ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page189.

3. Yasojasuttavaṇṇanā [23] Tatiye yasojappamukhānīti ettha yasojoti tassa therassa nāmaṃ, taṃ pubbaṅgamaṃ katvā pabbajitattā vicaraṇato ca tāni pañca bhikkhusatāni "yasojappamukhānī"ti vuttāni. Tesaṃ ayaṃ pubbayogo:- atīte kira kassapadasabalassa sāsane aññataro bhikkhu āraññako araññe piṭṭhipāsāṇe katapaṇṇakuṭiyaṃ viharati. Tasmiñca samaye pañcasatā corā gāmaghātakādīni katvā corikāya jīvantā corakammaṃ katvā janapadamanussehi anubaddhā palāyantā araññaṃ pavisitvā tattha kiñci gahaṇaṃ vā paṭisaraṇaṃ vā apassantā avidūre taṃ bhikkhuṃ pāsāṇe nisinnaṃ disvā vanditvā taṃ pavattiṃ ācikkhitvā "amhākaṃ bhante paṭisaraṇaṃ hothā"ti yāciṃsu. Thero "tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā"ti āha. Te "sādhū"ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero "tumhe idāni sīlesu patiṭṭhitā, attano jīvitaṃ vinassantesupi mā hiṃsanena saṅkopayitthā"ti 1- kakacūpamavidhiṃ 2- ācikkhi. Te "sādhū"ti sampaṭicchiṃsu. Atha te jānapadā taṃ sampattā ito cito ca gavesantā te core disvā sabbeva jīvitā voropesuṃ. Te tesu manopadosamattampi akatvā akhaṇḍasīlā kālaṃ katvā kāmāvacaradevesu nibbattiṃsu. Tesu jeṭṭhacoro jeṭṭhadevaputto ahosi, itare tasseva parivāRā. Te aparāparaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhadevaputto sāvatthinagaradvāre kevaṭṭagāme pañcasatakulagāmajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa nāmaṃ akaṃsu. Itarepi avasesakevaṭṭānaṃ puttā hutvā nibbattiṃsu. Te pubbasannivāsena sabbepi sahāyakā hutvā sahapaṃsukīḷitaṃ kīḷantā anupubbena @Footnote: 1 cha.Ma. mā manaṃ padosayitthāti 2 Ma.mū. 12/222-233/186-195

--------------------------------------------------------------------------------------------- page190.

Vayappattā ahesuṃ, yasojo tesaṃ aggo ahosi. Te sabbeva ekato hutvā jālāni gahetvā naditaḷākādīsu macche bandhantā vicaranti. Athekadivasaṃ aciravatiyā nadiyā jāle khitte suvaṇṇavaṇṇo maccho antojāle pāvisi, taṃ disvā sabbepi kevaṭṭā "amhākaṃ puttā macche bandhantā suvaṇṇavaṇṇaṃ macchaṃ bandhiṃsū"ti haṭṭhatuṭṭhā ahesuṃ. Atha te pañcasatāpi sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño dassesuṃ. Rājā taṃ disvā "bhagavā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī"ti macchaṃ gāhāpetvā bhagavato dassesi. Satthā "ayaṃ kassapasammāsambuddhassa sāsane osakkamāne pabbajitvā micchāpaṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto"ti vatvā tassa mātubhaginīnañca niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā aṭṭhuppattiyā kapilasuttaṃ desesi. Satthu desanaṃ sutvā te pañcasatā kevaṭṭaputtā saṃvegajātā hutvā bhagavato santike pabbajitvā upasampannā hutvā vivekavāsaṃ vasantā bhagavantaṃ dassanāya āgamiṃsu. Tena vuttaṃ "tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatānī"tiādi. Tattha tedhāti te idha. Nevāsikehīti nibaddhavāsaṃ vasamānehi. Paṭisammodamānāti nevāsikabhikkhūhi "kaccāvuso khamanīyan"tiādinā paṭisanthāravasena sammodanāya katāya "āma āvuso khamanīyan"tiādinā puna sammodamānā tehi saddhiṃ samappavattamodā. Senāsanāni paññāpayamānāti ācariyupajjhāyānaṃ attano ca pāpuṇakāni senāsanāni pucchitvā tehi nevāsikehi tesaṃ "idaṃ tumhākaṃ ācariyānaṃ,

--------------------------------------------------------------------------------------------- page191.

