃ sutvā paṭhamacatukkassa tatiyapade vuttanayena

--------------------------------------------------------------------------------------------- page55.

Āgantvā imassa ārocento na paṭiggaṇhāti na vīmaṃsati paccāharatīti vuccati. Catutthaṃ padaṃ pākaṭameva. Sambahule bhikkhū āṇāpetīti ādinayā pākaṭāyeva. Yathā pana sambahulāpi ekavatthusmiṃ āpajjanti evaṃ ekassapi sambahulesu vatthūsu sambahulā āpattiyo veditabbā. Kathaṃ. Puriso bhikkhuṃ āṇāpeti gaccha bhante asukasmiṃ nāma pāsāde saṭṭhimattā vā sattatimattā vā itthiyo ṭhitā tā vadehi hotha kira itthannāmassa bhariyāyoti. So sampaṭicchitvā tattheva gantvā ārocetvā puna taṃ sāsanaṃ paccāharati. Yattakā itthiyo tattakā āpattiyo āpajjati. Vuttaṃ hetaṃ parivārepi padavītihāramattena vācāya bhaṇitena ca sabbāni garukāni sapaṭikammāni catusaṭṭhiāpattiyo āpajjeyya ekato pañhāmesā kusalehi cintitāti 1-. Imaṃ kira atthavasaṃ paṭicca ayaṃ pañho vutto. Vacanasiliṭṭhatāya cettha catusaṭṭhiāpattiyoti vuttaṃ. Evaṃ karonto pana satampi sahassampi āpajjatīti. Yathā ca ekena pesitassa ekassa sambahulāsu itthīsu sambahulā āpattiyo evaṃ eko puriso sambahule bhikkhū ekissā santikaṃ peseti sabbesaṃ saṅghādiseso. Eko sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ peseti itthīgaṇanāya saṅghādiseso. Sambahulā purisā ekaṃ bhikkhuṃ ekissā @Footnote: 1. vi. parivāra. 8/531.

--------------------------------------------------------------------------------------------- page56.

Santikaṃ pesenti purisagaṇanāya saṅghādiseso. Sambahulā purisā ekaṃ bhikkhuṃ sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya saṅghādiseso. Sambahulā purisā sambahulā bhikkhū ekissā santikaṃ pesenti vatthugaṇanāya saṅghādiseso. Sambahulā purisā sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ pesenti vatthugaṇanāya saṅghādiseso. Eseva nayo ekā itthī ekaṃ bhikkhunti ādīsupi. Ettha ca sabhāgavisabhāgatā nāma appamāṇaṃ. Mātāpitūnampi pañcasahadhammikānampi sañcarittakammaṃ karontassa āpattiyeva. Puriso bhikkhuṃ āṇāpeti gaccha bhanteti catukkaṃ aṅgavasena āpattibhedadassanatthaṃ vuttaṃ. Tassa pacchimapade. Antevāsī vīmaṃsitvā bahiddhā paccāharatīti āgantvā ācariyassa anārocetvā etova gantvā tassa purisassa āroceti. Āpatti ubhinnaṃ thullaccayassāti ācariyassa paṭiggahitattā ca vīmaṃsāpitattā ca dvīhaṅgehi thullaccayaṃ. Antevāsikassa vīmaṃsitattā ca paccāhaṭattā ca dvīhaṅgehi thullaccayaṃ. Sesaṃ pākaṭameva. {339} Gacchanto sampādetīti paṭiggaṇhāti ceva vīmaṃsati ca. Āgacchanto visaṃvādetīti na paccāharati. Gacchanto visaṃvādetīti na paṭiggaṇhāti. Āgacchanto sampādetīti vīmaṃsati ceva paccāharati ca. Evaṃ ubhayattha dvīhaṅgehi thullaccayaṃ. Tatiyapade āpatti catutthe anāpatti. {340} Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati ummattakassa ādikammikassāti ettha.

