ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page87.

21. Pakiṇṇakavaggavaṇṇanā ------------ 1. Attanopubbakammavatthu. (213) "mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiṃ hi samaye vesālī iddhā ahosi phītā bahujanā ākiṇṇamanussā. Tattha hi vārena rajjaṃ karontānaṃ khattiyānaṃyeva sattasatādhikāni satta sahassāni satta ca khattiyā ahesuṃ. Tesaṃ vasanatthāya tattakāyeva pāsādā, tattakāneva kūṭāgārāni; uyyāne vihāratthāya tattakāyeva ārāmā ca pokkharaṇiyo ca ahesuṃ. Sā aparena samayena dubbhikkhā ahosi dussassā. Tattha chātakadosena paṭhamaṃ duggatamanussā kālamakaṃsu. Tesaṃ tattha tattha chaḍḍitānaṃ kuṇapānaṃ gandhena amanussā nagaraṃ pavisiṃsu. Amanussupaddavena bahutarā kālamakaṃsu. Tesaṃ kuṇapagandhapaṭikūlatāya sattānaṃ ahivātakarogo uppajji. Evaṃ "dubbhikkhabhayaṃ amanussabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu. Nagaravāsino sannipatitvā rājānaṃ āhaṃsu "mahārāja imasmiṃ nagare tīṇi bhayāni uppannāni, ito pubbe yāva sattamā rājaparivaṭṭā evarūpaṃ bhayaṃ nāma na uppannapubbaṃ; dhammikarājūnaṃ hi kāle evarūpaṃ bhayaṃ na uppajjatīti. Rājā saṇṭhāgāre sabbesaṃ

--------------------------------------------------------------------------------------------- page88.

Sannipātaṃ kāretvā "sace me adhammikabhāvo atthi, taṃ vicinathāti āha. Vesālīvāsino sabbaṃ paveṇiṃ vicinantā rañño kañci dosaṃ adisvā "mahārāja natthi te dosoti vatvā "kathannu kho idaṃ amhākaṃ bhayaṃ vūpasamaṃ gaccheyyāti mantayiṃsu. Tattha ekaccehi "balikammena āyācanāya maṅgalakiriyāyāti vutte, sabbampi taṃ vidhiṃ katvā paṭibāhituṃ nāsakkhiṃsu. Aññe evamāhaṃsu "../../bdpicture/cha satthāro mahānubhāvā, tesu idhāgatamattesu, bhayaṃ vūpasameyyāti. Apare "sammāsambuddho loke uppanno, so hi bhagavā sabbasattahitāya dhammaṃ desesi mahiddhiko mahānubhāvo; tasmiṃ idhāgate, imāni bhayāni vūpasamaṃ gaccheyyunti āhaṃsu. Tesaṃ vacanaṃ sabbepi abhinanditvā "kahaṃ nu kho so bhagavā etarahi viharatīti āhaṃsu. Tadā pana satthā upakaṭṭhāya vassūpanāyikāya rañño bimbisārassa paṭiññaṃ datvā veḷuvane viharati. Tena ca samayena bimbisārassa samāgame bimbisārena saddhiṃ sotāpattiphalaṃ patto mahāli nāma licchavi tassaṃ parisāya santike nisinno hoti. Vesālīvāsino mahantaṃ paṇṇākāraṃ sajjetvā "rājānaṃ bimbisāraṃ saññāpetvā satthāraṃ idha ānethāti mahāliñceva licchaviṃ purohitaputtañca pahiṇiṃsu. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā "mahārāja satthāraṃ amhākaṃ nagaraṃ pesethāti yāciṃsu. Rājā "tumheva jānāthāti na sampaṭicchi. Te bhagavantaṃ upasaṅkamitvā vanditvā yāciṃsu "bhante vesāliyaṃ tīṇi bhayāni uppannāni, tāni, tumhesu gatesu, vūpasamessanti,

--------------------------------------------------------------------------------------------- page89.

Etha bhante, gacchāmāti. Satthā tesaṃ vacanaṃ sutvā āvajjanto "vesāliyaṃ ratanasutte 1- vutte, sārakkhā cakkavāḷānaṃ koṭisatasahassaṃ pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, tāni bhayāni vūpasamissantīti ñatvā tesaṃ vacanaṃ sampaṭicchi. Rājā bimbisāro "satthā 2- kira vesālīgamanaṃ sampaṭicchitanti sutvā nagare ghosanaṃ kāretvā satthāraṃ upasaṅkamitvā "kiṃ bhante vesālīgamanaṃ sampaṭicchitanti pucchitvā, "āma mahārājāti vutte, "tenahi bhante āgametha, tāva maggaṃ paṭiyādessāmīti vatvā rājagahassa ca gaṅgāya ca antare pañcayojanabhūmiṃ samaṃ kāretvā yojane yojane vihāraṃ paṭiyādetvā satthu gamanakālaṃ ārocesi. Atha satthā pañcahi bhikkhusatehi saddhiṃ maggaṃ paṭipajji. Rājā yojanantare yojanantare jannukamatte 3- odhinā pañcavaṇṇāni pupphāni okirāpetvā dhajapatākakaddaliādīni ussāpetvā bhagavato chattātichattaṃ katvā dve setacchattāni ekekassa bhikkhuno ekamekaṃ setacchattaṃ upadhāretvā saparivāro pupphagandhādīhi pūjaṃ karonto satthāraṃ ekekasmiṃ vihāre vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ pāpetvā tattha nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi "maggaṃ paṭiyādetvā satthu paccuggamanaṃ karontūti. Te "dviguṇaṃ pūjaṃ karissāmāti vesāliyā ca gaṅgāya ca antare tiyojanabhūmiṃ samaṃ kāretvā bhagavato catūhi setacchattehi ekekassa @Footnote: 1. dha. khu. 25/5. su. khu. 25/367. 2. satthārāti yuttataraṃ. @3. Sī. Yu. jannumattena.

--------------------------------------------------------------------------------------------- page90.

