ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page114.

3. Daṇḍasuttavaṇṇanā [13] Tatiye kumārakāti dārakā. Antarā ca sāvatthiṃ antarā ca jetavananti antarāsaddo "tadantaraṃ ko jāneyya, aññatara tathāgatā"ti, 1- "janā saṅgamma mantenti, mañca tvañca kimantaran"tiādīsu 2- kāraṇe āgato. "addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī"tiādīsu 3- khaṇe. "yassantarato na santi kopā"tiādīsu 4- citte. "antarā vosānamāpādī"tiādīsu 5- vemajjhe. "apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī"tiādīsu 6- vivare. Svāyamidhāpi vivare veditabbo. Tasmā sāvatthiyā ca jetavanassa ca vivareti evamettha attho veditabbo. Antarāsaddayogato cettha upayogavacanaṃ "antarā ca sāvatthiṃ antarā ca jetavanan"ti. Īdisesu ṭhānesu akkharacintakā "antarā gāmañca nadiñca gacchatī"ti ekameva antarāsaddaṃ 7- payuñjanti, so dutiyapadenapi yojetabbo hoti, idha pana yojetvā vutto. Ahiṃ daṇḍena hanantīti bilato nikkhamitvā gocarāya gacchantaṃ kaṇhasappaṃ chātajjhattaṃ 8- anubandhitvā yaṭṭhīhi pothenti. Tena ca samayena bhagavā sāvatthiṃ piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā "kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā"ti pucchitvā "ḍaṃsanabhayena bhante"ti ca vutte "ime attano sukhaṃ karissāmāti imaṃ paharantā nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosallan"ti dhammasaṃvegaṃ uppādesi, teneva ca dhammasaṃvegena udānaṃ udānesi. Tena vuttaṃ "athakho bhagavā"tiādi. @Footnote: 1 aṅ.chakka. 22/315/391 (syā), aṅ.dasaka. 24/75/112 @2 saṃ.sa. 15/228/242 3 Ma.Ma. 13/149/122 @4 vi.cūḷa. 7/332/117, khu.u. 25/20/119 5 aṅa.dasaka. 24/84/126 @6 vi. mahāvi. 1/231/164 7 su.vi. 1/1/34 8 ka. chātajjhappattaṃ

--------------------------------------------------------------------------------------------- page115.

Tattha etamatthaṃ viditvāti "ime dārakā attasukhāya paradukkhaṃ karontā sayaṃ parattha sukhaṃ 1- na labhissantī"ti etamatthaṃ jānitvāti evameke vaṇṇenti. Aññesaṃ duppaṭipannānaṃ sukhapariyesanaṃ āyatiṃ dukkhāya saṃvattati, supaṭipannānaṃ ekantena sukhāya saṃvattati. Tasmā "paravihesāvinimuttā accantameva sukhabhāgino vata mayhaṃ ovādappaṭikarā"ti somanassavasenevetampi satthā udānaṃ udānesīti vadanti. Apare pana bhaṇanti "evaṃ tehi kumārakehi pavattitaṃ paraviheṭhanaṃ sabbākārena ādīnavato viditvā paravihesāya parānukampāya ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesī"ti. Tattha sukhakāmānīti ekanteneva attano sukhassa icchanato sukhānugiddhāni. Bhūtānīti pāṇino. Yo daṇḍena vihiṃsatīti ettha daṇḍenāti desanāmattaṃ, daṇḍena vā leḍḍusatthappāṇippahārādīhi vāti attho. Athavā daṇḍenāti daṇḍanena. Idaṃ vuttaṃ hoti:- yo sukhakāmāni sabbabhūtāni jātiādinā ghaṭṭanavasena vacīdaṇḍena vā pāṇimuggarasatthādīhi pothanatāḷanacchedanādivasena sarīradaṇḍena vā sataṃ vā sahassaṃ vā ṭhāpanavasena 2- dhanadaṇḍena vāti imesu daṇḍesu yena kenaci daṇḍena vihiṃsati vibādheti 3- dukkhaṃ pāpeti. Attano sukhamesāno, pecca so na labhate sukhanti so puggalo attano sukhaṃ esanto gavesanto patthento pecca paraloke manussasukhaṃ dibbasukhaṃ nibbānasukhaṃ tividhampi sukhaṃ na labhati, aññadatthu tena daṇḍena dukkhameva labhatīti attho. Pecca so labhate sukhanti yo khantimettānuddayasampanno "yathāhaṃ sukhakāmo dukkhappaṭikūlo, evaṃ sabbepī"ti cintetvā sampattaviratiādīsu ṭhito vuttanayena kenaci daṇḍena sabbānipi bhūtāni na hiṃsati na bādhati, so @Footnote: 1 Sī.,ka. paramatthasukhaṃ 2 Ma. ṭhānavasena 3 cha.Ma. viheṭheti

--------------------------------------------------------------------------------------------- page116.

Puggalo paraloke manussabhūto manussasukhaṃ, devabhūto dibbasukhaṃ, ubhayaṃ atikkamanto nibbānasukhaṃ labhatīti. Ettha ca tādisassa puggalassa avassaṃ bhāvitāya taṃ sukhaṃ paccuppannaṃ viya hotīti dassanatthaṃ "labhate"ti vuttaṃ. Purimagāthāyapi eseva nayo. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 114-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2546&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2546&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1756              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1756              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]