ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         8. Sundarīsuttavaṇṇanā
    [38] Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva.
Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṃghassa ca sakkāraṃ
asahamānāti sambandho.
    Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā
dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā
"sundarī"ti paññāyittha. Sā ca anatītayobbanā asaññatasamācārāva hoti,
tasmā te sundarīparibbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā
buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ
āgatanayena bhagavato bhikkhusaṃghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ
disvā issāpakatā ekato hutvā sammantayiṃsu:- mayaṃ samaṇassa gotamassa

--------------------------------------------------------------------------------------------- page274.

Uppannakālato paṭṭhāya naṭṭhā hatalābhasakkārā, na no koci atthibhāvampi jānāti, kiṃ nissāya nu kho loko samaṇe gotame abhippasanno uḷāraṃ sakkārasammānaṃ upanetīti? tattheko āha "uccākulappasuto asambhinnāya mahāsammatappaveṇiyā jāto"ti, aparo "abhijātiyaṃ tassa anekāni acchariyāni pātubhūtānī"ti, añño "kāḷadevilaṃ vandāpetuṃ upanītassa pādā parivattitvā tassa jaṭāsu patiṭṭhitā"ti, aparo "vappamaṅgalakāle jambucchāyāya sayāpitassa vītikkantepi majjhanhike jambucchāyā aparivattitvā ṭhitā"ti. Añño "abhirūpo dassanīyo pāsādiko rūpasampattiyā"ti, aparo "jiṇṇāturamatapabbajitasaṅkhātanimitte disvā saṃvegajāto āgāminaṃ cakkavattirajjaṃ pahāya pabbajito"ti evaṃ aparimāṇakāle sambhūtaṃ anaññasādhāraṇaṃ bhagavato puññañāṇasambhāraṃ ukkaṃsapāramippattaṃ nirupamaṃ sallekhappaṭipadaṃ anuttarañca ñāṇapahānasampadādibuddhānubhāvaṃ ajānantā attanā yathādiṭṭhaṃ yathāsutaṃ dharamānaṃ taṃ taṃ bhagavato bahumānakāraṇaṃ kittetvā abahumānakāraṇaṃ pariyesitvā apassantā "kena nu kho kāraṇena mayaṃ samaṇassa gotamassa ayasaṃ uppādetvā lābhasakkāraṃ nāseyyāmā"ti. Tesu eko tikhiṇamantī 1- evamāha "ambho imasmiṃ sattaloke mātugāmasukhe asattasattā nāma natthi, ayañca samaṇo gotamo abhirūpo devasamo taruṇo, attano samarūpaṃ mātugāmaṃ labhitvā sajjeyya. Athāpi na sajjeyya, janassa pana saṅkiyo bhaveyya, handa mayaṃ sundarīparibbājikaṃ tathā uyyojema, yathā samaṇassa gotamassa gotamassa ayaso paṭhaviyaṃ patthareyyā"ti. Taṃ sutvā itare "idaṃ suṭṭhu tayā cintitaṃ, evaṃ hi kate samaṇo gotamo ayasakena upadduto sīsaṃ ukkhipituṃ asakkonto yena vā tena vā palāyissatī"ti sabbeva ekajjhāsayā hutvā tathā ayyojetuṃ sundariyā santikaṃ @Footnote: 1 Sī. tikhiṇamati

--------------------------------------------------------------------------------------------- page275.

