ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         6. Soṇasuttavaṇṇanā
    [46] Chaṭṭhe avantīsūti avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare.
Pavatte pabbateti pavattanāmake pabbate. "papāte pabbatetipi "paṭhanti.
Soṇo upāsako kuṭikaṇṇoti nāmena soṇo nāma, tīhi saraṇagamanehi
upāsakattapaṭivedanena 2- upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena
"koṭikaṇṇo"ti ca vattabbe "kuṭikaṇṇo"ti evaṃ abhiññāto, na sukhumārasoṇoti 3-
adhippāyo. Ayaṃ hi āyasmato mahākaccāyanassa santike dhammaṃ sutvā sāsane
abhippasanno, saraṇesu ca sīlesu ca patiṭṭhito pavatte pabbate chāyūdakasampanne
ṭhāne vihāraṃ kāretvā theraṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhāti.
Tena vuttaṃ "āyasmato mahākaccāyanassa upaṭṭhāko hotī"ti
    so kālena kālaṃ therassa upaṭṭhānaṃ gacchati. Thero cassa dhammaṃ deseti.
Tena saṃvegabahulo dhammacariyāya ussāhajāto viharati. So ekadā satthena saddhiṃ
vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ
janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ
uṭṭhāya gato. Na ekopi soṇaṃ pabodhesi. Sabbepi visaritvā agamaṃsu. So
@Footnote: 1 Sī.,Ma. kilesavassanena  2 cha.Ma. upāsakabhāvappaṭi....  3 Sī. abhiññāto sukumāro
@soṇoti

--------------------------------------------------------------------------------------------- page329.

Pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto sattheneva gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ 1- virūpadassanaṃ gacchantaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna "kosi tvan"ti pucchi. Petosmi bhanteti. Kasmā evaṃ karosīti. Attano pubbakammenāti. Kimpana kataṃ kammanti. Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, sāṇe ca bhikkhāya upagate "tumhākaṃ maṃsaṃ khādathā"ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmīti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi. Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi. Tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya 2- jīvitaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā "amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnabhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū"ti akkosiṃsu. Te tena kammena niraye pacitvā vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi. So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kulagharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro therassa tamatthaṃ ārocesi. Theropissa pavattinivattīsu 3- ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato, te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ @Footnote: 1 Sī.,Ma. mahāvikāraṃ 2 Sī.,ka. bhaṇḍavaṇijjāya 3 Sī.,Ma. pavattiṃ sutvā

--------------------------------------------------------------------------------------------- page330.

Upasaṅkamitvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci, tena vuttaṃ "atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa .pe. Pabbājetu maṃ bhante ayyo mahākaccāno"ti. Tattha yathā yathātiādīnaṃ padānaṃ ayaṃ saṅkhepattho:- yena yena ākārena ayyo mahākaccāyano dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāseti, tena tena me upaparikkhato evaṃ hoti, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akkhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ saṅkhalikhitasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ yannūnāhaṃ kese ceva massūni ca ohāretvā voropetvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā nivāsetvā ceva pārupitvā ca agārasmā nikkhamitvā anagāriyaṃ pabbajeyyaṃ. Yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāyaṃ natthi, tasmā pabbajjā anagāriyā nāma, taṃ anagāriyaṃ pabbajjaṃ pabbajeyyaṃ upagaccheyyaṃ, paṭipajjeyyanti attho. Evaṃ attanā rahovitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo "pabbājetu maṃ bhante ayyo mahākaccāno"ti āha. Thero pana "tāvassa ñāṇaparipākaṃ kathan"ti upadhāretvā ñāṇaparipākaṃ āgamayamāno "dukkaraṃ kho"tiādinā pabbajjāchandaṃ nivāresi. Tattha ekabhattanti "ekabhattiko hoti rattūparato virato vikālabhojanā"ti 1- evaṃ vuttaṃ vikālabhojanaviratiṃ sandhāya vadati. Ekaseyyanti adutiyaseyyaṃ. Ettha @Footnote: 1 dī.Sī. 9/10,194/5,64. aṅ.tika. 20/71/206

--------------------------------------------------------------------------------------------- page331.