Idaṃ tumhākaṃ upajjhāyānaṃ, idaṃ tumhākaṃ pāpuṇātī"ti senāsanāni saṃvidhāpetvā attanā ca tattha gantvā dvārakavāṭāni vivaritvā mañcapīṭhakaṭasārakādīni nīharitvā papphoṭetvā yathāṭhānaṃ ṭhapanādivasena paññāpentā ca. Pattacīvarāni paṭisāmayamānāti "bhante imaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ, idaṃ udakatumbaṃ, idaṃ me kattarayaṭṭhin"ti evaṃ samaṇaparikkhāraṃ saṅgopayamānā. Uccāsaddā mahāsaddāti uddhaṃ gataṭṭhena ucco saddo yesante uccāsaddā akārassa ākāraṃ katvā. Samantato patthaṭaṭṭhena mahanto saddo yesante mahāsaddā. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilumpane. Yathā nāma kevaṭṭā udake vaṭṭanato macchaggahaṇatthaṃ pavattanato "kevaṭṭā"ti laddhanāmā macchabandhā macchaggahaṇatthaṃ jale jālaṃ pakkhipitvā "paviṭṭho na paviṭṭho, gahito na gahito"tiādinā uccāsaddamahāsaddā honti. Yathā ca te macchapacchiādīni ṭhapitaṭṭhāne mahājane gantvā "mayhaṃ ekaṃ macchaṃ detha, mayhaṃ ekaṃ macchaphālaṃ detha, amukassa dinno mahanto, mayhaṃ khuddako"tiādīni vatvā vilumpamāne tesaṃ paṭisedhanādivasena uccāsaddamahāsaddā ca honti, evamete bhikkhūti dasseti. Teteti te ete. Kinnūti kissa nu, kimatthaṃ nūti attho. Temeti te ime. Paṇāmemīti nīharāmi. Voti te tumhe. 1- Na vo mama santike vatthabbanti tumhehi mayhaṃ santike na vasitabbaṃ. Ye tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Evaṃ paṇāmitesu ca bhagavatā tesu ekabhikkhupi "bhagavā tumhe mahāsaddamattakena amhe paṇāmethā"ti vā aññaṃ vā kiñci paṭivacanaṃ avatvā buddhagāravena sabbe @Footnote: 1 Sī.,ka. teti te tumhe

--------------------------------------------------------------------------------------------- page192.

Bhagavato vacanaṃ sampaṭicchantā "evaṃ bhante"ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi "mayaṃ satthāraṃ passissāma, dhammaṃ sossāma, satthu santike vasissāmāti āgatā, evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā tato, na laddhaṃ satthu santike vatthuṃ, samantapāsādikaṃ suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, madhurassarena desitaṃ dhammaṃ sotun"ti. Te balavadomanassajātā hutvā pakkamiṃsu. Saṃsāmetvāti suguttaṃ katvā. Vajjīti evaṃnāmako janapado, vajjī nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena "vajjī"tveva vuccati. Tena vuttaṃ "vajjīsū"ti. Vaggumudāti evaṃnāmā lokassa puññasammatā ekā nadī. "vaggamudā"tipi pāṭho. Atthakāmenāti kiñci payojanaṃ anapekkhitvā atthameva icchantena. Hitesināti atthaṃ icchantena, "kinti me sāvakā vaṭṭadukkhā parimucceyyun"ti tassa atthasaṅkhātassa atthassa vā hetubhūtassa hitassa esanasīlena. Tato eva attano sarīrakhedaṃ agaṇetvā dūrepi veneyyasantikaṃ gantvā anukampanato anukampakena. Tameva anukampaṃ upādāya mayaṃ paṇāmitā, na attano veyyāvaccādipaccāsiṃsāya. Yasmā dhammagaruno buddhā bhagavanto sammāpaṭipattiyāva pūjetabbā, ye uccāsaddakaraṇamattepi paṇāmenti, tasmā handa mayaṃ āvuso tathā vihāraṃ kappema sabbattha satisampajaññayogena apaṇṇakappaṭipadaṃ pūrentā yathāgahitaṃ kammaṭṭhānaṃ matthakaṃ pāpentā catuiriyāpathavihāraṃ kappema viharāma. Yathā no viharatanti yathā amhesu viharantesu bhagavā attamano assa sammāpaṭipattipūjāya ārādhito bhaveyyāti. Attho. Tenevantaravassenāti tasmiṃyeva antaravasse mahāpavāraṇaṃ anatikkamitvāva. Sabbeyeva tisso vijjā sacchākaṃsūti sabbeyeva te pañcasatā bhikkhū

--------------------------------------------------------------------------------------------- page193.

Pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso pubbenivutthakkhandhapaṭicchādakamohakkhandhādīnaṃ vinivijjhanaṭṭhena vijjā attapaccakkhā akaṃsu. Lokiyābhiññāsu imāyeva dve abhiññā āsavakkhayañāṇassa bahūpakārā, na tathā dibbasotacetopariyaiddhividhañāṇānīti dassanatthaṃ vijjāttayamettha tesaṃ bhikkhūnaṃ adhigamadassanavasena uddhaṭaṃ. Tathā hi verañjasutte 1- bhagavā verañjabrāhmaṇassa attano adhigamaṃ dassento vijjāttayameva desesi, na dibbasotañāṇādīnaṃ abhāvato. Evaṃ tesampi bhikkhūnaṃ vijjamānānipi dibbasotañāṇādīni na uddhaṭāni. Chaḷabhiññā hi te bhikkhū. Evañca katvā "vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesun"ti tesaṃ bhikkhūnaṃ iddhivaḷañjanaṃ vakkhati. Yathābhirantanti yathābhiratiṃ yathājjhāsayaṃ. Buddhānaṃ hi ekasmiṃ ṭhāne vasantānaṃ chāyūdakavipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi. Tesaṃ sampattiyā "phāsuṃ viharāmā"ti ciravihāropi natthi. Yattha pana bhagavati viharante manussā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti pabbajanti, sotāpattimaggādīni vā pāpuṇanti, satthā tāsu sampattīsu tesaṃ patiṭṭhāpanatthaṃ vasati, tadabhāve pakkamati. Tadā hi sāvatthiyaṃ kattabbabuddhakiccaṃ nāhosi. Tena vuttaṃ "atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmī"ti. Cārikañcaramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā turitacārikā aturitacārikāti. Tattha thūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthaṃ sahasā gamanaṃ turitacārikā nāma, sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yā pana gāmanigamarājadhānīpaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena @Footnote: 1 aṅa. aṭṭhaka. 23/11/174 (syā)

--------------------------------------------------------------------------------------------- page194.

Piṇḍapātacariyādīhi lokaṃ anuggaṇhanto gacchati, ayaṃ aturitacārikā nāma, ayameva idhādhippetā. Tadavasarīti tena avasari, taṃ vā avasari. Tattha avasari, pāvisīti attho. Tatrāti tassaṃ. Sudanti nipātamattaṃ. Vesāliyanti tikkhattuṃ visālībhūtattā 1- "vesālī"ti laddhanāme licchavirājūnaṃ nagare. Mahāvaneti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālāyanti tasmiṃ mahāvane bhagavanataṃ uddissa kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi kūṭāgārasālā nāma, tassaṃ kūṭāgārasālāyaṃ. Vaggumudātīriyānanti vaggumudātīravāsīnaṃ. Cetasā ceto paricca manasikaritvāti attano cittena tesaṃ cittaṃ paricchijja manasikaritvā, cetopariyañāṇena vā sabbaññutañāṇena vā tehi adhigatavisesaṃ jānitvāti attho. Ālokajātā viyāti sañjātālokā viya, itaraṃ tasseva vevacanaṃ. Candasahassasūriyasahassehi obhāsitā viyāti attho. Yasmā te yasojappamukhā pañcasatā bhikkhū sabbaso avijjandhakāravidhamanena ālokabhūtā obhāsabhūtā hutvā viharanti, tasmā bhagavā tehi ṭhitadisāya "ālokajātā viya me ānanda esā disā"tiādinā vaṇṇabhaṇanāpadesena te bhikkhū pasaṃsati. Tena vuttaṃ "yassaṃ disāyaṃ vaggumudātīriyā bhikkhū viharantī"ti. Appaṭikūlāti na paṭikūlā, manāpā manoharāti attho. Yasmiṃ hi padese sīlādiguṇasampannā mahesino viharanti, taṃ kiñcāpi ukkūlavikūlavisamaduggākāraṃ, 2- atha kho manuññaṃ ramaṇīyameva. Vuttañhetaṃ:- "gāme vā yadi vāraññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakan"ti. 3- @Footnote: 1 Sī. visālīkattā 2 Ma. ukkūlavikūlavisamanadīviduggaṃ 3 khu.dha. 25/98/34

--------------------------------------------------------------------------------------------- page195.

