ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         5. Nāgasuttavaṇṇanā
    [35] Pañcame kosambiyanti kusambena 1- nāma isinā vasitaṭṭhāne
māpitattā "kosambī"ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā
kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati.
Kimpana bhagavato sambādho atthi, saṃsaggo vāti? natthi. Na hi koci bhagavantaṃ
Anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca
anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya "mutto mocessāmī"ti
paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena
@Footnote: 1 cha.Ma. kusumbena

--------------------------------------------------------------------------------------------- page265.

Kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamati, idaṃ sabbabuddhānaṃ āciṇṇaṃ, ayamidha ākiṇṇavikāroti adhippeto. Idha pana kosambikānaṃ bhikkhūnaṃ kalahajātānaṃ satthā dīghītissa kosalarañño vatthuṃ āharitvā "na hi verena verāni, sammantīdha kudācanan"tiādinā 1- ovādaṃ adāsi, taṃ divasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi, taṃ divasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi, athaññataro bhikkhu bhagavantaṃ evamāha "appossukko bhante bhagavā diṭṭhadhammasukhavihāramanuyutto viharatu, mayametena bhaṇḍanena kalahena vivādena paññāyissāmā"ti. 2- Satthā "pariyādinnacittā kho ime moghapurisā, na dāni me sakkā saññāpetuṃ, natthi cettha saññāpetabbā, yannūnāhaṃ ekacārakavāsaṃ vaseyyaṃ, evaṃ ime bhikkhū kalahato oramissantī"ti cintesi. Evaṃ tehi kalahakārakehi bhikkhūhi saddhiṃ ekavihāre vāsaṃ vinetabbābhāvato upāsakādīhi upasaṅkamanañca ākiṇṇavihāraṃ katvā vuttaṃ "tena kho pana samayena bhagavā ākiṇṇo viharatī"tiādi. Tattha dukkhanti na sukhaṃ, anārādhitacittatāya na iṭṭhanti attho. Tenevāha "na phāsu viharāmī"ti. Vūpakaṭṭhoti pavivekaṭṭho dūrībhūto. Tathā cintetvāva bhagavā pātova sarīrappaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañci anāmantetvā eko adutiyo gantvā kosalaraṭṭhe pālileyyake vanasaṇḍe bhaddasālamūle vihāsi. Tena vuttaṃ "atha kho bhagavā pubbaṇhasamayaṃ .pe. Bhaddasālamūle"ti. Tattha sāmanti sayaṃ. Saṃsāmetvāti paṭisāmetvā. Pattacīvaramādāyāti @Footnote: 1 Ma.u. 14/237/203 vi. mahā. 5/464/246, khu.dha. 25/5/16 @2 vi. mahā. 5/457/237, vi. mahā. 5/463/245, Ma.u 14/236/202-3

--------------------------------------------------------------------------------------------- page266.

Etthāpi sāmanti padaṃ ānetvā yojetabbaṃ. Upaṭṭhāketi kosambinagaravāsino ghositaseṭṭhiādike, vihāre ca aggupaṭṭhākaṃ āyasmantaṃ ānandaṃ anāmantetvā. Evaṃ gate satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu "āvuso ānanda satthā ekakova gato, mayaṃ anubandhissāmā"ti. "āvuso yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya anāmantetvā upaṭṭhāke ca anapaloketvā bhikkhusaṃghaṃ adutiyo gacchati, tadā ekacāraṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo"ti nivāresi, sayampi nānugacchi. Anupubbenāti anukkamena, gāmanigamapaṭipāṭiyā cārikañcaramāno "ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passissāmī"ti bālakaloṇakāragāmaṃ 1- gantvā tattha bhaguttherassa sakalaṃ pacchābhattañceva tiyāmañca rattiṃ ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā "samaggavāsaṃ vasamāne tayo kulaputte passissāmī"ti pācīnavaṃsamigadāyaṃ gantvā tesampi sakalarattiṃ samaggavāse ānisaṃsaṃ kathetvā tepi tattheva nivattetvā ekakova pālileyyagāmaṃ sampatto. Pālileyyagāmavāsino paccuggantvā bhagavato dānaṃ datvā pālileyyagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā "ettha bhagavā vasatū"ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo bhaddako 2- sālarukkho, bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālāsamīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ "pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle"ti. Hatthināgoti mahāhatthī yūthapati. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpagehi 3- daharahatthipotakehi, ye "bhiṅkā"tipi vuccanti. Chinnaggānīti purato @Footnote: 1 Sī.,ka. bālakaloṇakārāmaṃ 2 Sī. laddhako 3 Sī.,ka. khīrapakehi

--------------------------------------------------------------------------------------------- page267.

Purato gacchantehi tehi hatthiādīhi chinnaggāni khāditāvasesāni khāṇusadisāni tiṇāni 1- khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivanatehi āluḷitattā āvilāni kaddamamissāni pānīyāni pivati. Ogāhāti tiṭṭhato. "ogāhan"tipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo, upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā taṃ ghaṃsantiyeva. Yūthāti hatthighaṭā. Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitakaṃ katvā sākhābhaṅgehi sammajjati, bhagavato mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāni āharitvā satthu upaneti, satthā tāni paribhuñjati. Tena vuttaṃ "tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī"ti. Soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi pavaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati, bhagavā "hatthināgo mama nhānaṃ icchatī"ti tattha gantvā nhānakiccaṃ karoti, pānīyepi eseva nayo. Tasmiṃ pana sītale sañjāte upasaṅkamati, taṃ sandhāya vuttaṃ "soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī"ti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page268.

Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva. Imaṃ udānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi. Tatthāyaṃ saṅkhepattho:- etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? yadeko ramatī vane yasmā buddhanāgo "ahaṃ kho pubbe ākiṇṇo vihāsin"ti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane ekavihāraṃ ramati abhiramati. 1- Tasmāssa cittaṃ nāgena sameti tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho. Pañcamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5919&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5919&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2728              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]