ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Uddhatasuttavaṇṇanā
    [32] Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare.
Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya
uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena
nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato
sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā "upavattanan"ti
vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā
avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ "araññakuṭikāyaṃ
viharantī"ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino,
tena vuttaṃ "uddhatā"tiādi.
@Footnote: 1 cha.Ma. uppilāvita...  2 cha.Ma. uppilāve
@3 cha.Ma. catusaccappabodhena

--------------------------------------------------------------------------------------------- page254.

Tattha uddhaccabahulattā avūpasantacittatāya uddhatā. Tucchabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā, uggatatucchamānāti attho. Pattacīvaramaṇḍanādicāpallena samannāgatattā bahukatāya 1- vā capalā. Pharusavācatāya mukhena kharāti mukhaRā. Tiracchānakathābahulatāya vikiṇṇā byākulā vācā etesanti vikiṇṇavācā, muṭṭhā naṭṭhā sati etesanti muṭṭhassatino. Sativirahitā pamādavihārinoti attho. Sabbena sabbaṃ sampajaññābhāvato asampajānā. Gaddūhanamaggampi kālaṃ cittasamādhānassa abhāvato na samāhitāti asamāhitā. Lolasabhāvattā bhantamigasappaṭibhāgatāya vibbhantacittā. Manacchaṭṭhānaṃ indriyānaṃ asaṃvaraṇato asaññatindriyatāya 2- pākatindriyā. Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ uddhaccādivasena pamādavihāraṃ jānitvā. Imaṃ udānanti imaṃ pamādavihāre appamādavihāre ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ udānaṃ udānesi. Tattha arakkhitenāti satiārakkhābhāvena aguttena. Kāyenāti chaviññāṇakāyena cakkhuviññāṇena hi rūpaṃ disvā tattha nimittānubyañjanaggahaṇavasena abhijjhādippavattito viññāṇadvārassa satiyā arakkhitabhāvato. Sotaviññāṇādīsupi eseva nayo. Evaṃ chaviññāṇakāyassa arakkhitabhāvaṃ sandhāyāha "arakkhitena kāyenā"ti. Keci pana "kāyenā"ti atthaṃ vadanti, tesampi vuttanayeneva atthayojanāya sati yujjeyya. Apare pana "arakkhitena cittenā"ti paṭhanti, 3- tesampi vuttanayo eva attho. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa akalyatālakkhaṇena thinena kāyassa akalyatālakkhaṇena middhena ca ajjhotthatena, tena kāyena cittenāti vā sambandho. Vasaṃ mārassa gacchatīti @Footnote: 1 Ma. lahukatāya 2 Ma. arakkhitindriyatāya @3 Sī.,ka. vadanti

--------------------------------------------------------------------------------------------- page255.

Kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ visayaṃ nātikkamatīti attho. Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā, yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato kosajjābhibhūtā 1- te vaṭṭato 1- sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "tasmā rakkhitacittassā"ti dutiyaṃ gāthamāha. Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhanena pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhvādiindriyāni rakkhitāneva hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ 2- katvā pubbe vuttanayeneva sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca vavatthapetvā yudayabbayañāṇaṃ adhigantvā tato paraṃ bhaṅgānupassanādivasena @Footnote: 1-1 cha.Ma. saṃsāravaṭṭato 2 cha.Ma. purato

--------------------------------------------------------------------------------------------- page256.

Vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavabhikkhu tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe pajaheyya, tāsaṃ parabhāge nibbāne patiṭṭheyyāti attho. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 253-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5675&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5675&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2626              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]