Pahiṇeyyāsīti peseyyāsi. Satthā āyasmantānaṃ dassanakāmoti tesaṃ bhikkhūnaṃ santike paheṇākāradassanaṃ iti bhagavā yadatthaṃ te bhikkhū paṇāmesi, tamatthaṃ matthakappattaṃ disvā āraddhacitto tesaṃ dassanakāmataṃ therassa ārocesi. Evaṃ kirassa ahosi "ahaṃ ime uccāsaddamahāsaddakaraṇe paṇāmessāmi, atha te bhadro assājāniyo viya kasābhighātena, tena coditā saṃvegappattā mamārādhanatthaṃ 1- araññaṃ pavisitvā ghaṭentā vāyamantā khippameva arahattaṃ sacchikarissantī"ti. Idāni te aggaphalappatte disvā tāya arahattappattiyā ārādhitacitto tesaṃ dassanakāmo hutvā evaṃ dhammabhaṇḍāgārikaṃ āṇāpesi. So bhikkhūti ānandattherena tathā āṇatto chaḷabhiñño eko bhikkhu. Pamukheti sammukhe. Āneñjasamādhināti catutthajjhānapādakena aggaphalasamādhinā, "arūpajjhānapādakenā"tipi vadanti. "āneñjena samādhinā"tipi pāṭho. Kasmā pana bhagavā tesaṃ bhikkhūnaṃ āgamanaṃ jānanto paṭisanthāraṃ akatvā samāpattiṃyeva samāpajji? tesaṃ attanā samāpannasamāpattiṃ jānitvā samāpajjanatthaṃ, tesaṃ pubbe paṇāmitānaṃ idāni attanā samānasambhogadassanatthaṃ, ānubhāvadīpanatthaṃ, vinā vacībhedena aññabyākaraṇadīpanatthañca. Apare panāhu "pubbe paṇāmitānaṃ idāni attano santikaṃ āgatānaṃ anuttarasukhuppādanena anaññasādhāraṇapaṭisanthārakaraṇatthan"ti. Tepi āyasmanto bhagavato ajjhāsayaṃ ñatvā taṃyeva samāpattiṃ samāpajjiṃsu. Tena vuttaṃ "katamena nu kho bhagavā vihārena etarahi viharatī"tiādi. Ettha ca rūpāvacaracatutthajjhānaṃ kosajjādīnaṃ pāripantikadhammānaṃ suvidūrabhāvato iddhiyā mūlabhūtehi anoṇamanādīhi soḷasahi vodānadhammehi samannāgamanato āneñjappattaṃ sayaṃ aniñjaṭṭhena āneñjanti vuccati. Vuttañhetaṃ:- @Footnote: 1 Ma. sammāpaṭipajjanatthaṃ

--------------------------------------------------------------------------------------------- page196.

"anoṇataṃ cittaṃ kosajje na iñjatīti āneñjaṃ, anuṇṇataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, anabhirataṃ cittaṃ rāge na iñjatīti āneñjaṃ, anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ, anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ, appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāge na iñjatīti āneñjaṃ, visaṃyuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ, vimariyādikataṃ cittaṃ kilesamariyādāya na iñjatīti āneñjaṃ, ekattagataṃ cittaṃ nānattakilese na iñjatīti āneñjaṃ, saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatīti āneñjaṃ, vīriyena pariggahitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na iñjatīti āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñjan"ti. 1- Rūpāvacaracatutthajjhānameva ca rūpavirāgabhāvanāvasena pavattitaṃ, ārammaṇavibhāgena catubbidhaṃ arūpāvacarajjhānanti etesaṃ pañcannaṃ jhānānaṃ āneñjavohāro, tesaṃ yaṅkiñci pādakaṃ katvā samāpannā arahattaphalasamāpatti āneñjasamādhīti porāṇā. Abhikkantāyāti atītāya. Nikkhanteti niggate, apagateti attho. Tuṇhī ahosīti bhagavā ariyena tuṇhībhāvena tuṇhī ahosi. Uddhaste aruṇeti uggate aruṇe, aruṇo nāma puratthimadisāya sūriyodayato puretarameva uṭṭhitobhāso. Nandimukhiyāti rattiyā aruṇassa uggatattā eva aruṇappabhāya sūriyālokūpajīvino satte nandāpanamukhiyā viya rattiyā jātāya, vibhāyamānāyāti attho. @Footnote: 1 khu.paṭi. 31/9/418

--------------------------------------------------------------------------------------------- page197.

