ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Mahākassapasuttavaṇṇanā
      [6] Chaṭṭhe rājagaheti evaṃnāmake nagare. Taṃ hi mahāmandhātumahāgovindādīhi
pariggahitattā "rājagahan"ti vuccati. "durabhibhavanīyattā 4-
@Footnote: 1 Sī.,ka. chasativihāravasena, Ma. chasatatavihārīvasena  2 cha.Ma. parikkhīṇasaṃyojanā
@3 Sī.,Ma. brāhmaṇasaṅkhātadhammena  4 Sī. durabhibādhanīyattā naṃ

--------------------------------------------------------------------------------------------- page62.

Paṭirājūnaṃ gahabhūtanti rājagahan"tiādinā aññenettha pakārena vaṇṇayanti, kintehi, nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ yakkhapariggahitaṃ tesaṃ vasanavanaṃ 1- hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa vihārassa nāmaṃ. Taṃ kira aṭṭhārasa- hatthubbedhena pākārena parikkhittaṃ buddhassa bhagavato vasanānucchavikāya mahatiyā gandhakuṭiyā aññehi ca pāsādakuṭileṇamaṇḍapacaṅkamavārakoṭṭhakādīhi paṭimaṇḍitaṃ bahi veḷūhi parikkhittaṃ ahosi nīlobhāsaṃ manoramaṃ, tena "veḷuvanan"ti vuccati. Kalandakānaṃ cettha nivāpaṃ adaṃsu, tasmā "kalandakanivāpo"ti vuccati. Pubbe kira aññataro rājā taṃ uyyānaṃ kīḷanatthaṃ paviṭṭho surāmadamatto divāseyyaṃ upagato supi, parijanopissa "sutto rājā"ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā rukkhasusirā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā "rañño jīvitaṃ dassāmī"ti kalandakavesena gantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā "imāya kāḷakāya mama jīvitaṃ dinnan"ti kāḷakānaṃ nivāpaṃ tattha paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā tato paṭṭhāya taṃ "kalandakanivāpan"ti saṅkhaṃ gataṃ. Kalandakāti hi kāḷakānaṃ nāmaṃ, tasmiṃ veḷuvane kalandakanivāpe. Mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero "mahākassapo"ti vuccati. Pipphaliguhāyanti 2- tasmā kira guhāya dvārasamīpe eko pipphalirukkho ahosi, tena sā "pipphaliguhā"ti paññāyittha. Tassaṃ pipphaliguhāyaṃ. @Footnote: 1 cha.Ma. vasanaṭṭhānaṃ 2 cha.Ma. pippaliguhāyaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page63.

Ābādhikoti ābādho assa atthīti ābādhiko, byādhikoti attho. Dukkhitoti kāyasannissitaṃ dukkhaṃ sañjātaṃ etassāti dukkhito, dukkhappattoti attho. Bāḷhagilānoti adhimattagelañño, taṃ pana gelaññaṃ sato sampajāno hutvā adhivāseti. Athassa bhagavā taṃ pavuttiṃ ñatvā tattha gantvā bojjhaṅgaparittaṃ abhāsi, teneva therassa so ābādho vūpasami. Vuttañhetaṃ bojjhaṅgasaṃyutte:- "tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Athakho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā .pe. Etadavoca 1- :- `kacci te kassapa khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo'ti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta, satisambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati .pe. Upekkhāsambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho kassapa satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā @Footnote: 1 ka. āmantesi, saṃ.mahā. 19/195/22

--------------------------------------------------------------------------------------------- page64.

