ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page165.

9. Visākhāsuttavaṇṇanā [19] Navame pubbārāmeti sāvatthiyā pācīnadisābhāge anurādhapurassa uttamadevīvihārasadise ṭhāne kārite ārāme. Migāramātu pāsādeti migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā:- atīte satasahassakappamatthake padumuttaradasabalaṃ ekā upāsikā aññataraṃ upāsikaṃ attano aggupaṭṭhāyikaṭṭhāne ṭhapentaṃ disvā bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato nipaccakāraṃ katvā "anāgate tumhādisassa buddhassa aggupaṭṭhāyikā bhaveyyan"ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassaneneva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ sassuro migāraseṭṭhī upakāravasena mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Sā attano mahālatāpasādhanaṃ 1- vissajjetvā navakoṭīhi bhagavato bhikkhusaṃghassa ca vasanatthāya karīsamatte bhūmibhāge uparibhūmiyaṃ pañca gabbhasatāni heṭṭhābhūmiyaṃ pañcagabbhasatānīti gabbhasahassehi paṭimaṇḍitaṃ pāsādaṃ kāresi. Tena vuttaṃ "migāramātu pāsāde"ti. Kocideva atthoti kiñcideva payojanaṃ. Raññeti rājini. Paṭibaddhoti āyatto. Visākhāya ñātikulato maṇimuttādiracitaṃ tādisaṃ bhaṇḍajātaṃ tassā @Footnote: 1 cha.Ma. mahallatāpasādhanaṃ

--------------------------------------------------------------------------------------------- page166.

Paṇṇākāratthāya pesitaṃ, taṃ nagaradvārappattaṃ suṅkikā tattha suṅkaṃ gaṇhantā tadanurūpaṃ aggahetvā atirekaṃ gaṇhiṃsu. Taṃ sutvā visākhā rañño tamatthaṃ nivedetukāmā patirūpaparivārena rājanivesanaṃ agamāsi, tasmiṃ khaṇe rājā mallikāya deviyā saddhiṃ antepuraṃ gato hoti, visākhā okāsaṃ alabhamānā "idāni labhissāmī"ti bhojanavelaṃ atikkamitvā chinnabhattā hutvā pakkāmi, evaṃ dvīhatīhaṃ gantvāpi okāsaṃ na labhiyeva. Iti rājā aniveditopi tassa atthavinicchayassa okāsākaraṇena "yathādhippāyaṃ na tīretī"ti vutto. Tattha yathādhippāyanti adhippāyānurūpaṃ. Na tīretīti na niṭṭhapeti. Mahāupāsikāya hi raññāyāgatasuṅkameva 1- rañño datvā itaraṃ vissajjāpetuṃ adhippāyo, so raññā na diṭṭhattā eva na tīrito. Handāti vossaggatthe nipāto. Divādivassāti divasassa divā. Majjhanhike kāleti attho. Kenacideva karaṇīyena dvīhatīhaṃ 2- rājanivesanadvāraṃ gacchantī tassa atthassa aniṭṭhitattā niratthakameva upasaṅkamiṃ, bhagavati 3- upasaṅkamanameva pana dassanānuttariyādippaṭilābhakāraṇattā sātthakanti evāhaṃ bhante imāya velāya idhāgatāti imamatthaṃ dassentī mahāupāsikā "idha me bhante"tiādimāha. Etamatthanti etaṃ parāyattatāya adhippāyāsamijjhanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnāparādhīnavuttīsu ādīnavānisaṃsaparidīpakaṃ udānaṃ udānesi. Tattha sabbaṃ paravasaṃ dukkhanti yaṅkiñci atthajātaṃ payojanaṃ paravasaṃ parāyattaṃ attano icchāya nipphādetuṃ asakkuṇeyyatāya dukkhaṃ dukkhāvahaṃ hotīti attho. Sabbaṃ issariyaṃ sukhanti duvidhaṃ issariyaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ @Footnote: 1 Sī. raññāyatta..., cha.Ma. rājāyatta... @2 ka. karaṇīyena divasassa divā dvīhatīhaṃ 3 ka. bhagavato

--------------------------------------------------------------------------------------------- page167.

Rājissariyādi ceva lokiyajjhānābhiññānibbattaṃ cittissariyañca, lokuttaraṃ maggaphalādhigamanimittaṃ nirodhissariyaṃ. Tesu yaṃ cakkavattibhāvapariyosānaṃ manussesu issariyaṃ, yañca sakkādīnaṃ tasmiṃ tasmiṃ devanikāye ādhipaccabhūtaṃ issariyaṃ, tadubhayaṃ yadipi kammānubhāvena yathicchitanipphattiyā sukhanimittatāya sukhaṃ, vipariṇāmadukkhatāya pana sabbathā dukkhameva. 1- Tathā aniccantikatāya lokiyajjhānanibbattaṃ cittissariyaṃ, nirodhissariyameva pana lokadhammehi akampanīyato anivattisabhāvattā ca ekantasukhaṃ nāma. Yampanettha sabbattheva aparādhīnatāya labhati cittasukhaṃ, taṃ sandhāya satthā "sabbaṃ issariyaṃ sukhan"ti āha. Sādhāraṇe vihaññantīti idaṃ "sabbaṃ paravasaṃ dukkhan"ti imassa padassa atthavivaraṇaṃ. Ayañcettha 2- attho:- sādhāraṇe payojane sādhetabbe sati tassa parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti kilamanti. Kasmā? yogā hi duratikkamāti yasmā kāmayogabhavayogadiṭṭhiyogaavijjāyogā anādikālabhāvitā anupacitakusalasambhārehi pajahituṃ asakkuṇeyyatāya duratikkamā. Etesu diṭṭhiyogo paṭhamamaggena atikkamitabbo, kāmayogo tatiyamaggena. Itare aggamaggena. Iti ariyamaggānaṃ duradhigamanīyattā ime yogā duratikkamā. Tasmā kāmayogādivasena icchitālābhahetu sattā vihaññanti, asādhāraṇe pana cittissariye nirodhissariye ca sati na kadācipi vighātassa sambhavoti adhippāyo. Athavā sabbaṃ paravasanti yaṃ attano aññapaṭibaddhaparāyattavuttisaṅkhātaṃ, 3- taṃ sabbaṃ aniccasabhāvatāya dukkhaṃ. "yadaniccaṃ taṃ dukkhan"ti hi vuttaṃ. Sabbaṃ issariyanti yaṃ sabbasaṅkhatanissaṭaṃ issariyaṭṭhānatāya issariyanti laddhanāmaṃ @Footnote: 1 ka. pana na sabbathā sukhameva 2 cha.Ma. ayañhettha @3 Ma. aññappaṭibaddhapaccayāyattavuttisaṅkhātaṃ, cha. aññappaṭibaddhavuttisaṅkhātaṃ

--------------------------------------------------------------------------------------------- page168.

Nibbānaṃ, taṃ upādisesādivibhāgaṃ sabbaṃ sukhaṃ. "nibbānaṃ paramaṃ sukhan"ti 1- hi vuttaṃ. Sādhāraṇeti evaṃ dukkhasukhe vavatthite ime sattā bahusādhāraṇe dukkhakāraṇe nimuggā hutvā vihaññanti. Kasmā? yogā hi duratikkamāti yasmā te sabbattha nimmujjanassa hetubhūtā kāmayogādayo duratikkamā, tasmā tvampi visākhe parāyattamatthaṃ patthetvā alabhamānā vihaññasīti adhippāyo. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 165-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3693&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3693&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1987              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]