Bhikkhuno dvīhi dvīhi setacchattehi chattātichattāni sajjetvā pūjaṃ kurumānā āgantvā gaṅgāya tīre aṭṭhaṃsu. Bimbisāro dve nāvā saṅghāṭetvā maṇḍapaṃ kāretvā pupphadāmādīhi alaṅkārāpetvā sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Bhikkhūpi nāvaṃ abhirūhitvā bhagavantaṃ parivāretvā nisīdiṃsu. Rājā anugacchanto galappamāṇaṃ udakaṃ otaritvā "yāva bhante bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmīti vatvā nāvaṃ uyyojetvā nivatti. Satthā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmaṃ pāpuṇi. Licchavirājāno satthāraṃ paccuggantvā galappamāṇaṃ udakaṃ pavisitvā nāvaṃ tīraṃ upanetvā satthāraṃ nāvāto otārayiṃsu. Satthārā uttaritvā nadītīre akkantamatteyeva, mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Sabbattha jannukappamāṇauruppamāṇakaṭippamāṇādīni udakāni 1- sandantāni sabbakuṇapāni gaṅgāyaṃ pavesayiṃsu. Parisuddho bhūmibhāgo ahosi. Licchavirājāno satthāraṃ yojane yojane vasāpetvā mahādānāni datvā dviguṇaṃ pūjaṃ karontā tīhi divasehi vesāliṃ nayiṃsu. Sakko devarājā devagaṇaparivuto agamāsi. Mahesakkhānaṃ devatānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Satthā sāyaṃ nagaradvāre ṭhatvā ānandattheraṃ āmantesi "imaṃ ānanda ratanasuttaṃ uggaṇhitvā licchavikumārehi saddhiṃ vicaranto vesāliyaṃ tiṇṇaṃ pākārānaṃ antare parittaṃ karohīti. Thero satthārā dinnaṃ ratanasuttaṃ uggaṇhitvā @Footnote: 1.ekavacanaṃ kātabbaṃ.

--------------------------------------------------------------------------------------------- page91.

Satthu selamayapattena udakaṃ ādāya nagaradvāre ṭhito, paṇidhānato paṭṭhāya tathāgatassa "dasa pāramiyo dasa upapāramiyo dasa paramattha- pāramiyoti samatiṃsa pāramiyo pañca mahāpariccāge "lokatthacariyā ñātatthacariyā buddhatthacariyāti tisso cariyāyo pacchimabhave gabbhāvakkantiṃ jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke māravijayaṃ sabbaññutañāṇappaṭivedhaṃ dhammacakkappavattanaṃ nava lokuttaradhammeti sabbepime buddhaguṇe āvajjitvā nagaraṃ pavisitvā tiyāmarattiṃ tīsu pākārantaresu parittaṃ karonto vicari. Tena "yaṅkiñcīti vuttamatteyeva, uddhaṃ khittaṃ udakaṃ amanussānaṃ upari pati. "yānīdha bhūtānīti gāthākathanato paṭṭhāya rajatavaṭaṃsakā viya udakabindūni ākāse uggantvā gilānānaṃ manussānaṃ upari patiṃsu. Tāvadeva vūpasantarogā manussā uṭṭhāya theraṃ parivāresuṃ. "yaṅkiñcīti vuttapadato paṭṭhāya pana udakaphusitehi phuṭṭhā phuṭṭhā pubbe apalāyantā saṅkārakūṭabhittipadesādīni nissitā amanussā tena tena dvārena palāyiṃsu. Dvārāni anokāsāni ahesuṃ. Te okāsaṃ alabhantā pākāraṃ bhinditvā palāyiṃsu. Mahājano nagaramajjhe saṇṭhāgāraṃ sabbagandhehi upalimpitvā upari suvaṇṇatārakādivicittaṃ vitānaṃ bandhitvā buddhāsanaṃ paññāpetvā satthāraṃ ānesi. Satthā paññattāsane nisīdi. Bhikkhusaṅghopi licchavigaṇopi satthāraṃ parivāretvā nisīdi. Sakkopi devarājā devagaṇaparivuto paṭirūpe okāse aṭṭhāsi. Theropi sakalanagaraṃ anuvicaritvā vūpasantarogena mahājanena saddhiṃ āgantvā satthāraṃ vanditvā

--------------------------------------------------------------------------------------------- page92.

Nisīdi. Satthā parisaṃ oloketvā tadeva ratanasuttaṃ abhāsi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ "punadivasepi punadivasepīti sattāhaṃ tadeva ratanasuttaṃ desetvā sabbabhayānaṃ vūpasantabhāvaṃ ñatvā licchavigaṇaṃ āmantetvā vesālito nikkhami. Licchavirājāno dviguṇaṃ sakkāraṃ karontā puna tīhi divasehi satthāraṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintayiṃsu "manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ nu karomāti. Te suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ katvā "bhante amhākaṃpi anuggahaṃ karothāti attano attano nāvaṃ abhiruhaṇatthāya satthāraṃ yāciṃsu. Manussā ca nāgā ca tathāgatassa pūjaṃ karonti. "mayaṃ kiṃ nu karomāti bhummaṭṭhakadeve ādiṃ katvā yāva akaniṭṭhabrahmalokā sabbadevatā sakkāraṃ kariṃsu. Tattha nāgā yojanikāni chattātichattāni ukkhipiṃsu. Evaṃ heṭṭhā nāgā bhūmitale manussā rukkhagacchapabbatādīsu bhummaṭṭhakadevatā antalikkhe ākāsaṭṭhakadevatāti nāgabhavanaṃ ādiṃ katvā cakkavāḷapariyantena yāva brahmalokā chattātichattāni ussāpitāni ahesuṃ. Chattantaresu dhajā, dhajantaresu patākā, tesaṃ antarantarā pupphadāmavāsacuṇṇa- dhūpādisakkāro ahosi. Sabbālaṅkārapaṭimaṇḍitā devaputtā chaṇavesaṃ gahetvā ugghosayamānā ākāse vicariṃsu. Tayoeva kira samāgamā mahantā ahesuṃ "yamakapāṭihāriyasamāgamo devorohaṇasamāgamo ayaṃ

--------------------------------------------------------------------------------------------- page93.

Gaṅgorohaṇasamāgamoti. Paratīre bimbisāropi licchavīhi katasakkārato dviguṇaṃ sakkāraṃ sajjetvā bhagavato āgamanaṃ udikkhamāno aṭṭhāsi. Satthā gaṅgāya ubhosu passesu rājūnaṃ mahantaṃ pariccāgaṃ oloketvā nāgādīnañca ajjhāsayaṃ viditvā ekekāya nāvāya pañcapañcabhikkhu- sataparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. So ekekassa setacchattassa ceva kapparukkhassa ca mālāpupphadāmassa ca heṭṭhā nāgagaṇaparivuto nisinno hoti. Bhummaṭṭhakadevatādīsupi ekekasmiṃ okāse saparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. Evaṃ sakalacakkavāḷagabbhe ekussave ekacchaṇe viya ca jāte, nāgānaṃ anuggahaṃ karonto ekaṃ ratananāvaṃ abhiruhi. Bhikkhūsupi ekeko ekekameva abhiruhi. Nāgarājāno buddhappamukhaṃ bhikkhusaṅghaṃ nāgabhavanaṃ pavesetvā sabbarattiṃ satthu santike dhammakathaṃ sutvā dutiyadivase dibbena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisiṃsu. Satthā anumodanaṃ katvā nāgabhavanā nikkhamitvā sakalacakkavāḷadevatāhi pūjiyamāno pañcahi nāvasatehi gaṅgānadiṃ atikkami. Rājā paccuggantvā satthāraṃ nāvāto otāretvā āgamanakāle licchavīhi katasakkārato dviguṇaṃ sakkāraṃ katvā purimanayeneva pañcahi divasehi rājagahaṃ ānesi. Dutiyadivase bhikkhū piṇḍapātapaṭikkantā sāyaṇhasamaye dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo, aho satthari devamanussānaṃ pasādo; gaṅgāya nāma orato ca pārato ca aṭṭhayojanamagge buddhagatena pasādena rājūhi samatalaṃ

--------------------------------------------------------------------------------------------- page94.

