ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        6. Piṇḍolasuttavaṇṇanā
    [36] Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno
pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ
bhikkhusaṃghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ
@Footnote: 1 ka. abhinandati

--------------------------------------------------------------------------------------------- page269.

Kapallaṃ "pattan"ti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni, 1- heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti, so ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ, nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ 2- piṇḍatthāya ulatīti piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā "piṇḍolabhāradvājo"ti vuccati. Āraññakoti gāmantasenāsanapaṭikkhipanena araññe nivāso assāti āraññako, āraññakadhutaṅgaṃ samādāya vattantassetaṃ nāmaṃ. Tathā bhikkhāsaṅkhātānaṃ āmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti attho. Piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko. Piṇḍāya vā patituṃ carituṃ vattametassāti piṇḍapātī, piṇḍapātīyeva piṇḍapātiko. Saṅkārakūṭādīsu paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, taṃ sīlaṃ etassāti paṃsukūliko. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātāni tīṇi cīvarāni ticīvaraṃ, ticīvarassa dhāraṇaṃ ticīvaraṃ, taṃ sīlaṃ etassāti tecīvariko. Appicchotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva. Dhutavādoti dhuto vuccati dhutakileso puggalo, kilesadhunanakadhammo vā. Tattha atthi dhuto, na dhutavādo, atthi na dhuto, dhutavādo, atthi neva dhuto, @Footnote: 1 ka. nānujānāti 2 Sī. āmisamesaṃ

--------------------------------------------------------------------------------------------- page270.

Na dhutavādo, atthi dhuto ceva dhutavādo cāti idaṃ catukkaṃ veditabbaṃ. Tesu yo sayaṃ dhutadhamme samādāya vattati, na paraṃ tadatthāya samādapeti, ayaṃ paṭhamo. Yo pana sayaṃ na dhutadhamme samādāya vattati, paraṃ samādapeti, ayaṃ dutiyo. Yo ubhayarahito, ayaṃ tatiyo. Yo pana ubhayasampanno, ayaṃ catuttho. Evarūpo ca āyasmā piṇḍolabhāradvājoti tena vuttaṃ "dhutavādo"ti. Ekadesasarūpekasesavasena hi ayaṃ niddeso yathā taṃ "nāmarūpan"ti. Adhicittamanuyuttoti etatha aṭṭhasamāpattisampayogato arahattaphalasamāpattisampayogato vā cittassa adhicittabhāvo veditabbo, idha pana "arahattaphalacittan"ti vadanti. Taṃtaṃsamāpattīsu samādhi eva adhicittaṃ, idha pana arahattaphalasamādhi veditabbo. Keci pana "adhicittamanuyuttena bhikkhave bhikkhunā kālena kālaṃ tīṇi nimittāni manasikātabbānī"ti etasmiṃ adhicittasutte 1- viya samathavipassanācittaṃ adhicittanti idhādhippetan"ti vadanti, taṃ na sundaraṃ. Purimoyevattho gahetabbo. Etamatthaṃ viditvāti etaṃ āyasmato piṇḍolabhāradvājassa adhiṭṭhānaparikkhārasampadāsampannaṃ adhicittānuyogasaṅkhātaṃ atthaṃ sabbākārato viditvā. Evaṃ 2- "adhicittānuyogo mama sāsanānuṭṭhānan"ti 3- dīpento imaṃ udānaṃ udānesi. Tattha anūpavādoti vācāya kassacipi anupavadanaṃ. Anūpaghātoti kāyena kassaci upaghātākaraṇaṃ. Pātimokkheti ettha pātimokkhapadassa attho heṭṭhā nānappakārehi vutto, tasmiṃ pātimokkhe. Sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti vivittaṃ saṅghaṭṭanavirahitaṃ senāsanaṃ. Adhicitte ca āyogoti aṭṭhannaṃ samāpattīnaṃ adhigamāya bhāvanānuyogo. @Footnote: 1 aṅ. tika. 20/103/250 2 Ma. etaṃ 3 Sī. sāsananti

--------------------------------------------------------------------------------------------- page271.

Aparo nayo:- anūpavādoti kassacipi uparujjhanavacanassa avadanaṃ. Tena sabbampi vācasikasīlaṃ saṅgaṇhāti. Anūpaghātoti kāyena kassaci upaghātassa paraviheṭhanassa akaraṇaṃ. Tena sabbampi kāyikasīlaṃ saṅgaṇhāti. Yādisaṃ panidaṃ ubhayaṃ buddhānaṃ sāsanantogadhaṃ hoti, taṃ dassetuṃ "pātimokkhe ca saṃvaro"ti vuttaṃ. Casaddo nipātamattaṃ. Pātimokkhe ca saṃvaroti pātimokkhasaṃvarabhūto anūpavādo anūpaghāto cāti attho. Atha vā pātimokkheti adhikaraṇe bhummaṃ. Pātimokkhe nissayabhūte saṃvaro. Ko pana soti? anūpavādo anūpaghāto. Upasampadavelāyaṃ hi avisesena Pātimokkhasīlaṃ samādinnaṃ nāma hoti, tasmiṃ pātimokkhe ṭhitassa tato paraṃ upavādūpaghātānaṃ akaraṇavasena saṃvaro, so anūpavādo anūpaghāto cāti vutto. Atha vā pātimokkheti nipphādetabbe bhummaṃ yathā "cetaso avūpasamo ayoniso manasikārapadaṭṭhānan"ti 1- tena pātimokkhena sādhetabbo anūpavādo anūpaghāto pātimokkhasaṃvarasaṅgahito anūpavādo anūpaghāto icceva attho. Saṃvaroti 2- iminā pana satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti imesaṃ catunnaṃ saṃvarānaṃ gahaṇaṃ, pātimokkhasādhanaṃ idaṃ saṃvaracatukkaṃ. Mattaññutā ca bhattasminti pariyesanapaṭiggahaṇaparibhogavissajjanānaṃ vasena bhojane pamāṇaññutā. Pantañca sayanāsananti bhāvanānukūlaṃ araññarukkhamūlādivivittasenāsanaṃ. Adhicitte ca āyogoti sabbacittānaṃ adhikattā uttamattā adhicittasaṅkhāte arahattaphalacitte sādhetabbe tassa nipphādanatthaṃ samathavipassanā- bhāvanāvasena āyogo. Etaṃ buddhānasāsananti etaṃ parassa anūpavādanaṃ, anūpaghātanaṃ, pātimokkhasaṃvaro, pariyesanapaṭiggahaṇādīsu mattaññutā, vivittavāso, @Footnote: 1 saṃ.mahā. 19/232/92 2 ka. saṃvaro cāti

--------------------------------------------------------------------------------------------- page272.

Yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ imāya gāthāya tisso sikkhā kathitāti veditabbā. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 268-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6013&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6013&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2785              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2785              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]