ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Visākhāsuttavaṇṇanā
    [19] Navame pubbārāmeti sāvatthiyā pācīnadisābhāge anurādhapurassa
uttamadevīvihārasadise ṭhāne kārite ārāme. Migāramātu pāsādeti migāramātuyā
pāsāde.
    Tatrāyaṃ anupubbikathā:- atīte satasahassakappamatthake padumuttaradasabalaṃ
ekā upāsikā aññataraṃ upāsikaṃ attano aggupaṭṭhāyikaṭṭhāne ṭhapentaṃ disvā
bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato
nipaccakāraṃ katvā "anāgate tumhādisassa buddhassa aggupaṭṭhāyikā bhaveyyan"ti
patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ
bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe
sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu.
Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato
paccuggamanaṃ katvā paṭhamadassaneneva sotāpannā ahosi.
    Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā,
tattha naṃ sassuro migāraseṭṭhī upakāravasena mātuṭṭhāne ṭhapesi. Tasmā migāramātāti
vuccati. Sā attano mahālatāpasādhanaṃ 1- vissajjetvā navakoṭīhi bhagavato
bhikkhusaṃghassa ca vasanatthāya karīsamatte bhūmibhāge uparibhūmiyaṃ pañca gabbhasatāni
heṭṭhābhūmiyaṃ pañcagabbhasatānīti gabbhasahassehi paṭimaṇḍitaṃ pāsādaṃ kāresi. Tena
vuttaṃ "migāramātu pāsāde"ti.
    Kocideva atthoti kiñcideva payojanaṃ. Raññeti rājini. Paṭibaddhoti
āyatto. Visākhāya ñātikulato maṇimuttādiracitaṃ tādisaṃ bhaṇḍajātaṃ tassā
@Footnote: 1 cha.Ma. mahallatāpasādhanaṃ
Paṇṇākāratthāya pesitaṃ, taṃ nagaradvārappattaṃ suṅkikā tattha suṅkaṃ gaṇhantā
tadanurūpaṃ aggahetvā atirekaṃ gaṇhiṃsu. Taṃ sutvā visākhā rañño tamatthaṃ
nivedetukāmā patirūpaparivārena rājanivesanaṃ agamāsi, tasmiṃ khaṇe rājā mallikāya
deviyā saddhiṃ antepuraṃ gato hoti, visākhā okāsaṃ alabhamānā "idāni
labhissāmī"ti bhojanavelaṃ atikkamitvā chinnabhattā hutvā pakkāmi, evaṃ dvīhatīhaṃ
gantvāpi okāsaṃ na labhiyeva. Iti rājā aniveditopi tassa atthavinicchayassa
okāsākaraṇena "yathādhippāyaṃ na tīretī"ti vutto. Tattha yathādhippāyanti
adhippāyānurūpaṃ. Na tīretīti na niṭṭhapeti. Mahāupāsikāya hi raññāyāgatasuṅkameva 1-
rañño datvā itaraṃ vissajjāpetuṃ adhippāyo, so raññā na diṭṭhattā eva
na tīrito. Handāti vossaggatthe nipāto. Divādivassāti divasassa divā.
Majjhanhike kāleti attho. Kenacideva karaṇīyena dvīhatīhaṃ 2- rājanivesanadvāraṃ
gacchantī tassa atthassa aniṭṭhitattā niratthakameva upasaṅkamiṃ, bhagavati 3-
upasaṅkamanameva pana dassanānuttariyādippaṭilābhakāraṇattā sātthakanti evāhaṃ
bhante imāya velāya idhāgatāti imamatthaṃ dassentī mahāupāsikā "idha me
bhante"tiādimāha.
    Etamatthanti etaṃ parāyattatāya adhippāyāsamijjhanasaṅkhātaṃ atthaṃ viditvā.
Imaṃ udānanti imaṃ parādhīnāparādhīnavuttīsu ādīnavānisaṃsaparidīpakaṃ udānaṃ
udānesi.