Agamaṃsu. Sā te disvā "kiṃ tumhe ekato āgatatthā"ti āha. Titthiyā anālapantā ārāmapariyante paṭicchannaṭṭhāne nisīdiṃsu. Sā tattha gantvā punappunaṃ ālapantī paṭivacanaṃ alabhitvā kiṃ tumhākaṃ aparajjhaṃ, kasmā me paṭivacanaṃ na dethāti. Tathā hi pana tvaṃ amhe viheṭhiyamāne ajjhupekkhasīti, ko tumhe viheṭhetīti. "kiṃ pana tvaṃ na passasi, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantan"ti vatvā "tattha mayā kiṃ kātabban"ti vutte "tenahi tvaṃ abhikkhaṇaṃ jetavanasamīpaṃ gantvā mahājanassa evañca vadeyyāsī"ti āhaṃsu. Sāpi "sādhū"ti sampaṭicchi. Tena vuttaṃ "aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā"tiādi. Tattha ussahasīti sakkosi. Atthanti hitaṃ kiccaṃ vā. Kyāhanti kiṃ ahaṃ. Yasmā te titthiyā tassā aññātakāpi samānā pabbajjāsambandhamattena saṅgaṇhituṃ ñātakā viya hutvā "ussahasi tvaṃ bhagini ñātīnaṃ atthaṃ kātun"ti āhaṃsu. Tasmā sāpi migaṃ valli viya pāde laggā jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti āha. Tenahīti "yasmā tvaṃ `jīvitampi me tumhākaṃ atthāya pariccattan'ti vadasi, tvañca paṭhamavaye ṭhitā abhirūpā sobhaggappattā ca, tasmā yathā taṃ nissāya samaṇassa gotamassa ayaso uppajjissati, tathā kareyyāsī"ti vatvā "abhikkhaṇaṃ jetavanaṃ gacchāhī"ti uyyojesuṃ. Sāpi kho bālā kakacadantapantiyaṃ pupphāvalikīḷaṃ kīḷitukāmā viya, pabhinnamadaṃ caṇḍahatthiṃ soṇḍāya parāmasantī viya, nalāṭena maccuṃ gaṇhantī viya titthiyānaṃ vacanaṃ sampaṭicchitvā mālāgandhavilepanatambūlamukhavāsādīni gahetvā mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchantī "kahaṃ gacchasī"ti ca puṭṭhā

--------------------------------------------------------------------------------------------- page276.

"samaṇassa gotamassa santikaṃ, ahaṃ hi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī"ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī "kiṃ sundari kahaṃ gatāsī"ti ca puṭṭhā "samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī"ti vadati. Tena vuttaṃ "evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsī"ti. Titthiyā katipāhassa accayena dhuttānaṃ kahāpaṇe datvā "gacchatha, sundaraṃ māretvā samaṇassa gotamassa gandhakuṭiyā avidūre mālākacavarantare nikkhipitvā ethā"ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā "sundariṃ na passāmā"ti kolāhalaṃ katvā rañño ārocetvā "kattha pana tumhe parisaṅkathā"ti raññā vuttā imesu divasesu vasati, tatthassā pavattiṃ na jānāmāti. "tenahi gacchatha, naṃ tattha vicinathā"ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā viya hutvā mālākacavaraṃ viyūhitvā tassā sarīraṃ mañcakaṃ āropetvā "samaṇassa gotamassa sāvakā `satthārā kataṃ pāpakammaṃ paṭicchādessāmā'ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū"ti rañño ārocesuṃ. Rājāpi anupaparikkhitvāva "tenahi gacchatha, nagaraṃ āhiṇḍathā"ti āha. Te nagaravīthīsu "passatha samaṇānaṃ sakyaputtiyānaṃ kamman"tiādīni vadantā vicaritvā puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake yebhuyyena "passatha samaṇānaṃ sakyaputtiyānaṃ kamman"tiādīni vatvā antonagare bahinagare ca bhikkhū akkosantā vicariṃsu. Tena vuttaṃ "yadā te aññiṃsu aññatitthiyā 1- paribbājakā `vodiṭṭhā kho sundarī'ti"ādi. @Footnote: 1 cha.Ma. titthiyā

--------------------------------------------------------------------------------------------- page277.

