ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page67.

7. Ajakalāpakasuttavaṇṇanā [7] Sattame pāvāyanti evaṃnāmake mallarājūnaṃ nagare. Ajakalāpake cetiyeti ajakalāpakena nāma yakkhena pariggahitattā "ajakalāpakan"ti laddhanāme manussānaṃ cittīkataṭṭhāne. 1- So kira yakkho aje kalāpe katvā bandhanena ajakoṭṭhāsena saddhiṃ baliṃ paṭicchati, na aññathā, tasmā "ajakalāpako"ti paññāyittha. Keci panāhu:- ajake viya satte lāpetīti ajakalāpakoti. Tassa kira sattā baliṃ upanetvā yadā ajasaddaṃ katvā baliṃ upaharanti, tadā so tussati, tasmā "ajakalāpako"ti vuccatīti, so pana yakkho ānubhāvasampanno kakkhaḷo pharuso tattha ca sannihito, tasmā taṃ ṭhānaṃ manussā cittiṃ 2- karonti, kālena kālaṃ baliṃ upaharanti. Tena vuttaṃ "ajakalāpake cetiye"ti. Ajakalāpakassa yakkhassa bhavaneti tassa yakkhassa vimāne. Tadā kira satthā taṃ yakkhaṃ dametukāmo sāyanhasamaye eko adutiyo pattacīvaramādāya ajakalāpakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ bhavanapavisanatthāya yāci. So "kakkhaḷo bhante ajakalāpako yakkho, samaṇoti vā brāhmaṇoti vā gāravaṃ na karoti, tasmā tumhe eva jānātha, mayhaṃ pana tassa anārocanaṃ na yuttan"ti tāvadeva yakkhasamāgamaṃ gatassa ajakalāpakassa santikaṃ vātavegena agamāsi. Satthā antobhavanaṃ pavisitvā ajakalāpakassa nisīdanamaṇḍape paññattāsane nisīdi. Yakkhassa orodhā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhaṃsu. Satthā tāsaṃ kālayuttaṃ dhammiṃ kathaṃ kathesi. Tena vuttaṃ "pāvāyaṃ viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane"ti. Tasmiṃ samaye sātāgirahemavatā ajakalāpakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne "kinnu kho kāraṇan"ti āvajjentā @Footnote: 1 ka. citikataṭṭhāne 2 Sī.,ka. cāyitaṃ

--------------------------------------------------------------------------------------------- page68.

Satthāraṃ ajakalāpakassa bhavane nisinnaṃ disvā tattha gantvā bhagavantaṃ vanditvā "mayaṃ bhante yakkhasamāgamaṃ gamissāmā"ti āpucchitvā padakkhiṇaṃ katvā gatā yakkhasannipāte ajakalāpakaṃ disvā tuṭṭhiṃ pavedayiṃsu "lābhā te āvuso ajakalāpaka, yassa te bhavane sadevake loke aggapuggalo bhagavā nisinno, upasaṅkamitvā bhagavantaṃ payirupāsassu, dhammañca suṇāhī"ti. So tesaṃ kathaṃ sutvā "ime tassa 1- muṇḍakaksa samaṇassa mama bhavane nisinnabhāvaṃ kathentī"ti kodhābhibhūto hutvā "ajja mayhaṃ tena samaṇena saddhiṃ saṅgāmo bhavissatī"ti cintetvā yakkhasannipātato uṭṭhahitvā dakkhiṇapādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Sesaṃ ettha yaṃ vattabbaṃ, taṃ āḷavakasuttavaṇṇanāyaṃ 2- āgatanayeneva veditabbaṃ. Ajakalāpakassa samāgamo hi āḷavakasamāgamasadisova ṭhapetvā 3- pañhakaraṇaṃ vissajjanaṃ bhavanato tikkhattuṃ nikkhamanaṃ pavesanañca. Ajakalāpako hi āgacchantoyeva "etehiyeva taṃ samaṇaṃ palāpessāmī"ti vātamaṇḍalādike navavasse samuṭṭhāpetvā tehi bhagavato calanamattampi kātuṃ asakkonto nānāvidhapaharaṇahatthe ativiya bhayānakarūpe bhūtagaṇe nimminitvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā antanteneva caranto sabbarattiṃ nānappakāraṃ vippakāraṃ katvāpi bhagavato kiñci kesaggamattampi nisinnaṭṭhānato calanaṃ kātuṃ nāsakkhi. Kevalaṃ pana "ayaṃ samaṇo maṃ anāpucchā mayhaṃ bhavanaṃ pavisitvā nisīdatī"ti kodhavasena pajjali. Athassa bhagavā cittappavattiṃ ñatvā "seyyathāpi nāma caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, evaṃ so bhiyyoso mattāya caṇḍataro assa, evamevāyaṃ yakkho mayi idha nisinne cittaṃ padūseti, yannūnāhaṃ bahi nikkhameyyan"ti sayameva bhavanato nikkhamitvā abbhokāse nisīdi. Tena vuttaṃ "tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hotī"ti. @Footnote: 1 Ma. ekassa 2 sā.pa. 1/246/300 3 Sī. taṃ sadisaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page69.

