ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

                    16. Piyavaggavannana
                        -------
                 1. Tayopabbajitavatthu. (165)
      "ayoge yunjamattananti imam dhammadesanam. Sattha jetavane
viharanto tayo pabbajite arabbha kathesi.
      Savatthiyam kira ekasmim kule matapitunam ekaputtakova
ahosi piyo manaPo. So ekadivasam gehe nimantitanam bhikkhunam
anumodanam karontanam dhammakatham sutva pabbajitukamo hutva
matapitaro pabbajjam yaci. Te nanujanimsu. Athassa etadahosi
"aham matapitunam apassantanamyeva bahi gantva pabbajissamiti.
Athassa pita bahi nikkhamanto "imam rakkheyyasiti mataram paticchapesi,
mata bahi nikkhamanti pitaram paticchapesi. Athassekadivasam pitari
bahi gate mata "puttam rakkhissamiti ekam dvarabaham nissaya
ekam padehi uppiletva chamayam nisinna suttam kantati. So
"imam vancetva gamissamiti cintetva "amma thokam tava
apehi, sariravalanjam karissamiti vatva taya pade samminjite,
nikkhamitva vegena viharam gantva bhikkhu upasankamitva "pabbajetha
mam bhanteti yacitva tesam santike pabbaji. Athassa pita agantva
mataram pucchi "kaham me puttoti. "sami idani imasmim padese
Ahositi. So "kaham nu kho me puttoti olokento tam
adisva "viharam gato bhavissatiti viharam gantva puttam pabbajitam
disva kanditva roditva "tata kim mam nasesiti vatva "mama
putte pabbajite aham idani gehe kim karissamiti sayampi bhikkhunam
santike pabbaji. Athassa mata "kim nu kho me putto ca pati
ca cirayanti, kacci viharam gantva pabbajitati te olokenti
viharam gantva ubhopi pabbajite disva "imesam pabbajitakale
mama gehena ko atthoti sayampi bhikkhunupassayam gantva pabbaji.
Te pabbajitvapi vina bhavitum na sakkonti, viharepi bhikkhunupassayepi
ekato va nisiditva sallapanta divasam vitinamenti. Tena bhikkhupi
bhikkhuniyopi ubbalha honti. Athekadivasam bhikkhu nesam kiriyam satthu
arocesum. Sattha te pakkosapetva "saccam kira tumhe evam
karothati pucchitva, "saccanti vutte, "kasma evam karotha? na
hi esa pabbajitanam yogoti. "bhante vina bhavitum na sakkomati.
"pabbajitakalato patthaya evam karanam nama na yuttam, piyanam
hi adassanam appiyananca dassanam dukkhameva; tasma sattesu ceva
sankharesu ca kanci piyam va appiyam va katum na vattatiti
vatva ima gatha abhasi
        "ayoge yunjamattanam     yogasminca ayojayam
         attham hitva piyaggahi    pihetattanuyoginam
         Ma piyehi samaganchi     appiyehi kudacanam,
         piyanam adassanam dukkham     appiyananca dassanam;
         tasma piyam na kayiratha,   piyapayo hi papako,
         gantha tesam na vijjanti,  yesam natthi piyapiyanti.
      Tattha "ayogeti: ayunjitabbe ayonisomanasikare.
Vesiyagocaradibhedassa hi chabbidhassa agocarassa sevanam idha
ayonisomanasikaro nama, tasmim ayonisomanasikare attanam yunjantoti
attho. Yogasminti: tabbiparite ca yonisomanasikare ayunjanto.
Attham hitvati: pabbajitakalato patthaya adhisiladisikkhattayam
attho nama, tam attham hitva. Piyaggahiti: pancakamagunasankhatam
piyameva ganhanto. Pihetattanuyoginanti: taya patipattiya
sasanato cuto gihibhavam patva paccha, ye attanuyogam
anuyunjanta siladini sampadetva devamanussanam santika sakkaram
labhanti, tesam piheti "aho vatahampi evarupo assanti icchatiti
attho. Ma piyehiti: piyehi sattehi va sankharehi va kudacanam
ekakkhanampi na samagaccheyya, tatha appiyehi. Kimkarana? piyanam
hi viyogavasena adassanam appiyananca upasankamanavasena dassanam
dukkham. Tasmati: yasma idam ubhayampi dukkham, tasma kanci sattam
va sankharam va piyam nama na kareyya. Piyapayoti: piyehi apayo
viyogo. Papakoti: lamako. Gantha tesam na vijjantiti: yesam
piyam natthi, tesam abhijjha kayagantho pahiyati; yesam appiyam natthi,
Tesam byapado kayagantho pahiyati; tesu pana dvisu pahinesu
sesaganthapi pahina nama honti; tasma piyam va appiyam va
na katabbanti attho.