Bhūmiṃ katvā vālukā okiritvā jannumattena odhinā nānāvaṇṇāni pupphāni santhatāni, gaṅgāya udakaṃ nāgānubhāvena pañcavaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussāpitāni, sakalacakkavāḷagabbhaṃ ekālaṅkāraṃ ekussavaṃ viya ca jātanti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na bhikkhave esa pūjāsakkāro mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvena nibbattoti vatvā bhikkhūhi yācito tamatthaṃ pakāsetukāmo atītaṃ āhari: "atīte takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susimo nāma māṇavo soḷasavassuddesiko. So ekadivasaṃ pitaraṃ upasaṅkamitvā "icchāmahaṃ tāta bārāṇasiṃ gantvā mante sajjhāyitunti. Atha naṃ pitā āha "tenahi tāta asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā adhiyassūti. So "sādhūti paṭisuṇitvā anupubbena bārāṇasiṃ patvā taṃ brāhmaṇaṃ upasaṅkamitvā pitarā pahitabhāvaṃ ācikkhi. Atha naṃ so "sahāyakassa me puttoti sampaṭicchitvā paṭippassaddhadarathaṃ bhaddakena divasena mante vācetuṃ ārabhi. So lahuñca gaṇhanto bahuñca gaṇhanto gahitaggahitañca suvaṇṇabhājane pakkhittasīhatelamiva avinassamānaṃ dhārento na cirasseva ācariyassa mukhato uggaṇhitabbaṃ sabbaṃ uggaṇhitvā sajjhāyaṃ karonto attano uggahitasippassa

--------------------------------------------------------------------------------------------- page95.

Ādimajjhameva passati, no pariyosānaṃ. So ācariyaṃ upasaṅkamitvā "ahaṃ imassa sippassa ādimajjhameva passāmi, no pariyosānanti vatvā, ācariyena "ahaṃpi tāta na passāmīti vutte, "atha ko ācariya pariyosānaṃ jānātīti pucchitvā, "ime tāta isayo isipatane viharanti, te jāneyyuṃ, tesaṃ santikaṃ upasaṅkamitvā pucchassūti ācariyena vutte, paccekabuddhe upasaṅkamitvā pucchi "tumhe kira pariyosānaṃ jānāthāti. "āma jānāmāti. "tenahi me ācikkhathāti.. "mayaṃ apabbajitassa na ācikkhāma; sace te pariyosānenattho, pabbajassūti. So "sādhūti sampaṭicchitvā tesaṃ santike pabbaji. Athassa te "idaṃ tāva sikkhassūti vatvā "evaṃ te nivāsetabbaṃ, evaṃ pārupitabbantiādinā nayena abhisamācārikavattaṃ ācikkhiṃsu. So tattha sikkhanto upanissayasampannattā na cirasseva paccekasambodhiṃ abhisambujjhitvā sakalabārāṇasīnagare gaganatale puṇṇacando viya pākaṭo lābhaggayasaggappatto ahosi. So appāyukasaṃvattanikassa kammassa katattā na cirasseva parinibbāyi. Athassa paccekabuddhā ca mahājano ca sarīrakiccaṃ katvā dhātuyo gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ. Saṅkhopi brāhmaṇo "putto me ciraṃ gato, pavattimassa jānissāmīti taṃ daṭṭhukāmo takkasilato nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā "addhā imesu ekopi me puttassa pavattiṃ jānissatīti upasaṅkamitvā pucchi "susimo nāma māṇavo idhāgami, api nu

--------------------------------------------------------------------------------------------- page96.

Tassa pavattiṃ jānāthāti. "āma brāhmaṇa jānāma, asukassa nāma brāhmaṇassa santike tayo vede sajjhāyitvā pabbajitvā paccekabodhiṃ sacchikatvā parinibbāyi, ayamassa thūpo patiṭṭhāpitoti. So bhūmiṃ hatthena paharitvā roditvā kanditvā cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ āharitvā cetiyaṅgaṇe ākiritvā kamaṇḍalūdakena paripphositvā vanapupphehi pūjaṃ katvā sāṭakena patākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmi. Satthā idaṃ atītaṃ āharitvā "tadā bhikkhave ahaṃ saṅkho brāhmaṇo ahosiṃ, mayā susimassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukaṇṭakaṃ katvā suddhaṃ samatalaṃ kariṃsu; mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu; mayā tattha vanakusumehi pūjā katā, tassa me nissandena aṭṭhayojana- magge 1- nānāvaṇṇāni pupphāni okiṇṇāni, ekayojanaṭṭhāne gaṅgāya udakaṃ pañcavaṇṇehi padumehi sañchannaṃ: mayā tattha kamaṇḍalūdakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi; mayā tattha patākā āropitā chattañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā dhajapatākacchattātichattādīhi sakalacakkavāḷagabbhaṃ ekussavaṃ viya jātaṃ; iti kho bhikkhave esa @Footnote: 1. Yu. aṭṭhayojane magge.

--------------------------------------------------------------------------------------------- page97.

Pūjāsakkāro mayhaṃ neva buddhānubhāvena nibbatto, na nāga- devabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvenāti vatvā dhammaṃ desento imaṃ gāthamāha "mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ, caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhanti. Tattha "mattāsukhapariccāgāti: mattāsukhanti pamāṇayuttakaṃ parittasukhaṃ vuccati, tassa pariccāgena. Vipulaṃ sukhanti: uḷāraṃ sukhaṃ nibbānasukhaṃ vuccati, tañce passeyyāti attho. Idaṃ vuttaṃ hoti "ekaṃ hi bhojanapātiṃ sajjāpetvā bhuñjantassa mattāsukhaṃ nāma uppajjati, taṃ pana pariccajitvā uposathaṃ vā karontassa dānaṃ vā dentassa vipulaṃ uḷāraṃ nibbānasukhaṃ nāma nibbattati; tasmā sace evaṃ tassa mattāsukhassa pariccāgā vipulaṃ sukhaṃ passati, athetaṃ vipulaṃ sukhaṃ sammā passanto paṇḍito taṃ mattāsukhaṃ cajeyyāti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Attanopubbakammavatthu. --------- 2. Kukkuṭaṇḍakhādikāvatthu. (214) "paradukkhūpadhānenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kukkuṭaṇḍakhādikaṃ ārabbha kathesi.