    Tattha sabbaṃ paravasaṃ dukkhanti yaṅkiñci atthajātaṃ payojanaṃ paravasaṃ parāyattaṃ
attano icchāya nipphādetuṃ asakkuṇeyyatāya dukkhaṃ dukkhāvahaṃ hotīti attho.
Sabbaṃ issariyaṃ sukhanti duvidhaṃ issariyaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ
@Footnote: 1 Sī. raññāyatta..., cha.Ma. rājāyatta...
@2 ka. karaṇīyena divasassa divā dvīhatīhaṃ  3 ka. bhagavato
Rājissariyādi ceva lokiyajjhānābhiññānibbattaṃ cittissariyañca, lokuttaraṃ
maggaphalādhigamanimittaṃ nirodhissariyaṃ. Tesu yaṃ cakkavattibhāvapariyosānaṃ manussesu
issariyaṃ, yañca sakkādīnaṃ tasmiṃ tasmiṃ devanikāye ādhipaccabhūtaṃ issariyaṃ, tadubhayaṃ
yadipi kammānubhāvena yathicchitanipphattiyā sukhanimittatāya sukhaṃ, vipariṇāmadukkhatāya
pana sabbathā dukkhameva. 1- Tathā aniccantikatāya lokiyajjhānanibbattaṃ cittissariyaṃ,
nirodhissariyameva pana lokadhammehi akampanīyato anivattisabhāvattā ca ekantasukhaṃ
nāma. Yampanettha sabbattheva aparādhīnatāya labhati cittasukhaṃ, taṃ sandhāya satthā
"sabbaṃ issariyaṃ sukhan"ti āha.
    Sādhāraṇe vihaññantīti idaṃ "sabbaṃ paravasaṃ dukkhan"ti imassa padassa
atthavivaraṇaṃ. Ayañcettha 2- attho:- sādhāraṇe payojane sādhetabbe sati tassa
parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti
kilamanti. Kasmā? yogā hi duratikkamāti yasmā kāmayogabhavayogadiṭṭhiyogaavijjāyogā
anādikālabhāvitā anupacitakusalasambhārehi pajahituṃ asakkuṇeyyatāya
duratikkamā. Etesu diṭṭhiyogo paṭhamamaggena atikkamitabbo, kāmayogo
tatiyamaggena. Itare aggamaggena. Iti ariyamaggānaṃ duradhigamanīyattā ime yogā
duratikkamā. Tasmā kāmayogādivasena icchitālābhahetu sattā vihaññanti,
asādhāraṇe pana cittissariye nirodhissariye ca sati na kadācipi vighātassa
sambhavoti adhippāyo.
    Athavā sabbaṃ paravasanti yaṃ attano aññapaṭibaddhaparāyattavuttisaṅkhātaṃ, 3-
taṃ sabbaṃ aniccasabhāvatāya dukkhaṃ. "yadaniccaṃ taṃ dukkhan"ti hi vuttaṃ. Sabbaṃ
issariyanti yaṃ sabbasaṅkhatanissaṭaṃ issariyaṭṭhānatāya issariyanti laddhanāmaṃ
@Footnote: 1 ka. pana na sabbathā sukhameva  2 cha.Ma. ayañhettha
@3 Ma. aññappaṭibaddhapaccayāyattavuttisaṅkhātaṃ, cha. aññappaṭibaddhavuttisaṅkhātaṃ
Nibbānaṃ, taṃ upādisesādivibhāgaṃ sabbaṃ sukhaṃ. "nibbānaṃ paramaṃ sukhan"ti 1- hi
vuttaṃ. Sādhāraṇeti evaṃ dukkhasukhe vavatthite ime sattā bahusādhāraṇe
dukkhakāraṇe nimuggā hutvā vihaññanti. Kasmā? yogā hi duratikkamāti yasmā
te sabbattha nimmujjanassa hetubhūtā kāmayogādayo duratikkamā, tasmā tvampi
visākhe parāyattamatthaṃ patthetvā alabhamānā vihaññasīti adhippāyo.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 165-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1987              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]