ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Pilindavacchasuttavaṇṇanā
    [26] Chaṭṭhe pilindavacchoti pilindātissa nāmaṃ, vacchoti gottavasena
theraṃ sañjānanti. Vasalavādena samudācaratīti "ehi vasala, apehi vasalā"tiādinā
bhikkhū vasalavādena voharati ālapati. Sambahulā bhikkhūti bahū bhikkhū. Te theraṃ
tathā samudācarantaṃ disvā "arahāva samāno appahīnavāsanattā evaṃ bhaṇatī"ti
ajānantā "dosantaro maññe ayaṃ thero evaṃ samudācaratī"ti cintetvā
ullapanādhippāyā 1- taṃ tato vuṭṭhāpetuṃ bhagavato ārocesuṃ. Tena vuttaṃ "āyasmā
bhante pilindavaccho bhikkhū vasalavādena samudācaratī"ti. Keci panāhu:- "imaṃ
theraṃ bhikkhū `arahā'ti sañjānanti, ayañca bhikkhū pharusavacanena evaṃ samudācarati,
`abhūto eva nu khoimasmiṃ  uttarimanussadhammo'ti vāsanāvasena tassa tathā
samudācāraṃ ajānantā ariyabhāvañcassa asaddahantā ujjhānasaññino bhagavato
tamatthaṃ ārocesun"ti. Bhagavā therassa dosantarābhāvaṃ pakāsetukāmo ekena
bhikkhunā taṃ pakkosāpetvā sammukhā tassa "pubbāciṇṇavasenāyaṃ tathā samudācarati,
na pharusavacanādhippāyo"ti āha. Tena vuttaṃ "atha kho bhagavā aññataraṃ bhikkhuṃ
āmantesī"tiādi.
@Footnote: 1 Ma. ullumpanādhippāyā

--------------------------------------------------------------------------------------------- page204.

Tattha pubbenivāsaṃ manasi karitvāti satthā "saccaṃ kira tvaṃ vaccha bhikkhū vasalavādena samudācarasī"ti theraṃ pucchitvā tena "evambhante"ti vutte "ayaṃ vaccho kilesavāsanāya vasalavādaṃ na pariccajati, kinnu kho atītesupi attabhāvesu brāhmaṇajātiko ahosī"ti āvajjento pubbenivāsañāṇena sabbaññutañāṇeneva 1- vā tassa pubbenivāsaṃ atītāsu jātīsu nivutthakkhandhasantānaṃ manasi karitvā hatthatale ṭhapitaāmalakaṃ viya paccakkhakaraṇavasena attano manasi katvā. Bhikkhū āmantesīti te bhikkhū saññāpetuṃ ālapi abhāsi. Tena vuttaṃ "mā kho tumhe bhikkhave"tiādi. Tattha māti paṭisedhe nipāto, tassa "ujjhāyitthā"ti iminā sambandho. Mā ujjhāyitthāti mā heṭṭhā katvā cintayittha, olokayitthāti attho. Vacchassa bhikkhunoti ca ujjhāyanassa usūyanatthattā sampadānavacanaṃ. Idānissa anujjhāyitabbe kāraṇaṃ dassento "na bhikkhave vaccho dosantaro bhikkhū vasalavādena samudācaratī"ti āha. Tassattho:- bhikkhave ayaṃ vaccho dosantaro dosacitto dosena byāpādena dūsitacitto hutvā bhikkhū vasalavādena na samudācarati, maggenevassa 2- byāpādo samugghātito. Evaṃ adosantarattepi tassa tathā samudācārassa purimajātisiddhaṃ kāraṇaṃ dassento "vacchassa bhikkhave"tiādimāha. Tattha abbokiṇṇānīti khattiyādijātiantarehi avomissāni anantaritāni. Pañca jātisatāni brāhmaṇakule paccājātānīti sabbāni tāni vacchassa pañca jātisatāni paṭipāṭiyā brāhmaṇakuleyeva jātāni, ahesunti attho. So tassa vasalavādo dīgharattaṃ samudāciṇṇoti yo etarahi khīṇāsavenapi satā pavattiyati, @Footnote: 1 cha.Ma....ñāṇena 2 cha.Ma. maggeneva cassa

--------------------------------------------------------------------------------------------- page205.

So tassa vacchassa bhikkhuno vasalavādo dīgharattaṃ ito jātito paṭṭhāya uddhaṃ ārohanavasena pañcajātisatamattaṃ kālaṃ brāhmaṇajātikattā samudāciṇṇo samudācarito ahosi. Brāhmaṇā hi jātisiddhena mānena thaddhā aññaṃ vasalavādena samudācaranti. "ajjhāciṇṇo"tipi paṭhanti, so eva attho. Tenāti tena dīgharattaṃ tathā samudāciṇṇabhāvena, etenassa tathā samudācārassa kāraṇaṃ vāsanāti dasseti. Kā panāyaṃ vāsanā nāma? yaṃ kilesarahitassāpi santāne appahīnakilesānaṃ samācārasadisasamācārahetubhūtaṃ anādikālabhāvitehi kilesehi āhitaṃ sāmatthiyamattaṃ, tathārūpā adhimuttīti vadanti. Taṃ panetaṃ abhinīhārasampattiyā ñeyyāvaraṇappahānavasena yattha kilesā pahīnā, tattha bhagavato santāne natthi. Yattha pana tathā kilesā na pahīnā, tattha sāvakānaṃ paccekabuddhānañca santāne atthi, tato tathāgatova anāvaraṇañāṇadassano. Etamatthaṃ viditvāti etaṃ āyasmato pilindavacchassa satipi vasalasamudācāre dosantarābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tassa aggaphalādhigamavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha yamhi na māyā vattati na mānoti yasmiṃ ariyapuggale santadosapaṭicchādanalakkhaṇā māyā, "seyyohamasmī"tiādinā sampaggahavasena pavatto uṇṇatilakkhaṇo māno ca na vasati, maggena samugghātitattā na pavattati na uppajjati. Yo khīṇalobho amamo nirāsoti yo ca rāgādipariyāyavasena pavattassa ārammaṇaggahaṇalakkhaṇassa lobhassa sabbathā vigatattā vītalobho, tato eva rūpādīsu katthaci mamāyanābhāvato amamo apariggaho, anāgatānampi bhavādīnaṃ anāsiṃsanato nirāso. Panuṇṇakodhoti kujjhanalakkhaṇassa kodhassa anāgāmimaggena sabbaso pahīnattā panuṇṇakodho samucchinnāghāto. Abhinibbutattoti yo evaṃ

--------------------------------------------------------------------------------------------- page206.

Māyāmānalobhakodhānaṃ samugghātena tadekaṭṭhatāya sabbassa saṅkilesapakkhassa suppahīnattā sabbaso kilesaparinibbānena abhinibbutacitto sītibhūto. So brāhmaṇo so samaṇo sa bhikkhūti so evarūpo khīṇāsavo sabbaso bāhitapāpattā brāhmaṇo, so eva samitapāpattā samacariyāya ca samaṇo, so eva ca sabbaso bhinnakilesattā bhikkhu nāma. Evambhūto ca bhikkhave vaccho so kathaṃ dosantaro kiñci kāyakammādiṃ pavatteyya, kevalampana vāsanāya appahīnattā vasalavādena samudācaratīti. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4554&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4554&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2299              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]