--------------------------------------------------------------------------------------------- page98.

Sāvatthiyā kira avidūre paṇḍuraṃ nāma eko gāmo, tattheko kevaṭṭo vasati. So sāvatthiṃ gacchanto aciravatītīre kacchapaṇḍāni disvā tāni ādāya sāvatthiṃ gantvā ekasmiṃ gehe pacāpetvā khādanto tasmiṃ 1- gehe kumārikāya ekaṃ aṇḍaṃ adāsi. Sā taṃ khāditvā tato paṭṭhāya aññaṃ khādanīyaṃ nāma na icchi. Athassā mātā kukkuṭiyā vijātaṭṭhānato ekaṃ aṇḍaṃ gahetvā adāsi. Sā taṃ khāditvā rasataṇhāya baddhā tato paṭṭhāya sayameva kukkuṭiyā aṇḍāni gahetvā khādi. Kukkuṭī vijātakāle taṃ attano aṇḍāni gahetvā khādantiṃ disvā tāya upaddūtā āghātaṃ bandhitvā "itodāni cutā "yakkhinī hutvā" 2- tava dārake khādituṃ samatthā hutvā nibbatteyyanti patthanaṃ ṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarāpi kālaṃ katvā tattheva kukkuṭī hutvā nibbatti. Kukkuṭī aṇḍāni vijāyi. Majjārī āgantvā tāni khāditvā dutiyaṃpi tatiyaṃpi khādiyeva. Kukkuṭī "tayo vāre mama aṇḍāni khāditvā idāni maṃ khāditukāmāsi, ito cutā saputtakaṃ taṃ khādituṃ labheyyanti patthanaṃ katvā tato cutā dīpinī hutvā nibbatti. Itarāpi kālaṃ katvā migī hutvā nibbatti. Tassā vijātakāle dīpinī āgantvā taṃ saddhiṃ puttehi khādi. Evaṃ khādantā pañcasu attabhāvasatesu aññamaññassa dukkhaṃ uppādetvā avasāne ekā yakkhinī hutvā nibbatti, ekā sāvatthiyaṃ kuladhītā @Footnote: 1. tatthāti yuttataraṃ. 2. pamādalikhitena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page99.

Hutvā nibbatti. Ito paraṃ "na hi verena verānīti gāthāya vuttanayeneva veditabbaṃ. Idha pana satthā "veraṃ hi averena upasammati, no verenāti vatvā ubhinnaṃpi dhammaṃ desento imaṃ gāthamāha "paradukkhūpadhānena yo attano sukhamicchati, verasaṃsaggasaṃsaṭṭho verā so na parimuccatīti. Tattha "paradukkhūpadhānenāti: parasmiṃ dukkhaṭṭhapanena, paradukkhuppādanenāti attho. Verasaṃsaggasaṃsaṭṭhoti: so puggalo akkosanappaccakkosanappaharaṇappaṭippaharaṇādīnaṃ vasena aññamaññaṃ katena verasaṃsaggena saṃsaṭṭho. Verā so na parimuccatīti: niccakālaṃ veravasena dukkhameva pāpuṇātīti attho. Desanāvasāne yakkhinī saraṇesu patiṭṭhāya pañca sīlāni samādayitvā verato mucci. Itarāpi sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā desanā ahosīti. Kukkuṭaṇḍakhādikāvatthu. --------- 3. Bhaddiyabhikkhuvatthu. (215) "yaṃ hi kiccanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ nissāya jātiyāvane viharanto bhaddiye bhikkhū ārabbha kathesi. Te kira pādukamaṇḍane uyyuttā ahesuṃ. Yathāha? tena kho

--------------------------------------------------------------------------------------------- page100.

Pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti: tiṇapādukaṃ karontipi kārentipi muñjapādukaṃ 1- pabbajapādukaṃ hintālapādukaṃ kambalapādukaṃ karontipi kārentipi, riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhippaññanti. 2- Bhikkhū tesaṃ tathākaraṇabhāvaṃ ujjhāyitvā satthu ārocesuṃ. Satthā te bhikkhū garahitvā "bhikkhave tumhe aññena kiccena āgantvā aññasmiṃyeva kicce uyyuttāti vatvā dhammaṃ desento imā gāthā abhāsi "yaṃ hi kiccaṃ, tadapaviddhaṃ, akiccaṃ pana kayīrati; 3- unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā; yesañca susamāraddhā niccaṃ kāyagatā sati, akiccaṃ te na sevanti, kicce sātaccakārino; satānaṃ sampajānānaṃ atthaṃ gacchanti āsavāti. Tattha "yaṃ hi kiccanti: bhikkhuno hi pabbajitakālato paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññavāso dhutaṅga pariharaṇaṃ bhāvanā- rāmatātievamādi kiccaṃ nāma. Imehi pana, yaṃ attano kiccaṃ; taṃ apaviddhaṃ chaḍḍitaṃ. Akiccanti: bhikkhuno pana chattamaṇḍanaṃ upāhanamaṇḍanaṃ pādukapattathālakadhamakarakakāyabandhanaaṃsabandhanamaṇḍanaṃ akiccaṃ @Footnote: 1. pāliyampana "muñjapādukaṃ karontipi kārentipi pabbajapādukaṃ karontipi @kārentipi hintālapādukaṃ karontipi kārentipi kamalapādukaṃ karontipi kārentipi @kambalapādukanti dissanti. ña. va. 2. mahāvagge 5/20. 3. Ma. karīyati.

--------------------------------------------------------------------------------------------- page101.

Nāma. Yehi taṃ kayīrati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ sativossaggena pamattānaṃ cattāropi āsavā vaḍḍhantīti attho. Susamāraddhāti: supaggahitā. Kāyagatā satīti: kāyānupassanābhāvanā. Akiccanti: te etaṃ chattamaṇḍanādikaṃ akiccaṃ na sevanti na karontīti attho. Kicceti: pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike karaṇīye. Sātaccakārinoti: satataṃ kārino aṭṭhitakārino. Tesaṃ satiyā avippavāsena satānaṃ "sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ cattāropi āsavā atthaṃ gacchanti parikkhayaṃ abhāvaṃ gacchantīti attho. Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi sātthikā desanā ahosīti. Bhaddiyabhikkhuvatthu. --------- 4. Lakuṇṭakabhaddiyattheravatthu. (216) "mātaraṃ pitaraṃ hantvāti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇṭakabhaddiyattheraṃ ārabbha kathesi. Ekadivasaṃ hi sambahulā āgantukā bhikkhū satthāraṃ divāṭṭhāne nisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tasmiṃ khaṇe

--------------------------------------------------------------------------------------------- page102.

