ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        8. Visakhasuttavannana
    [78] Atthame visakhaya migaramatuya natta kalankata hotiti visakhaya
mahaupasikaya puttassa dhita kumarika kalankata hoti. Sa kira vattasampanna
sasane abhippasanna mahaupasikaya geham pavitthanam bhikkhunam bhikkhuninanca attana
katabbaveyyavaccam purebhattam pacchabhattanca appamatta akasi, attano pitamahiya
cittanukulam patipajji. Tena visakha gehato bahi gacchanti sabbam tassayeva
bharam katva gacchati, rupena ca dassaniya pasadika, iti sa tassa visesato
piya manapa ahosi. Sa rogabhibhuta kalamakasi. Tena vuttam "tena kho pana
samayena visakhaya migaramatuya natta kalankata hoti piya manapa"ti. Atha
mahaupasika tassa maranena sokam sandharetum asakkonti dukkhi dummana
sariranikkhepam karetva "api nama satthu santikam gatakale cittassadam labheyyan"ti
bhagavantam upasankami. Tena vuttam "atha kho visakha migaramata"tiadi. Tattha
diva divassati divasassapi diva, majjhantike kaleti attho.
    Bhagava visakhaya vattabhiratim jananto upayena sokatanukaranattham
"iccheyyasi tvam visakhe"tiadimaha. Tattha yavatikati yattaka tada kira satta
janakotiyo savatthiyam pativasanti. Tam sandhaya bhagava "kivabahuka pana visakhe
savatthiya manussa devasikam kalam karontiti pucchi. Visakha "dasapi
bhante"tiadimaha. Tattha tiniti tayo. Ayameva va patho. Avivittati asunna.
    Atha bhagava attano adhippayam pakasento "api nu tvam kadaci karahaci
anallavattha va bhaveyyasi anallakesa vati aha. Nanu evam sante taya
sabbakalam sokabhibhutaya matanam puttadinam amangalupacaravasena udakorohanena
allavatthaya allakesaya eva bhavitabbanti dasseti. Tam sutva upasika
Samvegajata "no hetam bhante"ti patikkhipitva piyavatthum vippatisarato attano
cittassa nivattabhavam satthu arocenti "alam me bhante tava bahukehi puttehi
ca nattarehi ca"ti aha.
    Athassa bhagava "dukkham nametam piyavatthunimittam, yattakani piyavatthuni,
tattakani dukkhani. Tasma sukhakamena dukkhappatikulena sabbaso piyavatthuto
cittam vivecetabban"ti dhammam desento "yesam kho visakhe satam piyani, satam
tesam dukkhani"tiadimaha. Tattha satam piyaniti satam piyayitabbavatthuni. "satam
piyan"tipi keci pathanti. Ettha ca yasma ekato patthaya yava dasa, tava
sankhya sankhyeyyappadhana, tasma "yesam dasa piyani dasa tesam dukkhani"tiadina
pali agata. Keci pana "yesam dasa piyanam, dasa tesam dukkhanan"tiadina
pathanti, tam na sundaram. Yasma pana visatito patthaya yava satam, tava
sankhya sankhyeyyappadhanava, tasma tatthapi sankhyeyyappadhanatamyeva gahetva
"yesam kho visakhe satam piyani, satam tesam dukkhani"tiadina pali agata.
Sabbesampi ca "yesam ekam piyam, ekam tesam dukkhan"ti patho, na pana dukkhassati.
Etasmim hi pakkhe ekarasa ekajjhasaya ca bhagavato desana hoti. Tasma
yathavuttanayava pali veditabba.
    Etamattham viditvati sokaparidevadikam cetasikam kayikanca dukkham piyavatthunimittam
piyavatthumhi sati hoti, asati na hotiti etamattham sabbakarato janitva
tadatthaparidipanam imam udanam udanesi.
      Tassattho:- ye natibhogarogasiladitthibyasanehi phutthassa anto
nijjhayantassa balassa cittasantapalakkhana ye keci mudumajjhadibhedena yadisa
tadisa soka va tehiyeva phutthassa sokuddehakasamutthapitavacivippalapalakkhana 1-
@Footnote: 1 Si. kayasosakahetukassa samutthapaka keci
Paridevita va anitthaphotthabbapatihatakayassa kayapilanalakkhana dukkha va tatha
avuttatthassa vikappanatthena vasaddena gahita domanassupayasadayo va
nissayabhedena ca anekarupa nanavidha imasmim sattaloke dissanti upalabbhanti
sabbepi ete piyam piyajatikam sattam sankharanca paticca nissaya agamma paccayam
katva pabhavanti nibbattanti. Tasmim pana yathavuttapiyavatthumhi piye asante
piyabhavakare chandarage pahine na kadacipi ete bhavanti. Vuttanhetam "piyato
jayati soko .pe. Pemato jayati soko"ti 1- ca adi. Tatha "piyappabhuta
kalaha vivada, paridevasoka saha maccharehi"ti 2- ca adi. Ettha ca "paridevita
va dukkha va"ti lingavipallasena vuttam, "paridevitani va dukkhani va"ti
vattabbe vibhattilopo va katoti veditabbo.
    Tasma hi te sukhino vitasokati yasma piyappabhuta sokadayo yesam
natthi 3-. Tasma te eva sukhino vitasoka nama. Ke pana te? yesam piyam
natthi kuhinci loketi yesam ariyanam sabbaso vitaragatta katthacipi sattaloke
ca sankharaloke ca piyam piyabhavo "putto"ti va "bhata"ti va "bhagini"ti va
"bhariya"ti va piyam piyayanam piyabhavo natthi. Sankharalokepi "etam mama santakam,
iminaham imam nama sukham labhami labhissami"ti piyam piyayanam piyabhavo natthi.
Tasma asokam virajam patthayano, piyam na kayiratha kuhinci loketi yasma ca
sukhino nama vitasoka, vitasokattava katthacipi visaye piyabhavo na natthi. Tasma
attano yathavuttasokabhavena ca asokam asokabhavam ragarajadivigamanena virajam
virajabhavam arahattam, sokassa ragarajadinanca abhavahetubhavato va "asokam
virajan"ti laddhanamam nibbanam patthayano kattukamyatakusalacchandassa vasena
@Footnote: 1 khu. dha. 25/212-3/45
@2 khu.su. 25/870/503  3 Ma. piye asati na santi
Chandajato katthaci loke rupadidhamme antamaso samathavipassanadhammepi piyam
piyabhavam piyayanam na kayiratha na uppadeyya. Vuttanhetam "dhammapi vo bhikkhave
pahatabba, pageva adhamma"ti. 1-
                       Atthamasuttavannana nitthita.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 455-458. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4615              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]