Abhiññāya sambodhāya nibbānāya saṃvattantīti. Taggha bhagavā bojjhaṅgā, taggha sugata bojjhaṅgāti. Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā, tathā pahīno cāyasmato mahākassapassa so ābādho ahosī"ti. 1- Tena vuttaṃ "athakho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsī"ti. Etadahosīti pubbe gelaññadavesesu saddhivihārikehi upanītaṃ piṇḍapātaṃ paribhuñjitvā vihāre eva ahosi, athassa tamhā ābādhā vuṭṭhitassa etaṃ "yannūnāhaṃ rājagahaṃ piṇḍāya paviseyyan"ti parivitakko ahosi. Pañcamattāni devatāsatānīti sakkassa devarañño paricārikā pañcasatā kakuṭapādiniyo accharāyo. Ussukkaṃ āpannāni hontīti therassa piṇḍapātaṃ dassāmāti pañcapiṇḍapātasatāni sajjetvā suvaṇṇabhājanehi ādāya antarāmagge ṭhatvā "bhante imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā"ti vadamānā piṇḍapātadāne yuttappayuttāni honti. Tena vuttaṃ "āyasmato mahākassapassa piṇḍapātapaṭilābhāyā"ti. Sakko kira devarājā therassa cittappavattiṃ ñatvā tā accharāyo uyyojesi "gacchatha tumhe ayyassa mahākassapattherassa piṇḍapātaṃ datvā attano patiṭṭhaṃ karothā"ti. Evaṃ hissa ahosi "imāsu sabbāsu gatāsu kadāci ekissāpi hatthato piṇḍapātaṃ thero paṭiggaṇheyya, taṃ tassā bhavissati @Footnote: 1 saṃ.mahā. 19/195/71-2

--------------------------------------------------------------------------------------------- page65.

Dīgharattaṃ hitāya sukhāyā"ti. Paṭikkhipi thero "bhante mayhaṃ piṇḍapātaṃ gaṇhatha, mayhaṃ piṇḍapātaṃ gaṇhathā"ti vadantiyo "gacchatha tumhe katapuññā mahābhogā, ahaṃ duggatānaṃ saṅgahaṃ karissāmī"ti vatvā "bhante mā no nāsetha, saṅgahaṃ no karothā"ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo "na attano pamāṇaṃ jānātha, apagacchathā"ti vatvā accharaṃ pahari. Tā therassa accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva gatā. Tena vuttaṃ "pañcamattāni devatāsatāni paṭikkhipitvā"ti. Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi. Daliddavisikhāti duggatamanussānaṃ vasanāvāso. 1- Kapaṇavisikhāti bhogapārijuññappattiyā dīnamanussānaṃ vāso. 2- Pesakāravisikhāti tantavāyavāso. 3- Addasā kho bhagavāti kathaṃ addasa? "ābādhā vuṭṭhito mama putto kassapo kiṃ nu kho karotī"ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa. Etamatthaṃ viditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā kapaṇajanānuggahapaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ 4- udānaṃ udānesi. Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī, attanā posetabbassa aññassa abhāvena adutiyo, ekakoti 5- attho. @Footnote: 1 Sī. vasanavāṭo cha.Ma. vasanokāso 2 Sī. vāṭo 3 Sī. tantavāyavāṭo @4 ka. tādibhāvānubhāvabhāvanaṃ 5 Sī.,Ma. ekaposīti

--------------------------------------------------------------------------------------------- page66.

Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena kucchiparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci alaggabhāvato. Athavā aññena aññatarena posetabbatāya abhāvato anaññapoSī. Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo, so anaññaposī nāma na hoti ekāyattavuttitāya. 1- Thero pana "yathāpi bhamaro pupphan"ti 2- gāthāya vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamapaṭipadāya thomesi. Aññātanti abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena appicchatāsantuṭṭhitāhi ñātaṃ. Athavā aññātanti sabbaso pahīnataṇhatāya lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena indriyesu uttamadamanena 3- dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ, asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ, tato eva rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā vuttanayeneva desanānānattaṃ veditabbaṃ. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. ekāyattavuttito 2 khu.dha. 25/49/25 @3 ka. uttamadamaṭṭhena


             The Pali Atthakatha in Roman Book 26 page 61-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1377&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1377&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1531              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1531              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]