      Desanavasane bahu sotapattiphaladini papunimsu. Te pana
tayo jana "mayam vina bhavitum na sakkomati vibbhamitva gehameva
agamamsuti.
                     Tayopabbajitavatthu.
                      -----------
                2. Annatarakutumbikavatthu. (166)
      "piyato jayateti imam dhammadesanam sattha jetavane viharanto
annataram kutumbikam arabbha kathesi.
      So hi attano putte kalakate puttasokabhibhuto alahanam
gantva rodati. Puttasokam sandharetum na sakkoti. Sattha paccusakale
lokam volokento tassa sotapattimaggassa upanissayam disva
pindapatappatikkanto ekam pacchasamanam gahetva tassa gehadvaram
agamasi. So satthu agatabhavam sutva "maya saddhim patisantharam
katukamo bhavissatiti sattharam geham pavesetva gehamajjhe asanam
pannapetva satthari nisinne agantva vanditva ekamantam
nisidi. Atha nam sattha "kim nu kho upasaka dukkhitositi pucchitva,
Tena puttaviyogadukkhe arocite "upasaka ma cintayi, idam
maranam nama na ekasmim thane, na ca ekasseva hoti; yavata
pana bhavappavatti 1- nama atthi, sabbasattanam maranam hotiyeva;
ekasankharopi nicco nama natthi; tasma `maranadhammam matam,
bhijjanadhammam bhinnanti yoniso paccavekkhitabbam, na socitabbam;
poranakapandita hi piyaputtassa matakale `maranadhammam matam,
bhijjanadhammam bhinnanti sokam akatva maranassatimeva bhavayimsuti
vatva "bhante ke pandita evam akamsu; kada ca akamsu; acikkhatha
meti yacito tassatthassa pakasanattham atitam aharitva
        "uragova tacam jinnam        hitva gacchati santanum,
         evam sarire nibbhoge     pete kalakate sati,
         dayhamano na janati     natinam paridevitam,
         tasma etam na socami,   gato so tassa ya gatiti
imam pancakanipate uragajatakam 2- vittharetva "evam pubbe pandita
piyaputte kalakate, yatha etarahi tvam kammante vissajjetva
niraharo rodanto vicarasi, tatha avicaritva maranassatibhavanavasena
sokam akatva aharam paribhunjimsu kammantanca adhitthahimsu;
tasma `piyaputto me kalakatoti ma cintayi, uppajjamano hi
soko va bhayam va piyameva nissaya uppajjatiti vatva imam
gathamaha
@Footnote: 1. Si. Ma. Yu. bhavuppatti.
@2. khu. ja. panca. 27/167. tadatthakatha. 4/430.
        "piyato jayate soko,    piyato jayate bhayam,
         piyato vippamuttassa       natthi soko, kuto bhayanti.
      Tattha "piyatoti: vattamulako hi soko va bhayam va
uppajjamanam piyameva sattam va sankharam va nissaya uppajjati,
tato pana vippamuttassa ubhayampetam natthiti attho.
      Desanavasane kutumbiko sotapattiphale patitthahi. Sampattanam
satthika desana ahositi.
                    Annatarakutumbikavatthu.
                      -----------
               3. Visakhaupasikavatthu. (167)
      "pemato jayateti imam dhammadesanam sattha jetavane viharanto
visakham upasikam arabbha kathesi.
      Sa kira puttassa dhitaram sudattim nama kumarikam attano
thane thapetva gehe bhikkhusanghassa veyyavaccam karesi. Sa
aparena samayena kalamakasi. Sa tassa sariranikkhepam karetva
sokam sandharetum asakkonti dukkhini dummana 1- satthu santikam
gantva vanditva ekamantam nisidi. Atha nam sattha "kim nu kho
tvam visakhe dukkhini dummana assumukha rodamana nisinnasiti
@Footnote: 1. ito param sihalapotthake `assumukha rudamanati dissati.
