ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Brāhmaṇasuttavaṇṇanā
      [5] Pañcame sāvatthiyanti evaṃnāmake nagare. Taṃ hi savatthassa nāma
isino nivāsanaṭṭhāne māpitattā sāvatthīti vuccati yathā kākandī mākandīti.
Evantāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti:- yaṅkiñci manussānaṃ
upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge 3- ca kimettha
bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.
@Footnote: 1 Sī.,Ma. padesaṃ  2 Sī. tapassubhallikānaṃ 3 ka. yattha samāyoge, pa.sū. 1/14/66
          Sabbadā sabbūpakaraṇaṃ      sāvatthiyaṃ samohitaṃ
          tasmā sabbamupādāya     sāvatthīti pavuccatīti. 1-
Tassaṃ sāvatthiyaṃ, samīpatthe cetaṃ bhummavacanaṃ. Jetavaneti attano paccatthike
jinātīti jeto, raññā vā paccatthike jane jite jātoti jeto, maṅgalakamyatāya
vā tassa evaṃ nāmameva katanti jeto. Vanayatīti vanaṃ, attano sampattiyā
sattānaṃ attani bhattiṃ karoti uppādetīti attho. Vanute iti vā vanaṃ,
nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutālāpehi mandamārutacalitarukkhasākhā-
pallavahatthehi 2- ca "etha maṃ paribhuñjathā"ti pāṇino yācati viyāti attho.
Jetassa vanaṃ jetavanaṃ. Taṃ hi jetena kumārena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ
sova tassa sāmī ahosi, tasmā jetavananti vuccati, tasmiṃ jetavane.
      Anāthapiṇḍikassa ārāmeti mātāpitūhi katanāmavasena 3- sudatto nāma so
mahāseṭṭhī, sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya
ca niccakālaṃ anāthānaṃ piṇḍaṃ deti, tasmā anāthapiṇḍikoti vuccati. Āramanti ettha
pāṇino visesena pabbajitāti ārāmo, pupphaphalādisobhāya nātidūranāccāsannatādipañca-
vidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti
anukkaṇṭhitā hutvā vasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha
gatepi attano abbhantare 4- ānetvā rametīti ārāmo. So hi anāthapiṇḍikena
gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisanthārena
kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi
hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena
@Footnote: 1 pa.sū. 1/14/66  2 Ma.... pattehi  3 Ma. gahitanāmanvayena, cha. gahitanāmavasena
@4 cha.Ma. abbhantaraṃyeva, pa.sū. 1/14/66
Buddhappamukhassa saṃghassa niyyātito, tasmā "anāthapiṇḍikassa ārāmo"ti vuccati.
Tasmiṃ anāthapiṇḍikassa ārāme.
      Ettha ca "jetavane"ti vacanaṃ purimasāmiparikittanaṃ, "anāthapiṇḍikassa
ārāme"ti pacchimasāmiparikittanaṃ. Ubhayampi dvinnaṃ pariccāgavisesaparidīpanena
puññakāmānaṃ āyatiṃ diṭṭhānugatiāpajjanatthaṃ. Tattha hi dvārakoṭṭhakapāsādakaraṇavasena 1-
bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā
rukkhā ca jetassa pariccāgo, catuppaññāsa koṭiyo anāthapiṇḍikassa. Iti
tesaṃ pariccāgaparikittanena "evaṃ puññakāmā puññāni karontī"ti dassento
dhammabhaṇḍāgāriko aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojetīti.
      Tattha siyā:- yadi bhagavā sāvatthiyaṃ viharati, "jetavane"ti na vattabbaṃ.
Atha jetavane viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha
ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā "samīpatthe
etaṃ bhummavacanan"ti. Tasmā yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto
"sāvatthiyaṃ viharati jetavane"ti vutto. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ,
pabbajitānurūpanivāsaṭṭhānadassanatthaṃ sesavacananti.
      Āyasmā ca sāriputtotiādīsu āyasmāti piyavacanaṃ. Casaddo samuccayattho.
Rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāmoggallānoti pūjāvacanaṃ.
Guṇavisesehi mahanto moggallānoti hi mahāmoggallāno. Revatoti
khadiravaniyarevato, 2- na kaṅkhārevato. Ekasmiṃ hi divase bhagavā rattasāṇiparikkhitto viya
suvaṇṇayūpo, pavāḷadhajaparivārito 3- viya suvaṇṇapabbato, navutihaṃsasahassaparivārito
viya dhataraṭṭho haṃsarājā, sattaratanasamujjalāya caturaṅginiyā senāya parivuto 4-
@Footnote: 1 cha.Ma.... pāsādamāpame, pa.sū. 1/14/67  2 Sī. khadiravanavāsirevato,
@cha.Ma. khadiravanikarevato  3 ka. sajjhājaladharaparivārito  4 cha.Ma. parivārito
Viya cakkavattirājā, mahābhikkhusaṃghaparivuto gaganamajjhe candaṃ uṭṭhāpento viya
catunnaṃ parisānaṃ majjhe catusaccagabbhadhammaṃ 1- desento nisinno hoti. Tasmiṃ
samaye ime aggasāvakā mahāsāvakā ca bhagavato pāde vandanatthāya upasaṅkamiṃsu.
      Bhikkhū āmantesīti attānaṃ parivāretvā nisinnabhikkhū te āgacchante
dassetvā abhāsi. Bhagavā hi te āyasmante sīlasamādhipaññādiguṇasampanne
paramena upasamena samannāgate paramāya ākappasampattiyā yutte upasaṅkamante
passitvā pasannamānaso tesaṃ guṇavisesaparikittanatthaṃ bhikkhū āmantesi "ete
bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantī"ti.
Pasādavasena etaṃ āmeḍitaṃ, pasaṃsāvasenātipi vattuṃ yuttaṃ. Evaṃ vutteti evaṃ
bhagavatā te āyasmante "brāhmaṇā"ti vutte. Aññataroti nāmagottena
pākaṭo tassaṃ parisāyaṃ nisinno eko bhikkhu. Brāhmaṇajātikoti brāhmaṇakule
jāto. So hi uḷārabhogā brāhmaṇamahāsālakulā pabbajito. Tassa kira evaṃ
ahosi "ime lokiyā ubhatosujātiyā brāhmaṇasikkhānipphattiyā ca brāhmaṇo
hoti, na aññathāti vadanti, bhagavā ca ete āyasmante brāhmaṇāti vadati,
handāhaṃ bhagavantaṃ brāhmaṇalakkhaṇaṃ puccheyyan"ti. Etadatthameva hi bhagavā
tadā te there "brāhmaṇā"ti abhāsi. Brahmaṃ aṇatīti brāhmaṇoti hi
jātibrāhmaṇānaṃ nibbacanaṃ. Ariyā pana bāhitapāpatāya brāhmaṇā. Vuttañhetaṃ
"bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccatī"ti. 2- Vakkhati ca "bāhitvā
pāpake dhamme"ti.
      Etamatthaṃ viditvāti etaṃ brāhmaṇasaddassa paramatthato sikhappattamatthaṃ
jānitvā. Imaṃ udānanti imaṃ paramatthabrāhmaṇabhāvadīpakaṃ udānaṃ udānesi.
@Footnote: 1 cha.Ma. dhammaṃ  2 khu.dha. 25/388/83
      Tattha bāhitvāti bahi katvā, attano santānato nīharitvā
samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena
tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena
dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti
attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu
chasupi ārammaṇesu satatavihāravasena 1- satā satimanto hutvā catūhi iriyāpathehi
caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti
catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasabbasaṃyojanā 2-
buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā paccekabuddhā
sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Te ve lokasmi
brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme 3- ariyajātiyā jātā,
brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato
brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho.
Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā,
nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena
desanānānattaṃ veditabbaṃ.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 57-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1285              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1285              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1513              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]