Tattha aññiṃsūti jāniṃsu. Vodiṭṭhāti byapadiṭṭhā, jetavanaṃ āgacchantī ca gacchantī ca visesato diṭṭhā, bahulaṃ diṭṭhāti attho. Parikkhākūpeti dīghikāvāṭe. Yā sā mahārāja sundarīti mahārāja yā sā imasmiṃ nagare rūpasundaratāya "sundarī"ti pākaṭā abhiññātā paribbājikā. Sā no na dissatīti sā amhākaṃ cakkhu viya jīvitaṃ viya ca piyāyitabbā, idāni na dissati. Yathānikkhittanti purise āṇāpetvā mālākacavarantare attanā yathāṭhapitaṃ. "yathānikhātan"tipi pāṭho, paṭhaviyaṃ nikhātappakāranti attho. Rathiyāya rathiyanti vīthito vīthiṃ. Vīthīti hi vinivijjhanakaracchā. Siṅghāṭakanti tikoṇaracchā. Alajjinoti na lajjino, pāpajigucchāvirahitāti 1- attho. Dussīlāti nissīlā. Pāpadhammāti lāmakasabhāvā nihīnācāRā. Musāvādinoti dussīlā samānā "sīlavanto mayan"ti alikavāditāya musāvādino. Abrahmacārinoti "methunapaṭisevitāya aseṭṭhacārino ime hi nāmā"ti hīḷentā vadanti. Dhammacārinoti kusaladhammacārino. Samacārinoti kāyakammādisamacārino. Kalyāṇadhammāti sundarasabhāvā, paṭijānissanti nāmāti sambandho. Nāmasaddayogena hi ettha paṭijānissantīti anāgatakālavacanaṃ. Sāmaññanti samaṇabhāvo samitapāpatā. Brahmaññanti seṭṭhabhāvo bāhitapāpatā. Kutoti kena kāraṇena. Apagatāti apetā paribhaṭṭhā. Purisakiccanti methunapaṭisevanaṃ sandhāya vadanti. Atha bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Satthā "tenahi bhikkhave tumhepi te manusse imāya gāthāya paṭicodethā"ti vatvā "abhūtavādī"ti gāthamāha. Taṃ sandhāya vuttaṃ "atha kho sambahulā .pe. Nihīnakammā manujā paratthāti tatatha neso bhikkhave saddo cīraṃ bhavissatīti idaṃ satthā tassa ayasassa nipphattiṃ sabbaññutañāṇena jānitvā bhikkhū samassāsento āha. @Footnote: 1 Sī. pāpaṃ ajigucchantāti

--------------------------------------------------------------------------------------------- page278.

Gāthāyaṃ abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā abhūtena atacchena paraṃ abbhācikkhanto. Yo vāpi katvāti yo vā pana pāpakammaṃ katvā "nāhaṃ etaṃ karomī"ti āha. Pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayūpagamanena gatiyā samā bhavanti. Gatiyeva hi nesaṃ paricchinnā, āyu pana aparicchinnaṃ. 1- Bahukaṃ hi pāpaṃ katvā ciraṃ niraye pacati, parittakaṃ katvā appamattakameva kālaṃ pacati. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ nihīnakammā manujā paratthāti. "paratthā"ti pana padassa purato "peccā"ti padena sambandho, pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. Pariyāpuṇitvāti uggahetvā. Akārakāti aparādhassa na kārakā. Nayimehi katanti evaṃ kira nesaṃ ahosi:- imehi samaṇehi sakyaputtiyehi addhā taṃ pāpakammaṃ na kataṃ, yaṃ aññatitthiyā ugghosetvā sakalanagaraṃ āhiṇḍiṃsu, yasmā ime amhesu evaṃ asabbhāhi pharusāhi vācāhi abbhācikkhantesupi na kiñci vikāraṃ dassenti, khantisoraccañca na vijahanti, kevalampana "abhūtavādī nirayaṃ upetī"ti dhammayeva vadantā sapantiyeva, ime samaṇā sakyaputtiyā amhe anupadhāretvā abbhācikkhante sapanti, sapathaṃ karontā viya 2- vadantīti. Atha vā "yo vāpi katvā `na karomī'ti cāhā"ti vadantā sapanti, attano akārakabhāvaṃ bodhetuṃ amhākaṃ sapathaṃ karonti imeti attho. Tesaṃ hi manussānaṃ bhagavatā bhāsitagāthāya savanasamannatarameva buddhānubhāvena sārajjaṃ okkami, saṃvego uppajji "nayidaṃ amhehi paccakkhato diṭṭhaṃ, sutaṃ nāma tathāpi hoti, aññathāpi hoti, ete ca aññatitthiyā @Footnote: 1 cha.Ma. āyū pana aparicchinnā 2 Sī.,ka. sāpaṃ dentā