Aha. Sa tamattham arocetva "piya me bhante sa kumarika
vattasampanna, idani tatharupam na passamiti aha. "kittaka
pana visakhe savatthiyam manussati. "bhante tumhehiyeva me kathitam
`savatthiyam satta janakotiyoti. "sace panayam ettako jano tava
nattaya 1- sadiso bhaveyya, iccheyyasi nanti. "ama bhanteti.
"kati pana jana savatthiyam devasikam kalam karontiti. "bahu
bhanteti. "nanu evam sante tava socanakalo na bhaveyya, rattindivam
rodantiyeva vicareyyasiti. "hotu bhante, natam mayati. Atha nam
sattha "tenahi ma soci, soko va bhayam va pemato jayatiti
vatva imam gathamaha
        "pemato jayate soko,     pemato jayate bhayam;
         pemato vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "pematoti: puttadhitadisu katam pemameva nissayati attho.
      Desanavasane bahu sotapattiphaladini papunimsuti.
                    Visakhaupasikavatthu.
                     ------------
@Footnote: 1. Si. Yu. dattaYu.
                   4. Licchavivatthu. (168)
      "ratiya jayateti imam dhammadesanam sattha vesalim nissaya
kutagarasalayam viharanto licchavi arabbha kathesi.
      Te kira ekasmim chanadivase annamannam asadisehi alankarehi
alankata uyyanagamanatthaya nagara nikkhamimsu. Sattha pindaya
pavisanto te disva bhikkhu amantesi "passatha bhikkhave licchavino,
yehi deva tavatimsa na ditthapubba, te ime olokentuti
vatva nagaram pavisi. Tepi uyyanam gacchanta ekam nagarasobhinim
itthim adaya gantva tam nissaya issabhibhuta annamannam
paharitva lohitam nadim viya pavattayimsu. Atha ne mancehi adaya
ukkhipitva agamimsu. Satthapi katabhattakicco nagara nikkhami.
Bhikkhu licchavino tatha niyamane disva sattharam ahamsu "bhante
licchavirajano patova alankatappatiyatta deva viya nagara
nikkhamitva idani ekam itthim nissaya imam byasanam pattati.
Sattha "bhikkhave soko va bhayam va uppajjamanam ratim nissaya
uppajjatiyevati vatva imam gathamaha
        "ratiya jayate soko,     ratiya jayate bhayam;
         ratiya vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "ratiyati: pancakamagunaratito, tam nissayati attho.
Desanavasane bahu sotapattiphaladini papunimsuti.
                       Licchavivatthu.
                        ------
               5. Anitthigandhakumaravatthu. (169)
      "kamato jayateti imam dhammadesanam sattha jetavane viharanto
anitthigandhakumaram arabbha kathesi.
      So kira brahmaloka cutasatto savatthiyam mahabhogakule
nibbatto jatadivasato patthaya itthisamipam upagantum na icchati,
itthiya gayhamano rodati, vatthacumbitakena 1- nam gahetva thannam
payeti. So vayappatto matapituhi "tata avahante karissamati
vutte, "na me itthiya atthoti patikkhipitva punappunam yaciyamano
pancasate suvannakare pakkosapetva rattasuvannassa nikkhasahassam
dapetva ativiya pasadikam ghanakottimam itthirupam karetva, puna
matapituhi "tata tayi avaham akaronte kulavamso nappatitthahissati,
kumarikante anessamati vutte, "tenahi sace me evarupam
kumarikam anessatha, karissami vo vacananti tam suvannarupakam
dassesi. Athassa matapitaro abhinnate brahmane
pakkosapetva "amhakam putto mahapunno, avassam imina
saddhim katapunna kumarika bhavissati; gacchatha, imam suvannarupakam
gahetva evarupam kumarikam aharathati pahinimsu. Te "sadhuti carikam
caranta maddaratthe sagalanagaram gata.
     Tasmim ca nagare eka solasavassuddesika abhirupa kumarika
ahosi. Tam matapitaro sattabhumikassa pasadassa uparimatale
@Footnote: 1. Si. Ma. Yu. vatthacumbatakena.
