ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {438} Dutiyasikkhāpade. Vinayakathaṃ kathetīti vinayakathā nāma
kappiyākappiyaāpattānāpattisaṃvarāsaṃvarappahānapaṭisaṃyuttakathā taṃ
katheti. Vinayassa vaṇṇaṃ bhāsatīti vinayassa vaṇṇo nāma
pañcannaṃpi sattannaṃpi āpattikkhandhānaṃ vasena mātikaṃ nikkhipitvā
padabhājanena vaṇṇanā taṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ
@Footnote: 1. kaṇḍaka itipi.
Bhāsatīti vinayaṃ pariyāpuṇantānaṃ vinayapariyattimūlakaṃ vaṇṇaṃ guṇaṃ
ānisaṃsaṃ bhāsati. Vinayadharo hi vinayapariyattimūlake pañcānisaṃse cha
ānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse
ekādasānisaṃse labhati te sabbe bhāsatīti attho.
     Katame pañcānisaṃse labhati. Attano sīlakkhandhaguttiādike.
Vuttaṃ hetaṃ pañcime bhikkhave ānisaṃsā vinayadhare puggale attano
sīlakkhandho sugutto hoti surakkhito kukkuccappakatānaṃ paṭissaraṇaṃ
hoti visārado saṅghamajjhe voharati paccatthike sahadhammena
suniggahitaṃ niggaṇhāti saddhammaṭṭhitiyā paṭipanno hotīti 1-.
     Kathamassa attano sīlakkhandho sugutto hoti surakkhito.
Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati
alajjitā aññāṇatā kukkuccappakatatā akappiye kappiyasaññitā
kappiye akappiyasaññitā satisammosāti. Kathaṃ alajjitāya āpajjati.
Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttaṃpi cetaṃ
               sañcicca āpattiṃ āpajjati
               āpattiṃ parigūhati
               agatigamanañca gacchati
               īdiso vuccati alajjipuggaloti 2-
     kathaṃ aññāṇatāya āpajjati. Aññāṇipuggalo hi mando
momuho kattabbākattabbaṃ ajānanto akattabbaṃ karoti kattabbaṃ
virādheti evaṃ aññāṇatāya āpajjati. Kathaṃ kukkuccappakatatāya
@Footnote: 1. 2. naYu. vi. parivāra. 8/453. parivāreyeva 393.
Āpajjati. Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ
pucchitvā kappiyaṃ ce kattabbaṃ siyā akappiyaṃ ce na kattabbaṃ
siyā ayaṃ pana vaṭṭatīti madditvā vītikkamatiyeva evaṃ
kukkuccappakatatāya āpajjati. Kathaṃ akappiye kappiyasaññitāya
āpajjati. Acchamaṃsaṃ sūkaramaṃsanti khādati dīpimaṃsaṃ migamaṃsanti
khādati akappiyabhojanaṃ kappiyabhojananti bhuñjati vikāle
kālasaññāya bhuñjati akappiyapānakaṃ kappiyapānakanti pivati
evaṃ akappiye kappiyasaññitāya āpajjati. Kathaṃ kappiye
akappiyasaññitāya āpajjati. Sūkaramaṃsaṃ acchamaṃsanti khādati
migamaṃsaṃ dīpimaṃsanti khādati kappiyabhojanaṃ akappiyabhojananti
bhuñjati kāle vikālasaññāya bhuñjati kappiyapānakaṃ akappiyapānakanti
pivati evaṃ kappiyeakappiyasaññitāya āpajjati. Kathaṃ satisammosāya
āpajjati. Sahaseyyāticīvaravippavāsabhesajjacīvarakālātikkamanapaccayā
āpattiṃ ca satisammosāya āpajjati. Evamidhekacco bhikkhu
imehi chahi ākārehi āpattiṃ āpajjati. Vinayadharo pana imehi
chahi ākārehi āpattiṃ na āpajjati. Kathaṃ alajjitāya
nāpajjati. So hi passatha bho ayaṃ kappiyākappiyaṃ jānantoyeva
paṇṇattivītikkamaṃ karotīti imaṃ parūpavādaṃ rakkhantopi nāpajjati
evaṃ alajjitāya nāpajjati. Sahasā āpannaṃpi desanāgāminiṃ
desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti.