--------------------------------------------------------------------------------------------- page279.

Imesaṃ anatthakāmā ahitakāmā, tasmā te saddhāya nayidaṃ amhehi vattabbaṃ, dujjānā hi samaṇā"ti. Te tato paṭṭhāya tato oramiṃsu. Rājāpi yehi sundarī māritā, tesaṃ jānanatthaṃ purise āṇāpesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Tesu hi eko ekaṃ āha "tvaṃ sundariṃ ekappahārena māretvā mālākacavarantare khipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū"ti. Rājapurisā taṃ sutvā te dhutte gahetvā rañño dassesuṃ. Rājā "tumhehi sā māritā"ti te dhutte pucchi. Āma devāti. Kehi mārāpitāti. Aññatitthiyehi devāti. Rājā titthiyehi pakkosāpetvā tamatthaṃ paṭijānāpetvā "ayaṃ sundarī tassa samaṇassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva gotamassa, na gotamasāvakānaṃ doso atthi, amhākameva dosoti evaṃ vadantā nagaraṃ āhiṇḍathā"ti āṇāpesi. Te tathā akaṃsu. Mahājano sammadeva saddahi. Titthiyānaṃ dhikkāraṃ akāsi, titthiyā manussavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhassa bhikkhusaṃghassa ca bhiyyoso mattāya sakkārasammāno mahā ahosi. Bhikkhū acchariyabbhutacittajātā 1- bhagavantaṃ abhivādetvā attamanā pavedesuṃ. 1- Tena vuttaṃ "atha kho sambahulā bhikkhū .pe. Antarahito bhante so saddo"ti. Kasmā pana bhagavā "titthiyānaṃ idaṃ kamman"ti bhikkhūnaṃ nārocesi ariyānaṃ tāva ārocanena payojanaṃ natthi, puthujjanesu pana "ye na saddaheyyuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya saṃvatteyyā"ti nārocesi. Apicetaṃ buddhānaṃ anāciṇṇaṃ, yaṃ anāgatassa īdisassa vatthussa ācikkhanaṃ. Parānuddesikameva hi bhagavā saṅkilesapakkhaṃ vibhāveti, kammañca katokāsaṃ na sakkā nivattetunti abbhakkhānaṃ tannimittañca bhagavā ajjhupekkhanto nisīdi. Vuttañhetaṃ:- @Footnote: 1-1 ka. bhagavantaṃ upasaṅkamitvā attano pītiṃ paṭivedesuṃ

--------------------------------------------------------------------------------------------- page280.