Vasesum. Tepi kho brahmana "sace idha evarupa kumarika
bhavissati, imam disva `ayam asukakulassa dhita viya abhirupati
vakkhantiti tam suvannarupakam titthamagge thapetva ekamantam
nisidimsu. Athassa kumarikaya dhati tam kumarikam nahapetva sayampi
nahayitukama hutva tittham 1- agata tam rupakam disva "dhita
meti sannaya "aho dubbinitasi, idanevaham tam nahapetva
nikkhanta, tvam maya puretaram idhagatasiti hatthena paharitva
thaddhabhavanceva nibbikaranca natva "ayam mama dhitati sannam
akasim, kinnametanti aha. Atha nam te brahmana "evarupa
te amma dhitati pucchimsu. "ayam mama dhitu santike kim agghatiti.
"tenahi te dhitaram amhakam dassehiti. Sa tehi saddhim geham gantva
samikanam arocesi. Te brahmanehi saddhim katappatisammodana
dhitaram otaretva hetthapasade suvannarupakassa santike thapesum.
Suvannarupakam nippabham ahosi. Brahmana tam tesam datva kumarikam
paticchapetva gantva anitthigandhakumarassa matapitunam arocayimsu.
Te tutthamanasa "gacchatha, tam sigham anethati mahantena sakkarena
pahinimsu. Kumaropi tam pavattim sutva "kancanarupakatopi kira
abhirupatara darika atthiti savanavasena sineham uppadetva "sigham
anethati aha. Sapi kho yanam aropetva aniyamana
atisukhumalataya yananughatena samuppaditavataroga antaramaggeyeva
@Footnote: 1. Si. Yu. tattha.
Kalamakasi. Kumaropi "agatati nirantaram pucchati. Tassa atisinehena
pucchantassa sahasava anarocetva katipaham vikkhepam katva tamattham
arocayimsu. So "tatharupaya nama itthiya saddhim samagamam nalatthanti
uppannadomanasso pabbatena viya sokadukkhena ajjhotthato ahosi.
Sattha tassa upnissayam disva pindaya caranto tam gehadvaram
agamasi. Athassa matapitaro sattharam antogeham pavesetva
sakkaccam parivisimsu. Sattha bhattakiccavasane "kaham anitthigandhakumaroti
pucchi. "esa bhante aharupacchedam katva antogabbhe nipannoti.
"pakkosatha nanti. So agantva sattharam vanditva ekamantam
nisiditva, satthara "kim nu kho te kumara balavasoko uppannoti
vutte, "ama bhante, `evarupa nama itthi antaramagge kalakatati
sutva balavasoko me uppanno, bhattampi me nacchadetiti aha.
Atha nam sattha aha "janasi pana tvam kumara `kinte nissaya
soko uppannoti. "na janami bhanteti. "kamam nissaya te
kumara balavasoko uppanno, soko va hi bhayam va kamam
nissaya uppajjatiti vatva imam gathamaha
        "kamato jayate soko,       kamato jayate bhayam;
         kamato vippamuttassa          natthi soko, kuto bhayanti.
      Tattha "kamatoti: vatthukamakkilesakamato, dubbidhampetam kamam
nissaya jayatiti attho.
      Desanavasane anitthigandhakumaro sotapattiphale patitthahiti.
                    Anitthigandhakumaravatthu.
                     ------------
               6. Annatarabrahmanavatthu. (170)
      "tanhaya jayateti imam dhammadesanam sattha jetavane
viharanto annataram brahmanam arabbha kathesi.
      So kira micchaditthiko ekadivasam naditiram gantva khettam
sodheti. Sattha tassa upanissayasampattim disva tassa santikam
agamasi. So sattharam disvapi samicikammam akatvava tunhi
ahosi. Atha nam sattha puretaram alapitva "brahmana kim
karositi aha. "khettam bho gotama sodhemiti. Sattha ettakameva
vatva gato, punadivasepi tassa khettam kasitum agatassa santikam
gantva "brahmana kim karositi pucchitva "khettam kasami bho
gotamati sutva pakkami, punadivasadisupi tatheva gantva pucchitva
"bho gotama khettam vapami niddhemi rakkhamiti sutva pakkami.
Atha nam ekadivasam brahmano aha "bho gotama tvam khettam
sodhanadivasato patthaya agato, sace me sassam sampajjissati,
tuyhampi samvibhagam karissami, tuyham adatva sayam na khadissami;
itodani patthaya tvam mama sahayoti. Athassa aparena samayena
sassam sampajji. Tassa "sampannam me sassam, svedani
layapessamiti layanattham katasabbakiccassa rattim mahamegho vassitva
sabbam sassam hari. Khettam tacchetva thapitasadisam ahosi. Sattha
pana pathamadivasamyeva "tam sassam na sampajjissatiti annasi.