Ca seyyāsīsena "eko tiṭṭhati, eko gacchati, eko nisīdatī"tiādinā 1- nayena vuttesu catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekākinā hutvā sayanamattaṃ. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhasāsanaṃ anuyuñjāti niccasīlauposathasīlādibhedaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etaṃ hi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha "kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyan"ti. Tattha kālayuttanti cātuddasīpañcadasīaṭṭhamīpāṭihāriyapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ pabbajjāti 2- adhippāyo. Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammāpaṭipattiyaṃ yogyaṃ kārāpetuṃ 3- vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭipassambhīti indriyānaṃ aparipakkattā saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭipassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyampi pabbajjāya cittaṃ uppajji, therassa ārocesi. Dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā "idāni naṃ pabbājetuṃ kālo"ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ "dutiyampi kho soṇo .pe. Upasampādesī"ti tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimapadeseyeva vasiṃsu. Tasmā tattha katipayā eva ahesuṃ. Te ca ekasmiṃ nigame @Footnote: 1 khu.mahā. 29/33,229/29,171 (syā) @2 Ma. na sabbakālanti 3 Ma. yogyataṃ pakāsetuṃ

--------------------------------------------------------------------------------------------- page332.

Eko, ekasmiṃ nigame 1- dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacidevala karaṇīyena pakkamiṃsu. Kiñci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca tadā ekavihārī ahosi. Dasavaggaṃ bhikkhusaṃghaṃ sannipātetvāti tadā bhagavatā paccantadesepi dasavaggeneva saṃghena upasampadā anuññātā. Itonidānaṃ hi therena yācito pañcavaggena saṃghena paccantadese upasampadaṃ anujāni. Tena vuttaṃ "tiṇṇaṃ vassānaṃ .pe. Sannipātetvā"ti vassaṃ vuṭṭhassāti upasampajjitvā paṭhamavassaṃ upagantvā vusitavato. Ediso ca ediso cāti evarūpo ca evarūpo ca, evarūpāya nāmakāyarūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgatoti sutoyeva me so bhagavā. Na kho me so bhagavā sammukhā diṭṭhoti etena puthujjanasaddhāya evaṃ āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasaaṭṭhakavaggikāni satthu sammukhā aṭṭhiṃ katvā manasikatvā sabbaṃ cetaso samannāharitvā atthadhammappaṭisaṃvedī hutvā bhaṇanto dhammūpasañhitapāmojjādimukhena 2- samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti. Keci panāhu:- "na kho me so bhagavā sammukhā diṭṭho"ti idaṃ rūpakāyadassanameva sandhāya vuttanti. Āyasmā hi soṇo pabbajitvāva therassa @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. dhammaphassasañjātapāmujjādisukhena

--------------------------------------------------------------------------------------------- page333.

Santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā "upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha cittan"ti uparimaggatthāya vipassanaṃ vaḍaḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena hi bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ:- "yo kho vakkali dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī"ti. 1- Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosīti. "sace maṃ upajjhāyo anujānātī"tipi pāṭho. "bhante"ti pana likhanti. Tathā "sādhu sādhu āvuso soṇa, gaccha tvaṃ āvuso soṇā"tipi pāṭho. "āvuso"ti 2- pana kesuci potthakesu natthi. Tathā "evamāvusoti kho āyasmā soṇo"tipi pāṭho. Āvusovādoyeva hi aññamaññaṃ bhikkhūnaṃ bhagavato dharamānakāle āciṇṇo bhagavantaṃ pāsādikantiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva. Kacci bhikkhu khamanīyanti bhikkhu idaṃ tuyhaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ kacci khamanīyaṃ, kiṃ sakkā khamituṃ sahituṃ pariharituṃ, kiṃ dukkhabhāro nābhibhavati. Kacci yāpanīyanti kiṃ taṃtaṃkiccesu yāpetuṃ gametuṃ sakkā na kañci antarāyanti dasseti. Kaccisi appakilamathenāti anāyāsena imaṃ ettakaṃ addhānaṃ kacci āgatosi. Etadahosīti buddhāciṇṇaṃ anussarantassa āyasmato ānandassa etaṃ "yassa kho maṃ bhagavā"tiādinā idāni vuccamānaṃ citte āciṇṇaṃ ahosi. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha vihāroti adhippetā. Vatthunti vasituṃ. @Footnote: 1 saṃ.kha. 17/87/97 2 Sī.,ka. mā āvusoti

--------------------------------------------------------------------------------------------- page334.

