ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        3. Tatiyabodhisuttavaṇṇanā
      [3] Tatiye anulomapaṭilomanti anulomañca paṭilomañca, paṭilomañca,
yathāvuttaanulomavasena ceva paṭilomavasena cāti attho. Nanu ca pubbepi
anulomavasena paṭilomavasena ca paṭiccasamuppāde manasikārappavatti suttadvaye vuttā,
idha kasmā punapi tadubhayavasena manasikārappavatti vuccatīti? tadubhayavasena tatiyavāraṃ
tattha manasikārassa pavattitattā. Kathaṃ pana tadubhayavasena manasikāro
pavattito. Na hi sakkā apubbaṃ acarimaṃ anulomapaṭilomaṃ paṭiccasamuppādassa
manasikāraṃ pavattetunti? na kho panetaṃ evaṃ daṭṭhabbaṃ "tadubhayaṃ ekajjhaṃ
manasākāsī"ti, athakho vārena. Bhagavā hi paṭhamaṃ anulomavasena paṭiccasamuppādaṃ
manasikaritvā tadanurūpaṃ paṭhamaṃ udānaṃ udānesi. Dutiyampi paṭilomavasena taṃ
manasikaritvā tadanurūpameva udānaṃ udānesi. Tatiyavāre pana kālena anulomaṃ
kālena paṭilomaṃ manasikaraṇavasena anulomapaṭilomaṃ manasākāsi. Tena vuttaṃ
"anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena
cā"ti. Iminā manasikārassa paguṇabalavabhāvo ca vasībhāvo ca pakāsito
hoti, ettha ca "anulomaṃ manasi karissāmi, paṭilomaṃ manasi karissāmi, anulomapaṭilomaṃ
manasi karissāmī"ti evaṃ pavattānaṃ pubbābhogānaṃ 1- vasena nesaṃ vibhāgo
veditabbo.
      Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti
virāgasaṅkhātena maggena asesanirodhā, aggamaggena anavasesaanuppādappahānāti attho.
Saṅkhāranirodhoti sabsesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho. Heṭṭhimena hi
maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya
@Footnote: 1 Sī. pubbabhāgānaṃ
Sāvasesanirodhā. Aggamaggena panassā anavasesanirodhā na keci saṅkhārā na
nirujjhantīti.
      Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa
samudayo nirodho ca avijjādīnaṃ samudayā nirodhā ca hotīti vutto,
sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ  udānesīti idaṃ yena maggena yo
dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ārammaṇakiriyāya ca vidito,
tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho.
      Tatrāyaṃ saṅkhepattho:- yadā have pātubhavanti dhammā ātāpino jhāyato
brāhmaṇassa, tato 1- so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi, yassa
vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ,
"kāmā te paṭhamā senā"tiādinā 2- nayena vuttapkāraṃ mārasenaṃ vidhūpayanto
vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? sūrova 3- obhāsayamantalikkhaṃ, yathā sūriyo
abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati,
evaṃ sopi khīṇāsavabrāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova
mārasenaṃ vidhūpayanto tiṭṭhatīti.
      Evaṃ bhagavatā paṭhamaṃ paccayākārapajānanassa, dutiyaṃ paccayakkhayādhigamassa,
tatiyaṃ ariyamaggassa ānubhāvappakāsanāni imāni tīṇi udānāni tīsu yāmesu
bhāsitāni. Katarāya rattiyā? abhisambodhito sattamāya rattiyā. Bhagavā hi
visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ
visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā nānānayehi tebhūmake
saṅkhāre sammasitvā "idāni aruṇo uggamissatī"ti sammāsambodhiṃ pāpuṇi,
@Footnote: 1 cha.Ma. tadā  2 khu.su. 25/439/416, khu.mahā. 29/134/114 (syā)
@3 cha.Ma. sūriyova, khu.u. 25/3/96
Sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena
bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā 1- tīsu yāmesu
vuttanayena paṭiccasamuppādaṃ manasikatvā yathākkamaṃ imāni udānāni udānesi.
      Khandhake pana tīsupi vāresu "paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī"ti 2-
āgatattā khandhakaṭṭhakathāyaṃ 3- "tīsupi yāmesu evaṃ manasikatvā paṭhamaṃ udānaṃ
paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena 4- tatiyaṃ
maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī"ti vuttaṃ, tampi na
virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā
dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana
abhidhammaparicayavaseneva vihāsīti.
                      Tatiyabodhisuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 51-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1136              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1136              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1465              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1469              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]