ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        4. Sāriputtasuttavaṇṇanā
    [24] Catutthe parimukhaṃ satiṃ upaṭṭhapetvāti ārammaṇābhimukhaṃ satiṃ ṭhapayitvā
mukhasamīpe katvā. Tathā hi vibhaṅge vuttaṃ:-
           "ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte
        vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 1-
    Atha vā "parīti pariggahaṭṭho, mukhanti niyyānaṭṭho satīti upaṭṭhānaṭṭho,
tena vuccati `parimukhaṃ satin'ti. "evaṃ paṭisambhidāyaṃ 2- vuttanayenapettha attho
veditabbo. Tatrāyaṃ saṅkhepattho:- pariggahitaniyyānasatiṃ katvāti. Niyyānanti
ca satiyā ogāhitabbaṃ ārammaṇaṃ daṭṭhabbaṃ. Ettha ca purimo pacchimo ca
attho sabbasaṅgāhakavasena, itaro samāpattiyā pubbabhāgasamannāhāravasena
@Footnote: 1 abhi.vi. 35/537/304  2 khu.paṭi. 31/164/188

--------------------------------------------------------------------------------------------- page199.

Daṭṭhabbo. Satīti vā satisīsena jhānaṃ vuttaṃ "ye kāyagatāsatiṃ paribhuñjantī"tiādīsu viya. Katamaṃ pana taṃ jhānanti? rūpāvacaracatutthajjhānaṃ pādakaṃ katvā samāpannaṃ arahattaphalajjhānaṃ. Kathaṃ panetaṃ jānitabbanti? āneñjasamādhiyogena therassa savisesaṃ niccalabhāvaṃ kenaci akampanīyatañca pabbatopamāya pakāsento bhagavā imaṃ udānaṃ abhāsīti gāthāya eva ayamattho viññāyati. Na cāyaṃ nisajjā therassa saccapaṭivedhāya, atha kho diṭṭhadhammasukhavihārāya. Pubbeyeva hi sūkarakhataleṇe 1- attano bhāgineyyassa dīghanakhaparibbājakassa bhagavati dhammaṃ desente ayaṃ mahāthero saccapaṭivedhakiccaṃ matthakaṃ pāpesīti. Etamatthanti etaṃ therassa āneñjasamādhiyogena tādibhāvappapattiyā ca kenaci akampanīyatāsaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha yathāpi pabbato seloti yathā silāmayo ekagghanasilāpabbato, na paṃsupabbato na missakapabbato vāti attho. Acalo supatiṭṭhitoti supatiṭṭhitamūlo pakativātehi acalo akampanīyo hoti. Evaṃ mohakkhayā bhikkhu pabbatova na vedhatīti mohassa anavasesappahānā mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo bhikkhu yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati. Mohakkhayoti vā yasmā nibbānaṃ arahattañca vuccati, tasmā mohakkhayahetu 2- nibbānassa arahattassa vā adhigatattā catūsu ariyasaccesu supatiṭṭhito asamāpannakālepi yathāvuttapabbato viya na kenaci vedhati, pageva samāpannakāleti adhippāyo. Catutthasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Ma.Ma. 13/201/179 2 cha.Ma. mohakkhayassa heta


             The Pali Atthakatha in Roman Book 26 page 198-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4447&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4447&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=76              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2254              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2277              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]