Lakuṇṭakabhaddiyatthero bhagavato avidūre atikkamati. Satthā tesaṃ bhikkhūnaṃ cittavāraṃ ñatvā "passatha bhikkhave, ayaṃ bhikkhu mātāpitaro hanitvā niddukkho hutvā yātīti vatvā, tehi [bhikkhūhi] "kiṃ nu kho satthā vadatīti aññamaññaṃ mukhāni oloketvā saṃsayaṃ pakkhantehi "kiṃ nāmetaṃ vadathāti vutte, tesaṃ dhammaṃ desento imaṃ gāthamāha "mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇoti. Tattha "sānucaranti: āyasādhakena āyuttakena sahitaṃ, ettha hi "taṇhā janeti purisanti vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. "ahaṃ asukassa nāma rañño vā rājamahāmattassa vā puttoti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. Loko viya rājānaṃ yasmā sabbāni diṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti; tasmā sassatucchedadiṭṭhiyo dve khattiyarājāno nāma. Dvādasāyatanāni vitthatatthena raṭṭhasadisattā raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya taṃ nissito nandirāgo anucaro nāma. Anīghoti: niddukkho. Brāhmaṇoti: khīṇāsavo. Etesaṃ taṇhādīnaṃ arahattamaggaññāṇāsinā hatattā khīṇāsavo. Niddukkho hutvā yātīti ayamettha attho. Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Dutiyagāthāyapi vatthu purimasadisameva. Tadāpi satthā

--------------------------------------------------------------------------------------------- page103.

Lakuṇṭakabhaddiyattherameva ārabbha tesaṃ dhammaṃ desento imaṃ gāthamāha "mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇoti. Tattha "dve ca sotthiyeti: dve ca brāhmaṇe. Imissā hi gāthāya satthā attano dhammissaratāya ca desanāvidhikusalatāya ca sassatucchedadiṭṭhiyo dve brāhmaṇarājāno katvā kathesi. Veyyagghapañcamanti ettha byagghānucarito sappaṭibhayo duppaṭipanno maggo veyyaggho nāma, vicikicchānīvaraṇaṃpi tena sadisatāya veyyagghaṃ nāma, taṃ pañcamaṃ assāti nīvaraṇapañcakaṃ veyyagghapañcamaṃ nāma. Idañca veyyagghapañcamaṃ arahattamaggaññāṇāsinā nissesaṃ hantvā anīgho yāti brāhmaṇoti ayamettha attho. Sesaṃ purimasadisamevāti. Lakuṇṭakabhaddiyattheravatthu. --------- 5. Dārusākaṭikavatthu. (217) "suppabuddhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dārusākaṭikassa puttaṃ ārabbha kathesi. Rājagahasmiṃ hi "sammādiṭṭhikaputto ca micchādiṭṭhikaputto cāti dve dārakā abhikkhaṇaṃ guḷakīḷaṃ kīḷanti. Tesu sammādiṭṭhikaputto guḷaṃ khipamāno buddhānussatiṃ āvajjitvā "namo buddhassāti

--------------------------------------------------------------------------------------------- page104.

Vatvā guḷaṃ khipati. Itaro titthiyānaṃ guṇe uddisitvā "namo arahantānanti vatvā khipati. Tesu sammādiṭṭhikaputto jināti, itaro parājayati. So tassa kiriyaṃ disvā "ayaṃ evaṃ anussaritvā evaṃ vatvā guḷaṃ khipanto maṃ jināti, ahaṃpi evarūpaṃ karissāmīti buddhānussatiyaṃ paricayamakāsi. Athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya gacchanto taṃpi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne goṇe mocetvā bhattavissaggaṃ akāsi. Athassa goṇā sāyaṇhasamaye nagaraṃ pavisantena gogaṇena saddhiṃ nagarameva pavisiṃsu. Sākaṭikopi goṇe anubandhanto nagaraṃ pavisitvā sāyaṃ goṇe disvā ādāya nikkhamanto dvāraṃ na sampāpuṇi. Tasmiṃ hi asampatteyeva, dvāraṃ pidahi. Athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. Rājagahaṃ pana pakatiyāpi amanussabahulaṃ. Ayañca susānasantike nipanno. Tattha naṃ amanussā passiṃsu. Eko sāsanassa paṭikaṇṭako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu micchādiṭṭhiko āha "ayaṃ no bhakkho, imaṃ khādāmāti. Itaro "alaṃ, mā te ruccīti taṃ nivāresi. So tena nivāriyamānopi tassa vacanaṃ anādayitvā dārakaṃ pādesu gahetvā ākaḍḍhi. So buddhānussatiparicitattā tasmiṃ khaṇe "namo buddhassāti āha. Amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi. Atha naṃ itaro "amhehi akiccaṃ kataṃ, daṇḍakammamassa karomāti vatvā taṃ

--------------------------------------------------------------------------------------------- page105.

Rakkhamāno aṭṭhāsi. Micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. Atha naṃ ubhopi tassa mātāpitaro viya hutvā taṃ uṭṭhāpetvā bhojetvā "imāni akkharāni rājāva passatu, mā aññoti taṃ pavattiṃ pakāsetvā yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā gatā. Punadivase "rājakulato corehi bhājanabhaṇḍaṃ avahaṭanti kolāhalaṃ karontā dvārāni pidahitvā oloketvā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā "ayaṃ coroti taṃ dārakaṃ gahetvā rañño dassesuṃ. Rājā akkharāni disvā "kimetaṃ tātāti pucchi. "nāhaṃ deva jānāmi, mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu, ahaṃ `mātāpitaro maṃ rakkhantīti nibbhayova niddaṃ upagato, ettakaṃ ahaṃ jānāmīti āha. Athassa mātāpitaropi taṃ ṭhānaṃ agamaṃsu. Rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthu santikaṃ gantvā sabbaṃ ārocetvā "kinnu kho bhante buddhānussatiyeva rakkhā hoti udāhu dhammānussatiādayopīti pucchi. Athassa satthā "mahārāja na kevalaṃ buddhānussatiyeva rakkhā, yesaṃ pana chabbidhena cittaṃ subhāvitaṃ, tesaṃ aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthīti vatvā chaṭṭhānāni dassento imā gāthā abhāsi "suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.

--------------------------------------------------------------------------------------------- page106.

Suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca niccaṃ dhammagatā sati. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca ahiṃsāya rato mano. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā, yesaṃ divā ca ratto ca bhāvanāya rato manoti. Tattha "suppabuddhaṃ pabujjhantīti: buddhagataṃ satiṃ gahetvā supantāyeva pabujjhantā suppabuddhaṃ pabujjhanti nāma. Sadā gotamasāvakāti: gotamagottassa buddhassa savanante jātattā tasseva anusāsanīsavanatāya gotamasāvakā. Buddhagatā satīti: yesaṃ 1- "itipi so bhagavātiādippabhede buddhaguṇe ārabbha uppajjamānā sati niccakālaṃ atthi, te sadāpi suppabuddhaṃ pabujjhantīti attho. Tathā asakkontā pana ekadivasaṃ tīsu kālesu dvīsu kālesu ekasmiṃpi kāle buddhānussatiṃ manasikarontā suppabuddhaṃ pabujjhantiyeva nāma. Dhammagatā satīti "svākkhāto bhagavatā dhammotiādippabhede dhammaguṇe ārabbha uppajjamānā sati. Saṅghagatā satīti "supaṭipanno @Footnote: 1. Sī. Yu. `yesanti natthi.

--------------------------------------------------------------------------------------------- page107.

Bhagavato sāvakasaṅghotiādippabhede saṅghaguṇe ārabbha uppajjamānā sati. Kāyagatā satīti dvattiṃsākāravasena vā navasivaṭṭhikāvasena vā catudhātuvavaṭṭhānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā uppajjamānā sati. Ahiṃsāya ratoti: so karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatīti 1- evaṃ vuttāya karuṇābhāvanāya rato. Bhāvanāyāti: mettābhāvanāya. Kiñcāpi hi heṭṭhā karuṇābhāvanāya vuttattā idha sabbāpi avasesā bhāvanā, idha pana mettābhāvanāva adhippetā. Sesaṃ paṭhamagāthāyaṃ vuttanayeneva veditabbaṃ. Desanāvasāne so dārako mātāpitūhi saddhiṃ sotāpattiphale patiṭṭhahi. Pacchā pana pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu. Sampattānaṃpi sātthikā desanā ahosīti. Dārusākaṭikavatthu. -------- 6. Vajjīputtakabhikkhuvatthu. (218) "duppabbajjaṃ durabhiramanti imaṃ dhammadesanaṃ satthā vesāliyaṃ nissāya mahāvane viharanto aññataraṃ vajjīputtakaṃ bhikkhuṃ ārabbha kathesi, yaṃ sandhāya vuttaṃ "aññataro vajjīputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena vesāliyaṃ @Footnote: 1. dī. Sī. 9/310.

--------------------------------------------------------------------------------------------- page108.

Sabbarattiṃ chaṇavāro hoti. Athakho so bhikakhu vesāliyaṃ turiyatāḷita- vāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthamāha "ekakā mayaṃ araññe viharāma apaviddhaṃva vanasmiṃ dārukaṃ, etādisikāya rattiyā ko su dāni amhehi pāpiyoti. So kira vajjīraṭṭhe rājaputto vārena sampattaṃ rajjaṃ pahāya pabbajito, vesāliyaṃ cātummahārājikehi saddhiṃ ekābaddhaṃ katvā sakalanagare dhajapatākādīhi paṭimaṇḍite, komudiyā puṇṇamāya sabbarattiṃ chaṇavāre vattamāne, bheriādīnaṃ turiyānaṃ tāḷitānaṃ nigghosaṃ vīṇādīnañca vāditānaṃ saddaṃ sutvā, yāni vesāliyaṃ satta rājasahassāni satta rājasatāni satta ca rājāno, tattakāyeva ca nesaṃ uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu, saṭṭhihatthe mahācaṅkame caṅkamamāno gaganamajjhe ṭhitaṃ puṇṇacandaṃ disvā caṅkamakoṭiyaṃ phalakaṃ nissāya ṭhito veṭhanālaṅkāravirahitattā vane chaḍḍitadārukaṃ viya attabhāvaṃ oloketvā "atthi nu kho añño amhehi lāmakataroti cintento pakatiyā āraññakādiguṇayuttopi tasmiṃ khaṇe anabhiratiyā pīḷito evamāha. So tasmiṃ vanasaṇḍe adhivatthāya devatāya "imaṃ bhikkhuṃ saṃvejessāmīti adhippāyena "ekako tvaṃ araññe viharasi apaviddhaṃva vanasmiṃ dārukaṃ,

--------------------------------------------------------------------------------------------- page109.

Tassa te bahukā pihayanti nerayikā viya saggagāminanti vuttaṃ imaṃ gāthaṃ sutvā punadivase satthāraṃ upasaṅkamitvā vanditvā nisīdi. Satthā taṃ pavattiṃ ñatvā gharāvāsassa dukkhataṃ pakāsetukāmo pañca dukkhāni samodhānetvā imaṃ gāthamāha "duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukkhā dukkho samānasaṃvāso dukkhānupatitaddhagū; tasmā na caddhagū siyā na ca dukkhānupatito siyāti. Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhaṃ ceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajjaṃ nāma dukkhaṃ. Durabhiramanti: evaṃ pabbajitenāpi bhikkhācariyāya jīvitavuttiṃ ghaṭantena aparimāṇasīlakkhandhagopanadhammānudhammapaṭipattipūraṇavasena abhiramituṃ dukkhaṃ. Durāvāsāti: yasmā pana gharaṃ āvasantena rājūnaṃ rājakiccaṃ issarānaṃ issarakiccaṃ vahitabbaṃ, parijano 1- ceva dhammikā ca samaṇabrāhmaṇā saṅgahitabbā, evaṃ santepi, gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro; tasmā gharā nāmete durāvāsā dukkhā āvasituṃ teneva kāraṇena dukkhāti attho. Dukkho samānasaṃvāsoti: gihino hi ye jātigottakulabhogehi pabbajitā vā sīlācārabāhusaccādīhi samānāpi hutvā "kosi tvaṃ, ko ahantiādīni vatvā adhikaraṇappasutā honti, te asamānā nāma, tehi saddhiṃ @Footnote: 1. Yu. parijanā.

--------------------------------------------------------------------------------------------- page110.