"na antalikhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa na vijjatī so jagatippadeso yatraṭṭhito 1- mucceyya pāpakammā"ti. 2- Etamatthaṃ viditvāti mammacchedanavasenāpi bālajanehi pavattitaṃ duruttavacanaṃ khanti balasamannāgatassa dhīrassa duttitikkhā nāma natthīti imamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ adhivāsanakkhantibalavibhāvanaṃ udānaṃ udānesi. Tattha tudanti vācāya janā asaññatā, sarehi saṅgāmagataṃva kuñjaranti kāyikasaṃvarādīsu kassacipi saṃvarassa abhāvena asaññatā avinītā bālajanā sarehi sāyakehi saṅgāmagataṃ yuddhagataṃ kuñjaraṃva hatthināgaṃ paṭiyodhā viya vācāsattīhi tudanti vijjhanti, ayaṃ tesaṃ tesaṃ sabhāvo. Sutvāna vākyaṃ pharusaṃ udīritaṃ, adhivāsaye bhikkhu aduṭṭhacittoti tampana tehi bālajanehi udīritaṃ bhāsitaṃ mammaghaṭṭanavasena pavattitaṃ pharusaṃ vākyaṃ vacanaṃ abhūtaṃ bhūtato nibbeṭhento mama kakacūpamovādaṃ 3- anussaranto īsakampi aduṭṭhacitto hutvā "saṃsārasabhāvo eso"ti saṃsāre bhayaṃ ikkhaṇasīlo bhikkhu adhivāsaye, adhivāsanakkhantiyaṃ ṭhatvā khameyyāti attho. Etthāha:- kimpana taṃ kammaṃ, yaṃ aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evaṃ dāruṇaṃ abhūtabbhakkhānaṃ pāpuṇīti vuccate:- ayaṃ so bhagavā bodhisattabhūto atītajātiyaṃ munāḷi nāma dhutto hutvā pāpajanasevī ayonisomanasikārabahulo vicarati. So ekadivasaṃ surabhiṃ nāma paccekasambuddhaṃ nagaraṃ piṇḍāya pavisituṃ cīvaraṃ pārupantaṃ passi. Tasmiñca samaye aññatarā itthī tassa avidūrena gacchati. Dhutto "abrahmacārī ayaṃ samaṇo"ti abbhācikkhi. So tena kammena @Footnote: 1 cha.Ma. yatthaṭṭhito 2 khu.dha. 25/127/39 3 Ma.mū. 12/222/187

--------------------------------------------------------------------------------------------- page281.

Bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena idāni buddho hutvāpi sundariyā kāraṇā abhūtabbhakkhānaṃ pāpuṇi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnaṃ vikārakitthīnaṃ bhagavato abbhakkhānādīni dukkhāni pattāni, sabbāni pubbe katassa kammassa vipākāvasesāni, yāni "kammāni pilotikānī"ti 1- vuccanti. Vuttañhetaṃ apadāne 2- :- "anotattasarāsanne ramaṇīye silātale nānāratanapajjote nānāgandhavanantare. Mahatā bhikkhusaṃghena pareto 3- lokanāyako āsīno byākarī tattha pubbakammāni attano. Suṇātha bhikkhavo mayhaṃ yaṃ kammaṃ pakataṃ mayā pilotikassa kammassa buddhattepi vipaccati. #[1] Munāḷi nāmahaṃ dhutto pubbe aññāsu jātisu paccekabuddhaṃ surabhiṃ abbhācikkhiṃ adūsakaṃ. Tena kammavipākena niraye saṃsariṃ ciraṃ bahū vassasahassāni dukkhaṃ vedemi vedanaṃ. Tena kammāvasesena idha pacchimake bhave abbhakkhānaṃ mayā laddhaṃ sundarikāya kāraṇā. #[2] Sabbābhibhussa 4- buddhassa nando nāmāsi sāvako taṃ abbhakkhāya niraye ciraṃ saṃsaritaṃ mayā. Dasa vassasahassāni niraye saṃsariṃ ciraṃ manussabhāvaṃ 5- laddhāhaṃ abbhakkhānaṃ bahuṃ labhiṃ. @Footnote: 1 cha.Ma. "kammapilotikānī"ti. 2 khu.apa. 32/64 ādi/417 @3 Sī.,ka. upeto 4 ka. sabbābhirussa 5 Sī. manussadehaṃ

--------------------------------------------------------------------------------------------- page282.