Brahmano patova "khettam olokessamiti gato tuccham
khettam disva uppannabalavasoko cintesi "samano gotamo mama
khettam sodhanakalato patthaya agato, ahampi tam `imasmim sasse
nipphanne tuyhampi samvibhagam karissami, tuyham adatva sayam na
khadissami, itodani tvam mama sahayoti avacam, sopi me manoratho
matthakam na papuniti. So aharupacchedam katva mancake nipajji.
Athassa sattha gehadvaram agamasi. So satthu agamanam sutva
"sahayam me anetva idha nisidapethati aha. Parijano tatha
akasi. Sattha nisiditva "kaham brahmanoti pucchitva, "gabbhe
nipannoti vutte, "pakkosatha nanti pakkosapetva, agantva
ekamantam nisinnam aha "kim brahmanati. "bho gotama tumhe
mama khettam sodhanadivasato patthaya agata, ahampi `sasse nipphanne
tumhakampi samvibhagam karissamiti avacam, so me manoratho na
nipphanno, tena me soko uppanno, bhattampi me nacchadetiti.
Atha nam sattha "janasi pana brahmana `kinte nissaya soko
uppannoti pucchitva, "na janami bho gotama, tvam pana
janasiti vutte, "ama brahmana, uppajjamano hi soko
va bhayam va tanham nissaya uppajjatiti vatva imam gathamaha
        "tanhaya jayate soko,     tanhaya jayate bhayam;
         tanhaya vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "tanhayati: chadvarikatanhaya, etam tanham nissaya
uppajjatiti attho.
        Desanavasane brahmano sotapattiphale patitthahiti.
                    Annatarabrahmanavatthu.
                     ------------
                7. Pancasatadarakavatthu. (171)
      "siladassanasampannanti imam dhammadesanam sattha veluvane
viharanto antaramagge pancasate darake arabbha kathesi.
      Ekadivasam hi sattha asitimahatherehi saddhim pancasatabhikkhu-
parivaro rajagaham pindaya pavisanto ekasmim chanadivase pancasate
darake puvapacchiyo ukkhipapetva 1- nagara nikkhamma uyyanam
gacchante addasa. Tepi sattharam vanditva pakkamimsu. Ekam bhikkhumpi
"puvam ganhathati na vadimsu. Sattha tesam gatakale bhikkhu aha
"khadissatha bhikkhave puveti. "kaham bhante puvati. "kim na passatha
darake puvapacchiyo ukkhipapetva 2- atikkanteti. "bhante evarupa
nama daraka kassaci puvam na dentiti. "bhikkhave kincapi ete
mam va tumhe va puvehi na nimantayimsu, puvasamiko pana bhikkhu
pacchato agacchati, puve khaditvava gantum vattatiti. Buddhanam
hi ekapuggalepi issa va padoso va natthi; tasma imam
@Footnote: 1-2. "ukkhipitvati padena bhavitabbam.
Vatva bhikkhusangham adaya ekasmim rukkhamule chayaya nisidi. Daraka
mahakassapattheram pacchato agacchantam disva uppannasineha
pitivegena paripunnasarira hutva pacchiyo otaretva theram
pancappatitthitena vanditva puve pacchihi saddhimyeva ukkhipitva
"ganhatha bhanteti theram vadimsu. Atha ne thero aha "esa sattha
bhikkhusangham gahetva rukkhamule nisinno, tumhe deyyadhammam adaya
gantva bhikkhusanghassa samvibhagam karothati. Te "sadhu bhanteti
nivattitva therena saddhimyeva gantva puve datva olokayamana
ekamante thatva paribhogavasane udakam adamsu. Bhikkhu ujjhayimsu
"darakehi mukholokanena bhikkha dinna, sammasambuddham va mahathere
va puvehi apucchitva mahakassapattheram disva puve pacchihi saddhimyeva
adaya agamimsuti. Sattha tesam katham sutva "bhikkhave mama puttena
mahakassapena sadiso bhikkhu devamanussanam piyo hoti, tassa
catuppaccayapujam karontiyevati vatva imam gathamaha
        "siladassanasampannam        dhammattham saccavadinam
         attano kammakubbanam     tam jano kurute piyanti.