Tato paṭṭhāya
               Sañcicca āpattiṃ nāpajjati
               āpattiṃ na parigūhati
               agatigamanañca na gacchati
               īdiso vuccati lajjipuggaloti 1-
     imasmiṃ lajjibhāve patiṭṭhitova hoti. Kathaṃ aññāṇatāya
nāpajjati. So hi kappiyākappiyaṃ jānāti tasmā kappiyaṃyeva
karoti akappiyaṃ na karoti evaṃ aññāṇatāya nāpajjati. Kathaṃ
kukkuccappakatatāya nāpajjati. So hi kappiyākappiyaṃ nissāya kukkucce
uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ
anāpattiṃ oloketvā kappiyaṃ ce karoti akappiyaṃ ce na
karoti evaṃ kukkuccappakatatāya nāpajjati. Kathaṃ akappiye
kappiyasaññitādīhi nāpajjati. So hi kappiyākappiyaṃ jānāti tasmā
akappiye kappiyasaññī na hoti kappiye akappiyasaññī na hoti
supatiṭṭhitā cassa sati hoti adhiṭṭhātabbaṃ adhiṭṭheti vikappetabbaṃ
vikappeti. Iti imehi chahi ākārehi āpattiṃ nāpajjati.
Anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo. Evamassa attano
sīlakkhandho sugutto hoti surakkhito. Kathaṃ kukkuccappakatānaṃ
paṭissaraṇaṃ hotīti. Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā
bhikkhū amukasmiṃ kira vihāre vinayadharo vasatīti dūratopi tassa
santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katassa kammassa
vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā
@Footnote: 1. vi. parivāra 8/393-394.
Desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante
patiṭṭhāpeti evaṃ kukkuccappakatānaṃ paṭissaraṇaṃ hoti. Visārado
saṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ
sārajjaṃ okkamati vinayadharassa taṃ na hoti. Kasmā. Evaṃ
kathentassa doso hoti evaṃ na dosoti ñatvā kathanato. Paccatthike
sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma
attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā
ca bhikkhū vaḍḍho ca licchavi amūlakena antimavatthunā codesuṃ ime
attapaccatthikā nāma. Ye vāpana aññepi dussīlā pāpadhammā
sabbe te attapaccatthikā nāma. Viparītadassanā pana
ariṭṭhabhikkhukaṇṭhakasāmaṇeravesālivajjiputtakā parūpahāraaññāṇakaṅkha-
paravitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ buddhasāsananti vatvā
katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena
sahakāraṇena vacanena yathātaṃ asaddhammaṃ patiṭṭhāpetuṃ na
sakkonti evaṃ suniggahitaṃ katvā niggaṇhāti. Saddhammaṭṭhitiyā
paṭipanno hotīti ettha pana tividho saddhammo
pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo
nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti
ayaṃ paṭipattisaddhammo nāma. Cattāro maggā cattāri phalāni ca
ayaṃ adhigamasaddhammo nāma. Tattha keci therā yo vo
ānanda mayā dhammo ca vinayo ca desito paññatto so vo
Mamaccayena satthāti 1- iminā suttena sāsanassa pariyatti mūlanti
vadanti. Keci therā ime ca subhadda bhikkhū sammāvihareyyuṃ asuñño
loko arahantehi assāti 2- iminā suttena sāsanassa paṭipatti mūlanti
vatvā yāva pañca bhikkhū sammāpaṭipannā saṃvijjanti tāva sāsanaṃ
ṭhitaṃ hotīti āhaṃsu. Itare pana therā pariyattiyā antarahitāya
supaṭipannassāpi dhammābhisamayo natthīti vatvā āhaṃsu sacepi pañca
bhikkhū cattāri pārājikāni rakkhaṇakā honti te saddhe kulaputte
pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ
pūretvā majjhime janapadepi upasampadaṃ karissanti etenūpāyena
vīsativaggaṃ bhikkhusaṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ
vuḍḍhiṃ viruḷhiṃ vepullaṃ gamayissanti 3-. Evamayaṃ vinayadharo tividhassāpi
saddhammassa ciraṭṭhitiyā paṭipanno hotīti. Evamayaṃ vinayadharo ime
tāva pañcānisaṃse labhatīti veditabbo. Katame cha ānisaṃse
labhatīti. Tassādheyyo uposatho pavāraṇā saṅghakammaṃ pabbajjā
upasampadā nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti. Ye hi ime
cātuddasiko paṇṇarasiko sāmaggīuposatho saṅghe uposatho
gaṇe uposatho puggale uposatho suttuddeso uposatho pārisuddhiuposatho
adhiṭṭhānūposathoti nava uposathā sabbe te vinayadharāyattā.
