ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        10. Bhaddiyasuttavannana
    [20] Dasame anupiyayanti evamnamake nagare. Ambavaneti tassa nagarassa
avidure mallarajunam ekam ambavanam ahosi, tattha mallarajuhi bhagavato viharo
karito, so "ambavanan"tveva vuccati. Anupiyam gocaragamam katva tattha bhagava
viharati, tena vuttam "anupiyayam viharati ambavane"ti. Bhaddiyoti tassa therassa
namam. Kaligodhaya puttoti kaligodha 2- nama sakiyani sakkarajadevi
ariyasavika agataphala vinnatasasana, tassa ayam putto. Tassa pabbajjavidhi
khandhake 3- agatova. So pabbajitva vipassanam patthapetva nacirasseva chalabhinno
ahosi, terasapi dhutangani samadaya vattati. Bhagavata ca "etadaggam bhikkhave
mama savakanam bhikkhunam uccakulikanam, yadidam bhdadiyo kaligodhaya putto"ti 4-
uccakulikabhave etadagge thapito asitiya savakanam abbhantaro.
    Sunnagaragato "thapetva gamanca gamupacaranca avasesam arannan"ti
vuttam arannam rukkhamulanca thapetva annam pabbatakandaradi pabbajitasaruppam
@Footnote: 1 khu.dha. 25/203/52  2 cha.Ma. kaligodhayaputtoti kaligodha, evamuparipi
@3 vi.cula. 7/331/115  4 ana.ekaka. 20/193/23
Nivasatthanam janasambadhabhavato idha sunnagaranti adhippetam. Athava jhanakantakanam
saddanam abhavato vivittam yankinci agarampi sunnagaranti veditabbam.
Tam sunnagaram upagato. Abhikkhananti bahulam. Udanam udanesiti so hi ayasma
aranne divaviharam upagatopi rattivasupagatopi yebhuyyena phalasamapattisukhena
nirodhasukhena ca vitinameti, tasma tam sukham sandhaya pubbe attana anubhutam
sabhayam saparilaham rajjasukham jigucchitva "aho sukham aho sukhan"ti somanassasahagatam 1-
nanasamutthanam pitisamutthanam 2- samuggirati.
    Sutvana tesam 3- etadahositi tesam 3- sambahulanam bhikkhunam tassa ayasmato
"aho sukham aho sukhan"ti udanentassa udanam sutva "nissamsayam esa
anabhirato brahmacariyam carati"ti evam parivitakkitam ahosi. Te bhikkhu puthujjana
tassa ayasmato vivekasukham sandhaya udanam ajananta evam amannimsu, tena vuttam
"nissamsayan"tiadi. Tattha nissamsayanti asandehena, ekantenati attho. "yam
so pubbe agariyabhuto samano"ti palim vatva "anubhavi"ti vacanasesena keci attham
vannenti, apare "yam sa"ti pathanti, "yamsa pubbe agariyabhutassa"ti pana pali.
Tattha yamsati yam assa sandhivasena hi akarasakaralopo "evamsa te 4- , pupphamsa
uppajji"tiadisu 5- viya. Tassattho:- assa ayasmato bhaddiyassa pabbajitato
pubbe agariyabhutassa gahatthassa sato yam rajjasukham anubhutam. So tamanussaramanoti
so tam sukham etarahi ukkanthanavasena anussaranto.
    Te bhikkhu bhagavantam etadavocunti te sambahula bhikkhu ullapanasabhavasanthita
tassa anuggahanadhippayena bhagavantam etadavocum, na ujjhanavasena.
@Footnote: 1 cha.Ma.... sahitam  2 Si. pitisamuggaram  3 cha.Ma. nesam
@4 Ma.mu. 12/24/15, ana.chakka. 22/329 (58)/434 (sya)
@5 vi.mahavi. 1/36/22
Annataranti namagottena apakatam ekam bhikkhum. Amantesiti anapesi te
bhikkhu sannapetukamo. Evanti vacanasampatiggahe, sadhuti attho. Puna evanti
patinnaya. Abhikkhanam "aho sukham aho sukhan"ti imam udanam udanesiti yatha
te bhikkhu vadanti, tam evam tathevati attano udanam patijanati. Kim pana
tvam bhaddiyati kasma bhagava pucchati, kim tassa cittam na janatiti? no na
janati, teneva pana tamattham vadapetva te bhikkhu sannapetum pucchati.
Vuttanhetam "janantapi tathagata pucchanti, janantapi na pucchanti"tiadi.
Atthavasanti karanam.
    Antepureti itthagarassa sancaranatthanabhute 1- rajagehassa abbhantare, yattha
raja nhanabhojanasayanadim kappeti. Rakkha susamvihitati arakkhadhikatapurisehi gutti
sutthu samantato vihita. Bahipi antepureti attakaranatthanadike 2- antepurato
bahibhute rajagehe. Evam rakkhito gopito santoti evam rajageharajadhanirajjadesesu
anto ca bahi ca anekesu thanesu  anekasatehi susamvihitarakkhavaranaguttiya
mameva nibbhayattham phasuviharattham rakkhito gopito samano. Bhitotiadini padani
annamannavevacanani. Athava bhitoti pararajuhi bhayamano. Ubbiggoti sakarajjepi
pakatito 3- uppajjanakabhayubbegena ubbiggo calito. Ussankiti "ranna nama
sabbakalam avissatthena bhavitabban"ti vacanena sabbattha avissasavasena tesam
tesam kiccakaraniyanam paccayaparisankaya ca uddhamukham sankamano. Utrasiti
"santikavacarehipi ajanantasseva me kadaci anattho bhaveyya"ti uppannena
sarirakampam uppadanasamatthena tasena utraSi. "utrasto"tipi pathanti. Vihasinti
evambhuto hutva viharim.