Tamhā samādhimhā vuṭṭhahitvāti yathāparicchedaṃ tato āneñjasamādhito arahattaphalasamāpattito uṭṭhāya. Sace kho tvaṃ ānanda jāneyyāsīti bhagavā "ime ca bhikkhū ettakaṃ kālaṃ iminā nāma samāpattisukhena vītināmentī"ti ānanda yadi tvaṃ jāneyyāsi. Ettakampi te nappaṭibhāseyyāti lokiyapaṭisammodanaṃ sandhāya yadidaṃ te "abhikkantā bhante rattī"tiādinā tikkhattuṃ paṭibhānaṃ upaṭṭhitaṃ, tayidaṃ ettakampi te na upaṭṭhaheyya. Yasmā ca kho tvaṃ ānanda sekkho asekkhaṃ samāpattivihāraṃ na jānāsi, tasmā maṃ imesaṃ bhikkhūnaṃ lokiyapaṭisammodanaṃ kāretuṃ ussukkaṃ āpajji. Ahaṃ pana imehi bhikkhūhi saddhiṃ lokuttarapaṭisammodaneneva tiyāmarattiṃ vītināmesinti dassento bhagavā āha "ahañcānanda imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisinnamhā"ti. 1- Etamatthaṃ viditvāti etaṃ bhikkhūnaṃ attanā samaṃ āneñjasamādhisamāpajja- samatthatāsaṅkhātaṃ vasībhāvatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tesaṃ bhikkhūnaṃ anavasesarāgādippahānasaṃsiddhitādisabhāvadīpanaṃ 2- udānesi. Tattha yassa jito kāmakaṇṭakoti kusalapakkhavijjhanaṭṭhena kaṇṭakabhūto kilesakāmo yena ariyapuggalena anavasesaṃ jito pahīno, etenassa anunayābhāvaṃ dasseti. "gāmakaṇṭako"tipi pāṭho. Tassattho:- gāme kaṇṭako kaṇṭakaṭṭhāniyo sakalo vatthukāmo yassa jitoti. Jayo cassa tappaṭibaddhacchandarāgappahāneneva veditabbo, tena tesaṃ anāgāmimaggo vutto hoti. Akkoso ca jitoti sambandho. Vadho ca bandhanañcāti etthāpi eseva nayo. Tesu akkosajayena vacīduccaritābhāvo, itarena kāyaduccaritābhāvo dassito. Tena tannimittakassa byāpādassa anavasesappahānena tatiyamaggo vutto hoti. Athavā akkosādijayavacanena @Footnote: 1 cha.Ma. nisīdimhāti 2 Sī.....pahānasamiddhi....

--------------------------------------------------------------------------------------------- page198.

Tatiyamaggo vutto hoti, akkosādīnaṃ accantakhamanaṃ tattha pakāsitaṃ hoti, ubhayathāpi nesaṃ virodhābhāvaṃ dasseti. Pabbato viya so ṭhito anejoti ejā vuccati calanakilesaparipantho, ejāhetūnaṃ avasesakilesānaṃ abhāvena anejo, anejattāyeva sabbakilesehi paravādavātehi ca akampanīyattā ṭhito ekagghanapabbatasadiso. Sukhadukkhesu na vedhati sa bhikkhūti so bhinnakileso bhikkhu sukhadukkhanimittaṃ na kampatīti heṭṭhā vuttanayeneva attho veditabbo. Iti bhagavā tesaṃ pañcasatānaṃ bhikkhūnaṃ arahattādhigamena tādibhāvappattiṃ ekajjhaṃ katvā ekapuggalādhiṭṭhānaṃ udānaṃ udānesīti. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 189-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2175              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]