      Tattha siladassanasampannanti: catupparisuddhisilena ceva
maggaphalasampayuttena ca sammadassanena sampannam. Dhammatthanti:
navavidhe lokuttaradhamme thitam, sacchikatalokuttaradhammanti attho.
Saccavadinanti: catunnam saccanam solasahakarehi sacchikatatta
saccannanena saccavadinam. Attano kammakubbananti: attano
Kammam nama tisso sikkha, ta purayamananti attho. Tam janoti:
tam puggalam lokiyamahajano piyam karoti datthukamo vanditukamo
catuppaccayena pujetukamo hotiyevati attho.
    Desanavasane sabbepi te daraka sotapattiphale patitthahimsuti.
                     Pancasatadarakavatthu.
                     -------------
                8. Anagamittheravatthu. (172)
      "../../bdpicture/chandajatoti imam dhammadesanam sattha jetavane viharanto
ekam anagamittheram arabbha kathesi.
      Ekadivasam hi tam theram saddhiviharika pucchimsu "atthi pana vo
bhante visesadhigamoti. Thero "anagamiphalam nama gahatthapi
papunanti, arahattam pattakaleyeva tehi saddhim kathessamiti
harayamano kinci akathetvava kalakato suddhavasadevaloke
nibbatti. Athassa saddhiviharika roditva paridevitva satthu
santikam gantva sattharam vanditva rodantava ekamantam nisidimsu.
Atha ne sattha "kim bhikkhave rodathati aha. "upajjhayo no
bhante kalakatoti. "hotu bhikkhave, ma cintayittha, dhuvadhammo
namesoti. "ama bhante, mayampi janama; apica mayam upajjhayam
visesadhigamam apucchimha, so kinci akathetvava kalakato,
Tenamha dukkhitati. Sattha "bhikkhave ma cintayittha, upajjhayena vo
anagamiphalam pattam, so `gihipetam papunanti, arahattam patvava nesam
kathessamiti harayanto tumhakam kinci akathetvava kalam katva
suddhavasesu nibbatto; assasatha bhikkhave, upajjhayo vo kamesu
appatibaddhacittam patto uddhamsototi vatva imam gathamaha
        "../../bdpicture/chandajato anakkhate       manasa ca phuto siya
         kamesu appatibaddhacitto     `uddhamsototi vuccatiti.
      Tattha "../../bdpicture/chandajatoti: kattukamyatachandavasena jatachando
ussahappatto. Anakkhateti: nibbane. Tanhi "asukena katam
va niladisu evarupam vati avattabbataya anakkhatam nama. Manasa ca
phuto siyati: hetthimehi tihi maggaphalacittehi phuto 1- purito bhaveyya.
Appatibaddhacittoti: anagamimaggavasena kamesu ca appatibaddhacitto.
Uddhamsototi: evarupo bhikkhu avihesu nibbattitva tato
patthaya patisandhivasena akanittham gacchanto `uddhamsototi vuccati,
tadiso vo upajjhayoti attho.
     Desanavasane te bhikkhu arahattaphale patitthahimsu. Mahajanassapi
satthika desana ahositi.
                    Anagamitthera vatthu.
                     ------------
@Footnote: 1. Si. phuttho.
                   9. Nandiyavatthu. (173)
      "cirappavasinti imam dhammadesanam sattha isipatane viharanto
nandiyam arabbha kathesi.
      Baranasiyam kira saddhasampannassa kulassa nandiyo nama
putto ahosi. So matapitunam anurupo saddhasampanno sanghupatthako
va ahosi. Athassa matapitaro vayappattakale sammukhagehato
matuladhitaram revatim nama anetukama ahesum. Sa pana assaddha
adanasila, nandiyo tam na icchi. Athassa mata revatim aha
"amma tvam imasmim gehe bhikkhusanghassa nisajjanatthanam upalimpitva
asanani pannapehi, adharake thapehi, bhikkhunam agatakale
patte gahetva nisidapetva dhammakarakena 1- paniyam parissavetva
bhuttakale patte dhova; evam me puttassa aradhika bhavissatiti.