Saṃvāso nāma dukkhoti attho. Dukkhānupatitaddhagūti: ye vaṭṭasaṅkhātaṃ addhānaṃ paṭipannattā addhagū; te dukkhena anupatitāva. Tasmā na caddhagūti: yasmā dukkhānupatitabhāvopi dukkho addhagūbhāvopi dukkho; tasmā vaṭṭasaṅkhātaṃ addhānaṃ gamanatāya addhagūpi na bhaveyya vuttappakārena dukkhena anupatitopi na bhaveyyāti attho. Desanāvasāne so bhikkhu pañcasu ṭhānesu dassite dukkhe nibbindanto pañcorambhāgiyāni ca pañcuddhambhāgiyāni ca saṃyojanāni padāletvā arahatte patiṭṭhahīti. Vajjīputtakabhikkhuvatthu. ----------- 7. Cittagahapativatthu. (219) "saddho sīlena sampannoti imaṃ dhammadesanaṃ satthā jetavane viharanto cittagahapatiṃ ārabbha kathesi. Vatthu bālavagge "asantaṃ bhāvamiccheyyāti gāthāvaṇṇanāyaṃ vitthāritaṃ. Gāthāpi tatthevāgatā. Vuttaṃ hi tattha "kiṃ pana bhante etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati udāhu aññattha gacchantassāpi uppajjeyyāti. 1- "ānanda mama santikaṃ āgacchantassāpi aññattha gacchantassāpi tassa @Footnote: 1. Yu. uppajjethāti.

--------------------------------------------------------------------------------------------- page111.

Uppajjatiyeva, ayaṃ hi upāsako saddho pasanno sampannasīlo, evarūpo yaṃ yaṃ padesaṃ 1- bhajati; tattha tatthevassa lābhasakkāro nibbattatīti vatvā imaṃ gāthamāha "saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati; tattha tattheva pūjitoti. Tattha "saddhoti: lokiyalokuttarāya saddhāya samannāgato. Sīlenāti: "āgāriyasīlaṃ anāgāriyasīlanti 2- duvidhaṃ sīlaṃ, tesu idha āgāriyasīlaṃ 3- adhippetaṃ, tena samannāgatoti attho. Yasobhoga- samappitoti: yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivāra- saṅkhāto āgāriyayaso tādiseneva yasena dhanadhaññādiko ceva sattavidhaariyadhanasaṅkhāto ca duvidho bhogo tena ca samannāgatoti attho. Yaṃ yanti: puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati; tattha tattha evarūpena lābhasakkārena pūjito va hotīti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Cittagahapativatthu. ------ @Footnote: 1. Yu. disaṃ. 2. Yu. agāriyasīlaṃ anāgāriyasīlanti. @3. anuttānattadīpanāyaṃ anāgāriyasīlanti dissati.

--------------------------------------------------------------------------------------------- page112.

8. Cūḷasubhaddāvatthu. (220) "dūre santo pakāsentīti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa dhītaraṃ cūḷasubhaddaṃ nāma ārabbha kathesi. Anāthapiṇḍikassa kira daharakālato paṭṭhāya ugganagaravāsī uggo nāma seṭṭhiputto sahāyako ahosi. Te ekācariyakule sippaṃ uggaṇhantā aññamaññaṃ katikaṃ kariṃsu "amhākaṃ vayappattakāle puttadhītāsu jātāsu, yo puttassa atthāya dhītaraṃ vāreti; tena tassa dhītā dātabbāti. Te ubhopi vayappattā attano attano nagare seṭṭhiṭṭhāne patiṭṭhahiṃsu. Ekasmiṃ samaye uggaseṭṭhī vaṇijjaṃ payojento pañcahi sakaṭasatehi sāvatthiṃ agamāsi. Anāthapiṇḍiko attano dhītaraṃ cūḷasubhaddaṃ āmantetvā "amma pitā te uggaseṭṭhī nāma āgato, tassa kattabbakiccaṃ tava bhāroti āṇāpesi. Sā "sādhūti paṭissuṇitvā tassa āgatadivasato paṭṭhāya sahattheneva sūpabyañjanādīni sampādeti, mālāgandhavilepanādīni abhisaṅkharoti, bhojanakāle tassa nahānodakaṃ paṭiyādāpetvā nahānakālato paṭṭhāya sabbakiccāni sādhukaṃ karoti. Uggaseṭṭhī tassā ācārasampattiṃ disvā pasannacitto ekadivasaṃ anāthapiṇḍikena saddhiṃ sukhakathāya nisinno "mayaṃ daharakāle evaṃ nāma katikaṃ karimhāti sāretvā cūḷasubhaddaṃ attano puttassatthāya vāresi. So pana pakatiyā micchādiṭṭhiko; tasmā dasabalassa tamatthaṃ

--------------------------------------------------------------------------------------------- page113.

Ārocetvā satthārā uggaseṭṭhino upanissayaṃ disvā anuññāto, bhariyāya saddhiṃ mantetvā tassa vacanaṃ sampaṭicchitvā divasaṃ ṭhapetvā, dhītaraṃ visākhaṃ datvā uyyojento dhanañjayaseṭṭhī viya mahantaṃ sakkāraṃ katvā subhaddaṃ āmantetvā "amma sassurakule vasantiyā nāma anto aggi bahi na nīharitabboti dhanañjayaseṭṭhinā visākhāya dinnanayeneva dasa ovāde datvā uyyojento "sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabboti aṭṭha kuṭumbike pāṭibhoge gahetvā, tassā uyyojanadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, purimabhave dhītarā katānaṃ sucaritānaṃ phalavibhūtiṃ lokassa pākaṭaṃ katvā dassento viya mahantena sakkārena dhītaraṃ uyyojesi. Tassā anupubbena ugganagaraṃ pattakāle sassurakulena saddhiṃ mahājano paccuggamanaṃ akāsi. Sāpi attano sirivibhavaṃ pākaṭaṃ kātuṃ visākhā viya sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pavisitvā nāgarehi pesitaṃ paṇṇākāraṃ gahetvā anurūpavasena tesaṃ tesaṃ pesentī sakalanagaraṃ attano guṇehi ekabaddhaṃ akāsi. Maṅgaladivasādīsu panassā sassuro acelakānaṃ sakkāraṃ karonto "āgantvā amhākaṃ samaṇe vandatūti pesesi. Sā lajjāya nagge passituṃ asakkontī gantuṃ na icchati. So punappunaṃ pesetvāpi tāya paṭikkhitto kujjhitvā "nīharatha nanti āha. Sā "na sakkā mama akāraṇena dosaṃ āropetunti kuṭumbike pakkosāpetvā tamatthaṃ

--------------------------------------------------------------------------------------------- page114.