Nisajjāya vītināmetvāti ettha yasmā bhagavā āyasmato soṇassa samāpattisamāpajjane paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ .pe. Vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto "bahudeva rattiṃ .pe. Vihāraṃ pāvisī"ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhe āgacchatu. Yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho. Soḷasa aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni soḷasasuttāni. Sarena abhaṇīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasi karaṇakāle byañjanāni vā micchā ropeti, padapacchābhaṭṭhaṃ vā karoti, na evamayaṃ, iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ "sumanasikatānīti suṭṭhu manasi katānī"ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭhu upadhārite sakkā pāḷiṃ sammā ussāretuṃ. 1- Kalyāṇiyāsi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanaparipuṇṇāya poriyā vācāya samannāgato āsi. Visaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagaḷāyāti elaṃ vuccati doso, taṃ na paggharatīti anelagaḷā, tāya niddosāyāti attho. Atha vā anelagaḷāyāti anelāya ca agaḷāya ca niddosāya agaḷitapadabyañjanāya, @Footnote: 1 Sī. pāḷidhammaṃ uccāretuṃ

--------------------------------------------------------------------------------------------- page335.

Aparihīnapadabyañjanāti attho. Tathā hi naṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo"ti 1- etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ viññāpetuṃ samatthāya. Kativassoti so kira majjhimavayassa tatiyakoṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchatīti keci, taṃ akāraṇaṃ. Evaṃ sante 2- samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādaṃ āpannoti puna anuyuñjituṃ satthā "katavassosī"ti taṃ pucchati. Tenevāha "kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī"ti. Tattha kissāti kiṃ kāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi. Kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti kilesakāmesu ca vatthukāmesu ca. Ādīnavoti doso. Apicāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhimituṃ asakkhiṃ. Kasmā? sambādho gharāvāso uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha "bahukicco bahukaraṇīyo"ti. Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi na patiṭṭhāti, aññadatthuṃ padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiñca nivattiñca sammadeva jānanto pavattiyaṃ tannimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi. Tattha disvā ādīnavaṃ loketi sabbasmimpi 3- saṅkhāraloke "anicco dukkho vipariṇāmadhammo"tiādinā ādīnavaṃ dosaṃ paññācakkhunā 4- passitvā. Etena @Footnote: 1 aṅ. ekaka. 20/206/24 2 Ma. evaṃ santaṃ @3 cha.Ma. sabbasmiṃ 4 cha.Ma. paññāya

--------------------------------------------------------------------------------------------- page336.

Vipassanāvāro kathito. Ñatvā dhammaṃ nirupadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā nissaraṇavivekāsaṅkhatāmatasabhāvato 1- maggañāṇena paṭivijjhitvā. "disvā ñatvā"ti imesaṃ padānaṃ "ghataṃ 2- pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya disvā āsavā parikkhīṇā hontī"tiādīsu 3- viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati kasmā? pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya 4- visuddhapuggalo rājahaṃso viya ukkāraṭṭhāne pāpe saṅkiliṭṭhadhamme na ramati nābhinandati. "pāpo na ramatī sucin"tipi pāṭho. Tassattho:- pāpo pāpapuggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya ukkāraṭṭhānaṃ asuciṃ saṅkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti. Evaṃ bhagavatā udāne udānite āyasmā soṇo uṭṭhāyāsanā bhagavantaṃ vanditvā attano upajjhāyassa vacanena paccantadese pañcavaggena upasampadādīni pañca vatthūni yāci. Bhagavāpi tāni anujānīti sabbaṃ khandhake 5- āgatanayena veditabbaṃ. Chaṭṭhasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 328-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3279              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3279              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]