ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       7. Ekaputtakasuttavaṇṇanā
      [17] Sattame ekaputtakoti eko putto, so ca anukampitabbaṭṭhena
ekaputtako, piyāyitabbaṭṭhena piyo, manassa vaḍḍhanaṭṭhena manāPo.
@Footnote: 1 cha.Ma. nibbānaṃ gatāti vedaguno
Sarīrasobhāsampattiyā vā dassanīyaṭṭhena piyo, sīlācārasampattiyā kalyāṇadhammatāya
manāPo. Kāleti satte khepetīti kālo maraṇaṃ. Taṃ kato pattoti kālaṅkato, kālena
vā maccunā kato naṭṭho adassanaṃ gatoti kālaṅkato, matoti attho.
      Sambahulā upāsakāti sāvatthivāsino bahū upāsakā mataputtaupāsakassa
sahasokībhāvena yāva āḷāhanā pacchato gantvā matasarīrassa kattabbaṃ kāretvā
paṭinivattā yathānivatthāva udakaṃ otaritvā sīsaṃnahātā vatthāni pīḷetvā
anotāpetvāva ekaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā taṃ upāsakaṃ purato katvā
"sokavinodanaṃ dhammaṃ satthu santike sossāmā"ti bhagavantaṃ upasaṅkamiṃsu. Tena
vuttaṃ "allakesā"tiādi.
      Tattha allavatthāti udakena tintavatthā. Divādivassāti divasassapi divā,
majjhanhike kāleti attho. Yasmā jānantāpi tathāgatā pucchanti, jānantāpi
na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Tasmā
jānantoyeva bhagavā kathāsamuṭṭhāpanatthaṃ pucchanto "kinnu kho tumhe
upāsakā"tiādimāha. Tassattho:- tumhe upāsakā aññesu divasesu mama santikaṃ
āgacchantā otāpitasuddhavatthā sāyanhe āgacchatha, ajja pana allavatthā
allakesā ṭhitamajjhanhike kāle idhāgatā, taṃ kiṃ kāraṇanti. Tena mayanti tena
puttaviyogajanitacittasantāpena balavasokābhibhūtatāya evaṃbhūtā mayaṃ idhupasaṅkamantāti.
      Etamatthaṃ viditvāti piyavatthusambhavā sokadukkhadomanassādayo, asati piyavatthusmiṃ
sabbaso ete na santīti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ
udānaṃ udānesi.
      Tattha piyarūpassādagadhitāseti piyasabhāvesu rūpakkhandhādīsu sukhavedanassādena
gadhitā paṭibaddhacittā. Gadhitāseti hi gadhitāiccevattho. Seti vā nipātamattaṃ.
Piyarūpā nāma cakkhvādayo puttadārādayo ca. Vuttañhetaṃ:- "kiñca loke
piyarūpaṃ sātarūpaṃ cakkhu loke piyarūpaṃ sātarūpaṃ .pe. Dhammataṇhā loke piyarūpaṃ
sātarūpan"ti, 1-
           "khettaṃ vatthuṃ hiraññaṃ vā      gavassaṃ dāsaporisaṃ
            thiyo bandhū puthū 2- kāme     yo naro anugijjhatī"ti 3- ca.
      Tasmā tesu piyarūpesu assādena giddhā mucchitā ajjhāpannāti attho.
Ke pana te piyarūpassādagadhitāti te dasseti "devakāyā puthumanussā cā"ti,
cātumahārājikādibahudevasamūhā ceva jambudīpakādikā bahumanussā ca. Aghāvinoti
kāyikacetasikadukkhena dukkhitā. Parijunnāti jarārogādivipattiyā
yobbanāḍaragyādisampattito parihīnā. Yathālābhavasena vāyamattho devamanussesu
veditabbo. Athavā kāmañcekantasukhasamappitānaṃ devānaṃ dukkhajarārogā na sambhavanti,
tadanativattasabhāvatāya pana tepi "aghāvino"ti "parijunnā"ti ca vuttā. Tesampi vā
pubbanimittuppattiyā paṭicchannajarāya cetasikarogassa ca vasena dukkhādīnaṃ sambhavo
veditabbo. Maccurājassa vasaṃ gacchantīti piyavatthuvisayāya taṇhāya appahīnattā
punappunaṃ gabbhūpagamanato dhātuttayissaratāya maccurājasaṅkhātassa maraṇassa vasaṃ
hatthameva 4- gacchanti.
      Ettāvatā vaṭṭaṃ dassetvā idāni "ye ve divā"tiādinā vivaṭkaṃ dasseti.
Tattha ye ve divā ca ratto ca appamattāti "divasaṃ caṅkamena nisajjāya āvaraṇīyehi
dhammehi cittaṃ parisodhetī"tiādinā vuttanayena divasabhāge rattibhāge ca daḷhaṃ
appamattā appamādapaṭipadaṃ pūrenti. Jahanti piyarūpanti catusaccakammaṭṭhānabhāvanaṃ
ussukkāpetvā ariyamaggādhigamena piyarūpaṃ piyajātikaṃ cakkhvādipiyavatthuuṃ
@Footnote: 1 khu.cūḷa. 30/338/165  2 cha.Ma. puthu
@3 khu.su. 25/776/486  4 Ma. hatthattameva
Tappaṭibaddhacchandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ
durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena
āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ
asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena
khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho:-
           "appamādo amataṃ padaṃ 1-         pamādo maccuno padaṃ
            appamattā na mīyanti            yepamattā yathā matā"ti-
ādīhi 2- suttapadehi vitthāretabboti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 123-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2767              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2767              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1853              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1853              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]