Tattha rattandhakāratimisāranti rattiyaṃ andhakaraṇatamasi, cakkhuviññāṇuppattivirahite bahalandhakāreti attho. Caturaṅgasamannāgato kira tadā andhakāro pavattīti. Devoti megho ekamekaṃ phusitakaṃ udakabinduṃ pāteti. Atha yakkho "iminā saddena tāsetvā imaṃ samaṇaṃ palāpessāmī"ti bhagavato samīpaṃ gantvā "akkulo"tiādinā taṃ bhiṃsanaṃ akāsi. Tena vuttaṃ "athakho ajakalāpako"tiādi. Tattha bhayanti cittutrāsaṃ, chambhitattanti ūrutthambhakasarīrassa 1- chambhitabhāvaṃ. Lomahaṃsanti lomānaṃ pahaṭṭhabhāvaṃ, tīhipi padehi bhayuppattimeva dasseti. Upasaṅkamīti kasmā panāyaṃ evaṃ adhippāyo upasaṅkami, nanu pubbe attanā kātabbaṃ vippakāraṃ akāsīti? saccaṃ akāsi, taṃpanesa "antobhavane khemaṭṭhāne thirabhūmiyaṃ 2- ṭhitassa na kiñci kātuṃ asakkhi, idāni bahi ṭhitaṃ evaṃ bhiṃsāpetvā palāpetuṃ sakkā"ti maññamāno upasaṅkami. Ayaṃ hi yakkho attano bhavanaṃ "thirabhūmī"ti maññati, "tattha ṭhitattā ayaṃ samaṇo na bhāyatī"ti ca. Tikkhattuṃ "akkulo pakkulo"ti akkulapakkulikamakāsīti tayo vāre "akkulo pakkulo"ti bhiṃsāpetukāmatāya evarūpaṃ saddamakāsi. Anukaraṇasaddo hi ayaṃ. Tadā hi so yakkho sineruṃ ukkhipanto viya mahāpaṭhavī parivattento viya ca mahatā ussāhena asanisatasaddasaṅghāṭaṃ viya ekasmiṃ ṭhāne puñjīkataṃ hutvā viniccharantaṃ disāgajānaṃ hatthigajjitaṃ, 3- kesarasīhānaṃ sīhaninnādaṃ, yakkhānaṃ 4- huṅkārasaddaṃ, bhūtānaṃ mahāsaddaṃ 4- asurānaṃ apphoṭanamosaṃ, indassa devarañño vajiranigghātanigghosaṃ, 5- attano gambhīratāya vipphārikatāya bhayānakatāya ca avasesasaddaṃ avahasantamiva abhibhavantamiva ca kappavuṭṭhānamahāvātamaṇḍalikāya vinigghosaṃ puthujjanānaṃ hadayaṃ phālentaṃ viya mahantaṃ paṭibhayanigghosaṃ abyattapadakkharaṃ 6- @Footnote: 1 Sī. vīrabhūmiyaṃ 2 ka. ūruthaddhakāraṃ sarīrassa @3 Ma. dīpirājānaṃ katagajjitaṃ 4-4 cha.Ma. hiṃsakārasaddaṃ, bhūtānaṃ aṭṭahāsaṃ @5 ka. vajiranipphosanigghosaṃ 6 cha.Ma. abyattakkharaṃ

--------------------------------------------------------------------------------------------- page70.

