ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       9. Sadhāyamānasuttavaṇṇanā
    [49] Navame māṇavakāti taruṇā. Paṭhame yobbane ṭhitā brāhmaṇakumārakā
idhādhippetā.
    Sadhāyamānarūpāti uppaṇḍanajātikaṃ vacanaṃ sandhāya vuttaṃ. Aññesaṃ
uppaṇḍentā sadhanti, tadatthavacanasīlāti attho. Tassāyaṃ vacanattho:- sadhanaṃ
Sadho, 1- taṃ ācikkhantīti sadhayamānāti vattabbe dīghaṃ katvā "sadhāyamānā"ti
vuttaṃ. Atha vā visesato sasedhe viya attānaṃ āvadantīti sadhāyamānā te 2-
evaṃsabhāvatāya "sadhāyamānarūpā"ti vuttaṃ. "saddāyamānarūpā"tipi pāṭho, uccāsaddaṃ
mahāsaddaṃ karontāti attho. Bhagavato avidūre atikkamantīti bhagavato savanavisaye
taṃ taṃ mukhārūḷhaṃ vadantā atiyanti.
    Etamatthaṃ viditvāti etaṃ tesaṃ vācāya asaññatabhāvaṃ jānitvā tadatthadīpakaṃ
dhammasaṃvegavasena imaṃ udānaṃ udānesi.
    Tattha parimuṭṭhāti dandhā muṭṭhassatino. Paṇḍitābhāsāti paṇḍitapatirūpakā
"ke aññe jānanti, mayamevettha jānāmā"ti tasmiṃ tasmiṃ atthe attānameva
jānantaṃ katvā samudācaraṇato. Vācāgocarabhāṇinoti yesaṃ vācā eva gocaro
visayo, te vācāgocarabhāṇino, vācāvatthumattasseva bhāṇino atthassa
apariññātattā. Atha vā vācāya agocaraṃ ariyānaṃ kathāya avisayaṃ musāvādaṃ
bhaṇantīti vācāgocarabhāṇino. Atha vā "gocarabhāṇino"ti ettha ākārassa
rassabhāvo kato. Vācāgocarā, na satipaṭṭhānādigocarā bhāṇinova. Kathaṃ bhāṇino?
yāvicchanti mukhāyāmaṃ attano yāva mukhāyāmaṃ yāva mukhappasāraṇaṃ icchanti,
tāva pasāretvā bhāṇino, paresu gāravena, attano avisayatāya ca mukhasaṅkocaṃ
na karontīti attho. Atha vā vācāgocarā eva hutvā bhāṇino, sayaṃ
ajānitvā parapattikā eva hutvā vattāroti attho. Tatoyeva yāvicchanti
mukhāyāmaṃ yena vacanena sādhetabbā, taṃ acintetvā yāvadeva attano
mukhappasāraṇamattaṃ icchantīti attho. Yena nītā na taṃ vidūti yena muṭṭhassaccādinā
@Footnote: 1 Sī. vadhanaṃ vadho  2 Sī.,Ma. tato
Nillajjabhāvaṃ paṇḍitamānībhāvañca nītā "mayamevaṃ bhaṇāmā"ti, taṃ tathā attano
bhaṇantassa kāraṇaṃ na vidū, aviddasuno 1- na jānantīti attho.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 340-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3444              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]