@Footnote: 1 Si. samvaranatthanabhute  2 Si. atthakaranatthanadike, cha.Ma. addakaranatthanadike
@3 Si. sakalarajjepi pakatito
    Etarahiti idani pabbajitakalato patthaya. Ekoti asahayo, tena vupakatthakayatam 1-
dasseti. Abhitotiadinam padanam vuttavipariyayena attho veditabbo. Bhayadinimittassa
pariggahassa tannimittassa ca kilesassa abhavenevassa abhitaditati. Etena
cittavivekam dasseti. Appossukkoti sariraguttiyam nirussukko. Pannalomoti
lomahamsuppadakassa chambhitattassa abhavena anuggatalomo. Padadvayenapi seriviharam
dasseti. Paradattavuttoti 2- parehi dinnena civaradina vattamano, etena sabbaso
sangabhavadipanamukhena anavasesabhayahetuviraham dasseti. Migabhutena cetasati
vissatthaviharitaya migassa viya jatena cittena. Migo hi amanussapathe aranne
vasamano vissattho titthati nisidati nipajjati yenakamanca pakkamati appatihatacaro,
evam ahampi viharamiti dasseti. Vuttanhetam paccekabuddhena:-
               "migo arannamhi yatha abaddho
                yenicchakam gacchati gocaraya
                vinnu naro seritam pekkhamano
                eko care khaggavisanakappo"ti. 3-
    Imam kho aham bhante atthavasanti bhante bhagava yadidam mama etarahi paramam
vivekasukham phalasamapattisukham, idameva karanam sampassamano "aho sukham aho
sukhan"ti udanam udanesinti.
    Etamatthanti etam bhaddiyattherassa puthujjanavisayatitam vivekasukhasankhatam attham
sabbakarato viditva. Imam udananti imam sahetukabhayasokavigamanubhavadipakam udanam
udanesiti. 4-
    Tattha yassantarato na santi kopati yassa ariyapuggalassa antarato
abbhantare attano citte cittakalussiyakaranato cittappakopa ragadayo
@Footnote: 1 Si.,Ma. vivekatthakayatam  2 Si.,ka. paradavuttoti
@3 khu.su. 25/39/342, khu. apa. 32/95/12  4 cha.Ma. udanesi
Aghatavatthuadikaranabhedato anekabheda dosakopa eva 1- kopa na santi maggena
pahinatta  na vijjanti. Ayam hi antarasaddo kincapi "manca tvanca
kimantaran"tiadisu 2- karane dissati. "antaratthake himapatasamaye"tiadisu 3-
vemajjhe, "antara ca savatthim antara ca jetavanan"tiadisu vivare, 4-
"bhayamantarato jatan"tiadisu 5- citte, idhapi citteeva datthabbo. Tena
vuttam "antarato attano citte"ti.
    Itibhavabhavatanca vitivattoti yasma bhavoti sampatti, abhavoti vipatti. Tatha
bhavoti vuddhi, abhavoti hani. Bhavoti va sassatam, abhavoti ucchedo. Bhavoti va punnam,
abhavoti papam. Bhavoti va sugati, abhavoti duggati. Bhavoti va khuddako, abhavoti
mahanto. Tasma ya sa sampattivipattivuddhihanisassatucchedapunnapapasugatiduggati-
khuddakamahantaupapattibhavanam vasena iti anekappakara bhavabhavata
vuccati, catuhipi ariyamaggehi yathasambhavam tena tena nayena tam
itibhavabhavatanca vitivatto atikkanto hoti. Atthavasena vibhatti viparinametabba.
Tam vigatabhayanti tam evarupam yathavuttagunasamannagatam khinasavam cittakopabhavato
itibhavabhavasamatikkamato ca bhayahetuvigamena vigatabhayam, vivekasukhena aggaphalasukhena
sukhim, vigatabhayatta eva asokam. Deva nanubhavanti dassanayati adhigatamagge
thapetva sabbepi uppattideva vayamantapi cittacaradassanavasena dassanaya
datthum nanubhavanti na abhisambhunanti na sakkonti, pageva manussa. Sekkhapi
hi puthujjana viya arahato cittappavattim na jananti.
                       Dasamasuttavannana nitthita.
                      Muccalindavaggavannana samatta
                         ---------------
@Footnote: 1 Si.,Ma. dosakopa evati patho na dissati  2 sam.sa. 15/228/242
@3 vi.maha. 5/346/149  4 khu.u. 25/13/107, khu.u. 25/44/163
@5 khu.iti. 25/88/305, khu.maha. 29/22/17 (sya)



             The Pali Atthakatha in Roman Book 26 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1996              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2004              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2004              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]