Tikkhattuṃ attano yakkhagajjitaṃ gajji "etena imaṃ samaṇaṃ bhiṃsāpetvā palāpessāmī"ti. Yaṃ yaṃ niccharati, tena tena pabbatā papaṭikaṃ muñciṃsu, vanappatijeṭṭhake upādāya sabbesu rukkhalatāgumbesu pattaphalapupphāni sīdayiṃsu, tiyojanasahassavitthatopi himavantapabbatarājā sakampi sampakampi sampavedhi, bhummadevatā ādiṃ katvā yebhuyyena devatānampi ahudeva bhayaṃ chambhitattaṃ lomahaṃso, pageva manussānaṃ. Aññesañca apadadvipadacatuppadānaṃ mahāpaṭhaviyā undriyanakālo viya mahatī vibhiṃsanakā ahosi, sakalajambudīpatale mahantaṃ kolāhalaṃ udapādi. Bhagavā pana taṃ saddaṃ "kimī"ti amaññamāno niccalo nisīdi, "mā kassaci iminā antarāyo hotū"ti adhiṭṭhāsi. Yasmā pana so saddo "akkula pakkula "iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā tassa anukaraṇavasena "akkulo pakkulo"ti, 2- yakkhassa ca tassaṃ nigghosanicchāraṇāyaṃ akkulapakkulakaraṇaṃ atthīti katvā "akkulapakkulikaṃ akāsī"ti saṅgahaṃ āropayiṃsu. Keci pana "ākulabyākula itipadadvayassa pariyāyābhidhānavasena akkulo pakkuloti ayaṃ saddo 3- vutto"ti vadanti yathā "ekaṃ ekakan"ti. Yasmā ekavāraṃ jāto paṭhamuppattivaseneva nibbattattā ākuloti ādiattho ākāro, tassa ca kakārāgamaṃ katvā rassattaṃ katanti. Dve vāre pana jāto bakkulo, kulasaddo cettha jātipariyāyo kolaṅkolotiādīsu viya. Vuttaadhippāyānuvidhāyī ca saddappayogoti paṭhamena padena jalābujasīhabyagghādayo, dutiyena aṇḍajaāsīvisakaṇhasappādayo vuccanti, tasmā sīhādiko viya āsīvisādiko viya ca "ahante jīvitahārako"ti imamatthaṃ yakkho padadvayena dassetīti aññe. Apare pana "akkhulo bhakkhulo"ti pāḷiṃ vatvā "akkhetuṃ khepetuṃ vināsetuṃ ulati @Footnote: 1 ka. akkula bakkula, khu.u. 25/7/89 @2 ka. bakkulo, evamuparipi 3 ka. bhāsāsaddo

--------------------------------------------------------------------------------------------- page71.

Pavattetīti akkhulo, bhakkhituṃ khādituṃ ulatīti bhakkhulo, ko paneso? yakkharakkhasapisācasīhabyagghādīsu aññataro yo koci manussānaṃ anatthāvaho"ti tassa atthaṃ vadanti. Idhāpi pubbe vuttanayeneva adhippāyayojanā veditabbā. Eso te samaṇa pisācoti "ambho samaṇa tava pisitāsano pisāco 1- upaṭṭhito"ti mahantaṃ bheravarūpaṃ abhinimminitvā bhagavato purato ṭhatvā attānaṃ sandhāya yakkho vadati. Etamatthaṃ viditvāti etaṃ tena yakkhena kāyavācāhi pavattiyamānaṃ vippakāraṃ, tena ca attano anabhibhavanīyahetubhūtaṃ lokadhammesu nirupakkilesataṃ sabbākārato viditvā. Tāyaṃ velāyanti tassa vippakārakaraṇavelāyaṃ. Imaṃ udānaṃ udānesīti taṃ vippakāraṃ agaṇetvā assa agaṇanahetubhūtaṃ dhammānubhāvadīpakaṃ imaṃ udānaṃ udānesi. Tattha yadā sakesu dhammesūti yasmiṃ kāle sakaattabhāvasaṅkhātesu pañcasu upādānakkhandhadhammesu. Pāragūti pariññābhisamayapāripūrivasena pāraṅgato, tatoyeva tesaṃ hetubhūte samudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena pāragato. Hoti brāhmaṇoti evaṃ sabbaso bāhitapāpattā brāhmaṇo nāma hoti, sabbaso hi 2- sakaattabhāvāvabodhanepi catusaccābhisamayo hoti. Vuttañcetaṃ "imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca lokasamudayañca paññapemī"tiādi. 3- Athavā sakesu dhammesūti attano dhammesu, attano dhammā nāma atthakāmassa puggalassa sīlādidhammā. Sīlasamādhipaññāvimuttiādayo hi vodānadhammā @Footnote: 1 Sī. tava pisāco 2 cha.Ma. ayaṃ saddo na dissati @3 saṃ.sa. 15/107/74