Sa tatha akasi. Atha nam "ovadakkhama jatati puttassa
arocetva, tena "sadhuti sampaticchite, divasam thapetva avaham
karimsu. Atha nam nandiyo aha "sace bhikkhusanghanca matapitaro
ca me upatthahissasi, evam imasmim gehe vatthum labhissasi, appamatta
hohiti. Sa "sadhuti patissunitva katipaham saddha viya hutva
upatthahanti dve putte vijayi. Nandiyassapi matapitaro kalamakamsu.
Gehe sabbissariyam tassayeva ahosi. Nandiyopi matapitunam
@Footnote: 1. dhamakarakenatipi patho.
Kalakiriyato patthaya mahadanapati hutva bhikkhusanghassa danam
patthapesi, kapanaddhikadinampi gehadvare pakavattam patthapesi. So
aparabhage satthu dhammadesanam sutva avasadane anisamsam
sallakkhetva isipatane mahavihare catuhi gabbhehi patimanditam
catussalam karetva mancapithadini attharapetva tam avasam
niyyadento buddhappamukhassa bhikkhusanghassa danam datva tathagatassa
dakkhinodakam adasi. Satthu dakkhinodakappatitthanena saddhimyeva
tavatimsadevaloke sabbadisasu dvadasayojaniko uddham yojanasatubbedho
sattaratanamayo nariganasampanno dibbappasado uggacchi.
      Athekadivasam mahamoggallanatthero devacarikam gantva tassa
pasadassa avidure thito attano santikam agate devaputte pucchi
"kasseso accharaganaparipunno dibbappasado nibbattoti.
Athassa te devaputta vimanasamikam acikkhanta ahamsu "bhante
yena nandiyena nama gahapatiputtena isipatane satthu viharo
karetva dinno, tassatthaya etam vimanam nibbattanti. Accharasanghopi
nam disva pasadato otaritva aha "bhante mayam `nandiyassa
paricarika bhavissamati idha nibbatta, tam pana apassanta ativiya
ukkanthitamha; mattikapatim bhinditva suvannapatim gahanasadisam hi
manussasampattim hitva dibbasampattim gahanam, idhagamanatthaya nam
vadeyyathati. Thero tato agantva sattharam upasankamitva
pucchi "nibbattati nu kho bhante manussaloke thitananneva
Katakalyananam dibbasampattiti. "moggallana nanu te devaloke
nandiyassa nibbatta dibbasampatti samam dittha, kasma mam
pucchasiti. "evam bhante nibbattatiti. Atha nam sattha "moggallana
kim nametam kathesi; yatha hi cirappavuttham puttam va bhataram va
pavasato agacchantam gamadvare thito kocideva disva vegena
geham agantva `asuko nama agatoti aroceyya, athassa
nataka hatthappahattha vegena nikkhamitva `agatosi tata,
agatosi tatati tam abhinandeyyum; evameva idha katakalyanam
itthim va purisam va imam lokam hitva paralokam gatam dasavidham
dibbapannakaram adaya `aham purato, aham puratoti paccuggantva
devata abhinandantiti vatva ima gatha abhasi
        "cirappavasim purisam        durato sotthimagatam
         nati mitta suhajja ca   abhinandanti agatam,
         tatheva katapunnampi        asma loka param gatam
         punnani patigganhanti;    piyam nativa agatanti.
      Tattha "cirappavasinti: cirappavuttham. Durato sotthimagatanti:
vanijjam va rajaporisam va katva laddhalabham nipphannasampattim
anupaddavena duratthanato agatam. Nati mitta suhajja cati:
kulasambandhavasena nati ca sanditthadibhavena mitta ca suhadayabhavena
suhajja ca. Abhinandanti agatanti: nam disva "svagatanti
vacanamattena va anjalikaranamattena va, geham sampattam pana
Nanappakarapannakarabhiharanavasena abhinandanti. Tathevati: teneva
karanena katapunnampi puggalam imamha loka paralokam gatam
"dibbam ayum, vannam sukham yasam adhipateyyam; dibbam rupam saddam gandham
rasam photthabbanti imam dasavidham pannakaram adaya matapitutthane
thitani punnani abhinandantani patigganhanti. Piyam nativati:
idha loke piyam natakam agatam sesanataka viyati attho.
         Desanavasane bahu sotapattiphaladini papunimsuti.
                       Nandiyavatthu.
                   Piyavaggavannananitthita.
                     Solasamo vaggo.
                     -------------



             The Pali Atthakatha in Roman Book 23 page 138-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2756&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2756&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=824              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]