ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Uddhatasuttavaṇṇanā
    [32] Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare.
Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya
uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena
nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato
sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā "upavattanan"ti
vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā
avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ "araññakuṭikāyaṃ
viharantī"ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino,
tena vuttaṃ "uddhatā"tiādi.
@Footnote: 1 cha.Ma. uppilāvita...  2 cha.Ma. uppilāve
@3 cha.Ma. catusaccappabodhena
    Tattha uddhaccabahulattā avūpasantacittatāya uddhatā. Tucchabhāvena māno naḷo
viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā, uggatatucchamānāti
attho. Pattacīvaramaṇḍanādicāpallena samannāgatattā bahukatāya 1- vā capalā.
Pharusavācatāya mukhena kharāti mukhaRā. Tiracchānakathābahulatāya vikiṇṇā byākulā
vācā etesanti vikiṇṇavācā, muṭṭhā naṭṭhā sati etesanti muṭṭhassatino.
Sativirahitā pamādavihārinoti attho. Sabbena sabbaṃ sampajaññābhāvato asampajānā.
Gaddūhanamaggampi kālaṃ cittasamādhānassa abhāvato na samāhitāti asamāhitā.
Lolasabhāvattā bhantamigasappaṭibhāgatāya vibbhantacittā. Manacchaṭṭhānaṃ indriyānaṃ
asaṃvaraṇato asaññatindriyatāya 2- pākatindriyā.
    Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ uddhaccādivasena pamādavihāraṃ
jānitvā. Imaṃ udānanti imaṃ pamādavihāre appamādavihāre ca yathākkamaṃ
ādīnavānisaṃsavibhāvanaṃ udānaṃ udānesi.
    Tattha arakkhitenāti satiārakkhābhāvena aguttena. Kāyenāti chaviññāṇakāyena
cakkhuviññāṇena hi rūpaṃ disvā tattha nimittānubyañjanaggahaṇavasena
abhijjhādippavattito viññāṇadvārassa satiyā arakkhitabhāvato. Sotaviññāṇādīsupi
eseva nayo. Evaṃ chaviññāṇakāyassa arakkhitabhāvaṃ sandhāyāha "arakkhitena kāyenā"ti.
Keci pana "kāyenā"ti atthaṃ vadanti, tesampi vuttanayeneva atthayojanāya sati
yujjeyya. Apare pana "arakkhitena cittenā"ti paṭhanti, 3- tesampi vuttanayo eva
attho. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti
cittassa akalyatālakkhaṇena thinena kāyassa akalyatālakkhaṇena middhena ca
ajjhotthatena, tena kāyena cittenāti vā sambandho. Vasaṃ mārassa gacchatīti
@Footnote: 1 Ma. lahukatāya  2 Ma. arakkhitindriyatāya
@3 Sī.,ka. vadanti
Kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ
visayaṃ nātikkamatīti attho.
    Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā,
yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena
niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato
kosajjābhibhūtā 1- te vaṭṭato 1- sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ
pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "tasmā
rakkhitacittassā"ti dutiyaṃ gāthamāha.
    Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo
hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhanena
pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhvādiindriyāni rakkhitāneva
hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso
vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena
mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto
nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva
attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti
sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato
yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ 2- katvā pubbe vuttanayeneva
sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna
udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca
vavatthapetvā yudayabbayañāṇaṃ adhigantvā tato paraṃ bhaṅgānupassanādivasena
@Footnote: 1-1 cha.Ma. saṃsāravaṭṭato  2 cha.Ma. purato
Vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena
thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ
kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu
uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ
mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavabhikkhu tividhadukkhatāyogena
duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe pajaheyya, tāsaṃ parabhāge
nibbāne patiṭṭheyyāti attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 253-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5675              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5675              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2626              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]