--------------------------------------------------------------------------------------------- page72.

Ekantahitasukhasampādanena purisassa attano dhammā nāma, na anatthāvahā saṅkilesadhammā viya paradhammā. 1- Pāragūti tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gato. Tattha sīlaṃ tāva lokiyalokuttaravasena duvidhaṃ. Tesu lokiyaṃ pubbabhāgasīlaṃ, taṃ saṅkhepato pātimokkhasaṃvarādivasena catubbidhaṃ, vitthārato pana anekappabhedaṃ. Lokuttaraṃ maggaphalavasena 2- duvidhaṃ, atthato sammāvācāsammākammantasammāājīvā. 3- Yathā ca sīlaṃ, tathā samādhipaññā ca lokiyalokuttaravasena duvidhā. Tattha lokiyasamādhi saha upacārena aṭṭha samāpattiyo, lokuttarasamādhi maggapariyāpanno. Paññāpi lokiyā sutamayā cintāmayā bhāvanāmayā ca sāsavā, lokuttarā pana maggasampayuttā phalasampayuttā ca. Vimutti nāma phalavimutti nibbānañca, tasmā sā lokuttarāva. Vimuttiñāṇadassanaṃ lokiyameva, taṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇabhāvato. Evaṃ etesaṃ sīlādidhammānaṃ attano santāne arahattaphalādhigamena anavasesato nibbattapāripūriyā pāraṃ pariyantaṃ gatoti sakesu dhammesu pāragū. Athavā sotāpattiphalādhigamena sīlasmiṃ pāragū. So hi "sīlesu paripūrakārī"ti vutto, sotāpannaggahaṇeneva cettha sakadāgāmīpi gahito hoti. Anāgāmiphalādhigamena samādhismiṃ pāragū. So hi "samādhismiṃ paripūrakārī"ti vutto. Arahattaphalādhigamena itaresu tīsu pāragū. Arahā hi paññāvepullappattiyā aggabhūtāya akuppāya cetovimuttiyā adhigatattā paccavekkhaṇañāṇassa ca pariyosānagamanato paññāvimuttivimuttiñāṇadassanesu pāragū nāma hoti. Evaṃ sabbathāpi catūsu ariyasaccesu catumaggavasena pariññādisoḷasavidhakiccanipphattiyā yathāvuttesu tasmiṃ tasmiṃ kāle sakesu dhammesu pāragato. @Footnote: 1 cha.Ma. asakadhammā 2 ka. maggasīlaphalasīlavasena @3 ka. sammāvācākammantājīvā

--------------------------------------------------------------------------------------------- page73.

Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo 1- hoti. Atha etaṃ pisācañca pakkulañcātivattatīti tato yathāvuttapāragamanato atha pacchā ajakalāpaka etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ 2- pisācaṃ bhayajananatthaṃ samuṭṭhāpitaṃ akkulapakkulikañca ativattati abhibhavati, taṃ na bhāyatīti attho. Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampiyabhāvato 3- taṃ tādibhāvaṃ disvā "aho acchariyamanusso vatāyan"ti pasannamānaso pothujjanikāya saddhāya attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 67-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1549              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]