     Yāpi ca imā cātuddasikā paṇṇarasikā sāmaggīpavāraṇā
saṅghe pavāraṇā gaṇe pavāraṇā puggale pavāraṇā
@Footnote: 1. dī. mahā. 10/178. 2. tattheva 176 aṅke. 3. itoparaṃiti saddo icchitabbo.
Tevācikā dvevācikā samānavassikā pavāraṇāti nava pavāraṇāyo
tāpi vinayadharāyattā evaṃ tassa santakattā so tāsaṃ sāmi.
     Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ
ñatticatutthakammanti cattāri saṅghakammāni yāpi cāyaṃ upajjhāyena hutvā
kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā ayaṃpi
vinayadharāyattāva. Na hi añño dvipiṭakadharopi etaṃ kātuṃ labhati.
Soeva nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti. Añño neva
nissayaṃ dātuṃ labhati na sāmaṇeraṃ upaṭṭhāpetuṃ. Sāmaṇerūpaṭṭhānaṃ
paccāsiṃsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā
vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva
sāmaṇerūpaṭṭhāpanañca ekamaṅgaṃ. Iti imesu chasu ānisaṃsesu ekena
saddhiṃ purimāni pañca cha honti. Dvīhi saddhiṃ satta tīhi
saddhiṃ aṭṭha catūhi saddhiṃ nava pañcahi saddhiṃ dasa sabbehipetehi
saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta
aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo.
     Evaṃ bhagavā ime ānisaṃse dassento vinayapariyattiyā
vaṇṇaṃ bhāsatīti veditabbo. Ādissa ādissāti punappunaṃ
vavaṭṭhapetvā visuṃ visuṃ katvā. Āyasmato upālissa vaṇṇaṃ
bhāsatīti vinayapariyattiṃ nissāya upālittherassa guṇaṃ bhāsati thometi
pasaṃsati. Kasmā. Appeva nāma mama vaṇṇanaṃ sutvāpi bhikkhū
upālissa santike vinayaṃ uggahetabbaṃ pariyāpuṇitabbaṃ maññeyyuṃ
Evamidaṃ sāsanaṃ addhaniyaṃ bhavissati pañca vassasahassāni pavattissatīti.
     Tedha bahū bhikkhūti 1- te imaṃ bhagavato vaṇṇanaṃ sutvā ime kirānisaṃse
neva suttantikā na ābhidhammikā labhantīti yathāparikittikānisaṃsādhigamena
ussāhajātā bahū bhikkhū therā ca navā ca majjhimā ca
āyasmato upālissa santike vinayaṃ pariyāpuṇantīti ayamettha
attho. Idhāti padaṃ nipātamattameva. {439-440} Uddissamānanati ācariyena
antevāsikassa uddissamāne. So pana yasmā ācariye attano
ruciyā uddisante vā taṃ ācariyaṃ yācitvā antevāsike uddisāpente
vā yo naṃ dhāreti tasmiṃ sajjhāyaṃ karonte vā uddissamāno
nāma hoti tasmā uddisante vā uddisāpente vā
sajjhāyaṃ karonte vāti padabhājanaṃ vuttaṃ. Khuddānukhuddakehīti
khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyāda-
paricchedavacanaṃ. Idaṃ vuttaṃ hoti etāni hi ye uddisanti vā
uddisāpenti vā sajjhāyanti vā tesaṃ tāva saṃvattanti yāva
kappati nukho na kappati nukhoti kukkuccāsaṅkhāto vipaṭisāro
vihesā vicikicchāsaṅkhāto manovilekho ca uppajjatiyeva. Athavā
yāvadevāti atisayavavaṭṭhāpanaṃ. Tassa saṃvattantīti iminā sambandho.
Kukkuccāya vihesāya vilekhāya ativiya saṃvattantīti vuttaṃ hoti.
Upasampannassa vinayaṃ vivaṇṇetīti upasampannassa santike tassa
tasmiṃ vimatiṃ uppādetukāmo vinayaṃ vivaṇṇeti nindati garahati.
@Footnote: 1. bhikkhūti ettakameva pāliyaṃ āgataṃ.
Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Vilekhanasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 467-475. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]