Ārocesi. Te tassā niddosabhāvaṃ ñatvā seṭṭhiṃ saññāpesuṃ. So "ayaṃ mama samaṇe `ahirikāti na vandatīti bhariyāya ārocesi. Sā "kīdisā nu kho imissā samaṇā, ativiya ne pasaṃsatīti taṃ pakkosāpetvā āha "kīdisā samaṇā tuyhaṃ bāḷhaṃ kho ne pasaṃsasi. Kiṃsīlā kiṃsamācārā taṃ me akkhāhi pucchitāti. Athassā subhaddā buddhānañceva buddhasāvakānañca guṇe pakāsentī "santindriyā santamānasā santaṃ tesaṃ gataṃ ṭhitaṃ, okkhittacakkhū mitabhāṇī, tādisā samaṇā mama. Kāyakammaṃ suci tesaṃ, vācākammaṃ anāvilaṃ, manokammaṃ suvisuddhaṃ, tādisā samaṇā mama. Vimalā saṅkhamuttābhā suddhā antarabāhirā 1- puṇṇā suddhehi dhammehi, tādisā samaṇā mama. Lābhena unnato loko alābhena ca onato, lābhālābhena ekaṭṭhā, tādisā samaṇā mama. Yasena unnato loko ayasena ca onato, yasāyasena ekaṭṭhā, tādisā samaṇā mama. Pasaṃsāya unnato loko nindāyāpi ca onato, samā nindāpasaṃsāsu, tādisā samaṇā mama. @Footnote: 1. santarabāhirā [?]

--------------------------------------------------------------------------------------------- page115.

Sukhena unnato loko dukkhenāpi ca onato, akampā sukhadukkhesu, tādisā samaṇā mamāti- evamādīhi vacanehi sassuṃ tosesi. Atha naṃ "sakkā tava samaṇe amhākaṃpi dassetunti vatvā, "sakkāti vutte, "tenahi yathā mayaṃ te passāma; tathā karohīti [āha]. Sā "sādhūti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā uparipāsādatale ṭhatvā jetavanābhimukhī 1- sakkaccaṃ pañcapatiṭṭhitena vanditvā buddhaguṇe āvajjitvā gandhavāsapupphadhūpehi pūjaṃ katvā "bhante svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantemi, iminā me saññāṇena satthā nimantitabhāvaṃ jānātūti vatvā sumanapupphānaṃ aṭṭha muṭṭhiyo ākāse khipi. Pupphāni gantvā catuparisamajjhe dhammaṃ desentassa satthuno upari mālāvitānaṃ hutvā aṭṭhaṃsu. Tasmiṃ khaṇe anāthapiṇḍikopi dhammakathaṃ sutvā svātanāya satthāraṃ nimantesi. Satthā "adhivutthaṃ mayā gahapati svātanāya bhattanti vatvā, "bhante mayā puretaraṃ āgato natthi, kassa nu kho vo adhivutthanti vutte, "cūḷasubhaddāya gahapati nimantitoti vatvā, "nanu bhante subhaddā dūre vasati ito vīsatiyojanasatamatthaketi vutte, "āma gahapati, dūre vasantāpi hi sappurisā abhimukhe ṭhitā viya pakāsentīti vatvā imaṃ gāthamāha @Footnote: 1. jetavanābhimukhinīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page116.

"dūre santo pakāsenti, himavantova pabbato; asantettha na dissanti, rattiṃ khittā yathā sarāti. Tattha "santoti: rāgādīnaṃ santatāya buddhādayo santo nāma. Idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā "santoti adhippetā. Pakāsentīti: dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. Himavantovāti: yathā hi tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānaṃpi abhimukhe ṭhito viya pakāseti; evaṃ pakāsentīti attho. Asantetthāti: diṭṭhadhammagarukā vitiṇṇaparalokā āmisacakkhukā jīvitatthāya pabbajitā bālapuggalā asanto nāma, te ettha buddhānaṃ dakkhiṇassa jānumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittāti: rattiṃ caturaṅgasamannāgate andhakāre khittā sarā viya. Tathārūpassa 1- upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sakkopi kho devarājā "satthārā cūḷasubhaddāya nimantanaṃ adhivāsitanti ñatvā vissakammadevaputtaṃ āṇāpesi "pañca kūṭāgārasatāni nimminitvā sve buddhappamukhaṃ bhikkhusaṅghaṃ ugganagaraṃ nehīti. So punadivase pañcasatāni kūṭāgārāni nimminitvā jetavanadvāre aṭṭhāsi. Satthā uccinitvā visuddhakhīṇāsavānaṃyeva pañca satāni ādāya saparivāro kūṭāgāresu nisīditvā ugganagaraṃ agamāsi. @Footnote: 1. Sī. tathārūpā.

--------------------------------------------------------------------------------------------- page117.

Uggaseṭṭhīpi saparivāro subhaddāya dinnanayena tathāgatassa āgamanamaggaṃ olokento satthāraṃ mahantena sirivibhavena āgacchantaṃ disvā pasannamanaso hutvā mālādīhi sakkāraṃ karonto sampaṭicchitvā vanditvā mahādānaṃ datvā punappunaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Satthāpissa sappāyaṃ sallakkhetvā dhammaṃ desesi. Taṃ ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Satthā subhaddāya anuggahaṇatthaṃ "idheva hohīti anuruddhattheraṃ nivattāpetvā sāvatthimeva agamāsi. Tato paṭṭhāya taṃ nagaraṃ saddhaṃ pasannaṃ ahosīti. Cūḷasubhaddāvatthu. ----- 9. Ekavihārittheravatthu. (221) "ekāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto ekavihārittheraṃ nāma ārabbha kathesi. So kira thero "ekova nisīdati ekova caṅkamati ekova tiṭṭhatīti catuparisantare pākaṭo ahosi. Atha naṃ bhikkhū "bhante evarūpo nāmāyaṃ theroti tathāgatassa ārocesuṃ. Satthā "sādhu sādhūti sādhukāraṃ datvā "bhikkhunā nāma vivittena bhavitabbanti viveke ānisaṃsaṃ kathetvā imaṃ gāthamāha "ekāsanaṃ ekaseyyaṃ eko caramatandito eko damayamattānaṃ vanante ramito siyāti.

--------------------------------------------------------------------------------------------- page118.

Tattha "ekāsanaṃ ekaseyyanti: bhikkhusahassamajjhepi mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca ekaseyyañca bhajethāti attho. Atanditoti: jaṅghabalaṃ nissāya jīvitakappanena akusīto hutvā sabbiriyāpathesu ekova carantoti attho. Eko damayamattānanti: rattiṭṭhānādīsu kammaṭṭhānaṃ anuyuñjitvā maggaphalādhigamanavasena ekakova hutvā attānaṃ damentoti attho. Vanante ramito siyāti: evamattānaṃ damento itthīpurisasaddādīhi vivittavanasaṇḍeyeva abhirato bhaveyya. Na hi sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya mahājano ekavihārameva patthetīti. Ekavihārittheravatthu. Pakiṇṇakavaggavaṇṇanā niṭṭhitā. Ekavīsatimo vaggo. ---------


             The Pali Atthakatha in Roman Book 24 page 87-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1721&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1721&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1035              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1035              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1035              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]