ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page455.

8. Visākhāsuttavaṇṇanā [78] Aṭṭhame visākhāya migāramātuyā nattā kālaṅkatā hotīti visākhāya mahāupāsikāya puttassa dhītā kumārikā kālaṅkatā hoti. Sā kira vattasampannā sāsane abhippasannā mahāupāsikāya gehaṃ paviṭṭhānaṃ bhikkhūnaṃ bhikkhunīnañca attanā kātabbaveyyāvaccaṃ purebhattaṃ pacchābhattañca appamattā akāsi, attano pitāmahiyā cittānukūlaṃ paṭipajji. Tena visākhā gehato bahi gacchantī sabbaṃ tassāyeva bhāraṃ katvā gacchati, rūpena ca dassanīyā pāsādikā, iti sā tassā visesato piyā manāpā ahosi. Sā rogābhibhūtā kālamakāsi. Tena vuttaṃ "tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā"ti. Atha mahāupāsikā tassā maraṇena sokaṃ sandhāretuṃ asakkontī dukkhī dummanā sarīranikkhepaṃ kāretvā "api nāma satthu santikaṃ gatakāle cittassādaṃ labheyyan"ti bhagavantaṃ upasaṅkami. Tena vuttaṃ "atha kho visākhā migāramātā"tiādi. Tattha divā divassāti divasassāpi divā, majjhantike kāleti attho. Bhagavā visākhāya vaṭṭābhiratiṃ jānanto upāyena sokatanukaraṇatthaṃ "iccheyyāsi tvaṃ visākhe"tiādimāha. Tattha yāvatikāti yattakā tadā kira satta janakoṭiyo sāvatthiyaṃ paṭivasanti. Taṃ sandhāya bhagavā "kīvabahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontīti pucchi. Visākhā "dasapi bhante"tiādimāha. Tattha tīṇīti tayo. Ayameva vā pāṭho. Avivittāti asuññā. Atha bhagavā attano adhippāyaṃ pakāsento "api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vāti āha. Nanu evaṃ sante tayā sabbakālaṃ sokābhibhūtāya matānaṃ puttādīnaṃ amaṅgalūpacāravasena udakorohanena allavatthāya allakesāya eva bhavitabbanti dasseti. Taṃ sutvā upāsikā

--------------------------------------------------------------------------------------------- page456.

Saṃvegajātā "no hetaṃ bhante"ti paṭikkhipitvā piyavatthuṃ vippaṭisārato attano cittassa nivattabhāvaṃ satthu ārocentī "alaṃ me bhante tāva bahukehi puttehi ca nattārehi cā"ti āha. Athassā bhagavā "dukkhaṃ nāmetaṃ piyavatthunimittaṃ, yattakāni piyavatthūni, tattakāni dukkhāni. Tasmā sukhakāmena dukkhappaṭikūlena sabbaso piyavatthuto cittaṃ vivecetabban"ti dhammaṃ desento "yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī"tiādimāha. Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. "sataṃ piyan"tipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyā saṅkhyeyyappadhānā, tasmā "yesaṃ dasa piyāni dasa tesaṃ dukkhānī"tiādinā pāḷi āgatā. Keci pana "yesaṃ dasa piyānaṃ, dasa tesaṃ dukkhānan"tiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyā saṅkhyeyyappadhānāva, tasmā tatthāpi saṅkhyeyyappadhānataṃyeva gahetvā "yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī"tiādinā pāḷi āgatā. Sabbesampi ca "yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhan"ti pāṭho, na pana dukkhassāti. Etasmiṃ hi pakkhe ekarasā ekajjhāsayā ca bhagavato desanā hoti. Tasmā yathāvuttanayāva pāḷi veditabbā. Etamatthaṃ viditvāti sokaparidevādikaṃ cetasikaṃ kāyikañca dukkhaṃ piyavatthunimittaṃ piyavatthumhi sati hoti, asati na hotīti etamatthaṃ sabbākārato jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Tassattho:- ye ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa anto nijjhāyantassa bālassa cittasantāpalakkhaṇā ye keci mudumajjhādibhedena yādisā tādisā sokā vā tehiyeva phuṭṭhassa sokuddehakasamuṭṭhāpitavacīvippalāpalakkhaṇā 1- @Footnote: 1 Sī. kāyasosakahetukassa samuṭṭhāpakā keci

--------------------------------------------------------------------------------------------- page457.

Paridevitā vā aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanalakkhaṇā dukkhā vā tathā avuttatthassa vikappanatthena vāsaddena gahitā domanassūpāyāsādayo vā nissayabhedena ca anekarūpā nānāvidhā imasmiṃ sattaloke dissanti upalabbhanti sabbepi ete piyaṃ piyajātikaṃ sattaṃ saṅkhārañca paṭicca nissāya āgamma paccayaṃ katvā pabhavanti nibbattanti. Tasmiṃ pana yathāvuttapiyavatthumhi piye asante piyabhāvakare chandarāge pahīne na kadācipi ete bhavanti. Vuttañhetaṃ "piyato jāyatī soko .pe. Pemato jāyatī soko"ti 1- ca ādi. Tathā "piyappabhūtā kalahā vivādā, paridevasokā saha maccharehī"ti 2- ca ādi. Ettha ca "paridevitā vā dukkhā vā"ti liṅgavipallāsena vuttaṃ, "paridevitāni vā dukkhāni vā"ti vattabbe vibhattilopo vā katoti veditabbo. Tasmā hi te sukhino vītasokāti yasmā piyappabhūtā sokādayo yesaṃ natthi 3-. Tasmā te eva sukhino vītasokā nāma. Ke pana te? yesaṃ piyaṃ natthi kuhiñci loketi yesaṃ ariyānaṃ sabbaso vītarāgattā katthacipi sattaloke ca saṅkhāraloke ca piyaṃ piyabhāvo "putto"ti vā "bhātā"ti vā "bhaginī"ti vā "bhariyā"ti vā piyaṃ piyāyanaṃ piyabhāvo natthi. Saṅkhāralokepi "etaṃ mama santakaṃ, imināhaṃ imaṃ nāma sukhaṃ labhāmi labhissāmī"ti piyaṃ piyāyanaṃ piyabhāvo natthi. Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loketi yasmā ca sukhino nāma vītasokā, vītasokattāva katthacipi visaye piyabhāvo na natthi. Tasmā attano yathāvuttasokābhāvena ca asokaṃ asokabhāvaṃ rāgarajādivigamanena virajaṃ virajabhāvaṃ arahattaṃ, sokassa rāgarajādīnañca abhāvahetubhāvato vā "asokaṃ virajan"ti laddhanāmaṃ nibbānaṃ patthayāno kattukamyatākusalacchandassa vasena @Footnote: 1 khu. dha. 25/212-3/45 @2 khu.su. 25/870/503 3 Ma. piye asati na santi

--------------------------------------------------------------------------------------------- page458.

Chandajāto katthaci loke rūpādidhamme antamaso samathavipassanādhammepi piyaṃ piyabhāvaṃ piyāyanaṃ na kayirātha na uppādeyya. Vuttañhetaṃ "dhammāpi vo bhikkhave pahātabbā, pageva adhammā"ti. 1- Aṭṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 455-458. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4615              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]