Tena kammāvasesena ciñcamāṇavikā mamaṃ abbhācikkhi abhūtena janakāyassa aggato. 1- #[3] Brāhmaṇo sutavā āsiṃ ahaṃ sakkatapūjito mahāvane pañcasate mante vācemi māṇave. Tatthāgato isī bhīmo pañcābhiñño mahiddhiko tañcāhaṃ āgataṃ disvā abbhācikkhiṃ adūsakaṃ. Tatohaṃ avacaṃ sisse kāmabhogī ayaṃ isi mayhampi bhāsamānassa anumodiṃsu māṇavā. Tato māṇavakā sabbe bhikkhamānaṃ kule kule mahājanassa āhaṃsu kāmabhogī ayaṃ isi. Tena kammavipākena pañca bhikkhusatā ime abbhakkhānaṃ labhuṃ sabbe sundarikāya kāraṇā. #[4] Vemātubhātikaṃ pubbe dhanahetu haniṃ ahaṃ pakkhipiṃ giriduggasmiṃ silāya ca apiṃsayiṃ. Tena kammavipākena devadatto sīlaṃ khipi aṅguṭṭhaṃ piṃsayī pāde mama pāsāṇasakkhaRā. #[5] Purehaṃ dārako hutvā kīḷamāno mahāpathe paccekabuddhaṃ disvāna magge sakalikaṃ khipiṃ. 2- Tena kammavipākena idha pacchimake bhave vadhatthaṃ 3- maṃ devadatto abhimāre payojayi. @Footnote: 1 ka. pekkhato 2 ka. dahiṃ 3 Sī.,Ma. aduṭṭhaṃ

--------------------------------------------------------------------------------------------- page283.

#[6] Hatthāroho pure āsiṃ paccekamunimuttamaṃ piṇḍāya vicarantaṃ taṃ āsādesiṃ gajenahaṃ. Tena kammavipākena bhanto nāḷāgirī gajo giribbaje puravare dāruṇo samupāgami. #[7] Rājāhaṃ khattiyo 1- āsiṃ sattiyā purise haniṃ tena kammavipākena niraye paccisaṃ bhusaṃ. Kammuno tassa sesena sodāni sakalaṃ mama pāde chaviṃ pakappesi 2- na hi kammaṃ vinassati. #[8] Ahaṃ kevaṭṭagāmasmiṃ ahuṃ kevaṭṭadārako macchake ghātite disvā janayiṃ somanassakaṃ. Tena kammavipākena sīsadukkhaṃ ahū mama sakyā ca sabbe haññiṃsu yadā hani viṭaṭūbho. 3- #[9] Phussassāhaṃ pāvacane sāvake paribhāsayiṃ yavaṃ khādatha bhuñjatha mā ca bhuñjatha sāliyo. Tena kammavipākena temāsaṃ khāditaṃ yavaṃ nimantito brāhmaṇena verañjāyaṃ vasiṃ tadā. #[10] Nibbuddhe vattamānamhi mallaputtaṃ niheṭhayiṃ 4- tena kammavipāne piṭṭhidukkhaṃ ahū mama. #[11] Tikicchako ahaṃ āsiṃ seṭṭhiputtaṃ virecayiṃ tena kammavipākena hoti pakkhandikā mama. @Footnote: 1 cha.Ma. patthivo 2 Sī.,ka. vināsesi @3 Sī.,ka. viḍūḍabho 4 Sī. mallayuddhaṃ niyojayiṃ, ka. mallaputtaṃ nisedhayaṃ

--------------------------------------------------------------------------------------------- page284.

#[12] Avacāhaṃ jotipālo kassapaṃ sugataṃ tadā kuto nu bodhi muṇḍassa bodhi paramadullabhā. Tena kammavipākena acariṃ 1- dukkaraṃ bahuṃ chabbassānuruvelāyaṃ tato bodhiṃ apāpuṇiṃ. Nāhaṃ etena maggena pāpuṇiṃ bodhimuttamaṃ kummaggena gavesissaṃ pubbakammena vārito. Puññapāpaparikkhīṇo sabbasantāpavajjito asoko anupāyāso nibbāyissamanāsavo. Evaṃ jino viyākāsi bhikkhusaṃghassa aggato sabbābhiññābalappatto anotattamahāsare"ti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 26 page 273-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]