--------------------------------------------------------------------------------------------- page57.

Bhikkhusaṅghassa uposathāgāraṃ vā kiñci vā vippakataṃ hoti tattha kārakānaṃ 1- bhattavettanatthāya upāsako vā upāsikāya santikaṃ bhikkhuṃ pahiṇeyya upāsikā vā upāsakassa evarūpena saṅghassa karaṇīyena gacchantassa anāpatti. Cetiyakamme kariyamānepi eseva nayo. Gilānassa bhesajjatthāyapi upāsakena vā upāsikāya santikaṃ upāsikāya vā upāsakassa santikaṃ pahitassa gacchato anāpatti. Ummattakādikammikā vuttanayāeva. Samuṭṭhānādīsu idaṃ sikkhāpadaṃ chassamuṭṭhānaṃ sīsaukkhipanādinā kāyavikārena sāsanaṃ gahetvā gantvā hatthamuddhāya vīmaṃsitvā puna āgantvā hatthamuddhāyeva ārocentassa kāyato samuṭṭhāti. Āsanasālāyaṃ nisinnassa itthannāmā āgamissati tassā cittaṃ jāneyyāthāti kenaci vutte sādhūti sampaṭicchitvā taṃ āgataṃ vatvā tassā gatāya puna tasmiṃ purise āgate ārocentassa vācato samuṭṭhāti. Vācāya sādhūti sāsanaṃ gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībhedeneva vīmaṃsitvā puna aññeneva kāraṇena tato apakkamma kadācideva naṃ purisaṃ disvā ārocentassāpi vācato ca samuṭṭhāti. Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi kāyavācato ca samuṭṭhāti. Kathaṃ. Sace hissa mātāpitaro kujjhitvā alaṃvacanīyā honti. Tañca bhikkhuṃ gharaṃ upagataṃ therapitā vadati mātā te tāta maṃ mahallakaṃ chaḍḍetvā ñātikulaṃ gatā gaccha naṃ maṃ upaṭṭhātuṃ @Footnote: 1. sāratthadīpanī. tatiYu. 47-48 kārukānanti vaḍḍhakīādīnaṃ. tacchakaayokāratantavāya- @rajakanahāpitakā pañca kāravo kārukāti vuccanti.

--------------------------------------------------------------------------------------------- page58.

Pesehīti. So ce gantvā taṃ vatvā puna pituno tassā āgamanaṃ vā anāgamanaṃ vā āroceti saṅghādiseso. Imāni tīṇi acittakasamuṭṭhānāni. Paṇṇattiṃ pana jānitvā eteheva tīhi nayehi sañcarittaṃ samāpajjato kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Imāni tīṇi paṇṇattijānanacittena sacittakasamuṭṭhānāni. Kiriyā nosaññāvimokkhaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ kusalādivasena cettha tīṇi cittāni sukhādivasena tisso vedanāti. {341} Vinītavatthūsu ādito vatthupañcake paṭiggahitamattattā dukkaṭaṃ. Kalahavatthusmiṃ. Sammodanīyaṃ akāsīti taṃ saññāpetvā puna gehaṃ gamanīyaṃ akāsi. Nālaṃvacanīyāti na pariccattāti attho. Yā hi yathā yathā yesu yesu janapadesu pariccattāva hoti bhariyābhāvaṃ atikkamati ayaṃ alaṃvacanīyāti vuccati. Esā pana na alaṃvacanīyā. Sā kenacideva kāraṇena kalahaṃ katvā gatā. Tenevettha bhagavā anāpattīti āha. Yasmā pana kāyasaṃsagge yakkhiniyā thullaccayaṃ vuttaṃ tasmā duṭṭhullādīsupi yakkhīpetiyo thullaccayavatthuevāti veditabbā. Aṭṭhakathāsu pana etaṃ na vicāritaṃ. Sesaṃ sabbattha uttānatthamevāti. Sañcarittavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 47-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]