ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        2. Sattajaṭilasuttavaṇṇanā
    [52] Dutiye bahidvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na
vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā
catudvārakoṭṭhakaparivuto pākāraparikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi
pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññattavarabuddhāsane nisinno hoti.
Jaṭilāti jaṭāvanto tāpasavesadhārino. Nigaṇṭhāti setapaṭanigaṇṭharūpadhārino.
Ekasāṭakāti ekasāṭakanigaṇṭhā viya ekaṃ pilotikakhaṇḍaṃ hatthe bandhitvā tenāpi 1-
sarīrassa purimabhāgaṃ paṭicchādetvā vicaraṇakā. Parūḷhakacchanakhalomāti parūḷhakacchalomā
parūḷhanakhā parūḷhaavasesalomā ca, kacchādīsu dīghalomā dīghanakhā cāti attho.
Khārivividhamādāyāti vividhaṃ khārādinānappakāraṃ pabbajitaparikkhārabhaṇḍikaṃ gahetvā.
Avidūre atikkamantīti vihārassa avidūramaggena nagaraṃ pavisanti.
    Rājāhaṃ bhante pasenadi kosaloti ahaṃ bhante rājā pasenadikosalo,
mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike
nisinno evarūpānaṃ nagganissirīkānaṃ añjaliṃ paggaṇhātīti? saṅgaṇhaṇatthāya.
Evañhissa ahosi "sacāhaṃ ettakampi etesaṃ na karissāmi, mayaṃ puttadāraṃ
pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ
nipaccakāramattampi na karoti. Tasmiṃ hi kate amhe `ocarakā'ti jano aggahetvā
`pabbajitā'icceva sañjānissati, kiṃ imassa bhūtatthakathanenāti attanā diṭṭhaṃ
sutaṃ paṭicchādetvā na katheyayuṃ, evaṃ kate pana anigūhitvā kathessantī"ti.
Apica satthu ajjhāsayajānanatthampi evamakāsīti. Rājā kira bhagavantaṃ upasaṅkamantopi
katipayakālaṃ sammāsambodhiṃ na saddahi. Tenassa evaṃ ahosi "yadi bhagavā sabbaṃ
jānāti, mayā imesaṃ nipaccakāraṃ katvā `ime arahanto'ti vutte nānujāneyya,
@Footnote: 1 Ma.,Sī. bandhitvā ekenantena hi, bandhitvā tena adhonābhipariyantaṃ bandhitvā
@ekenantena hi
Atha maṃ anuvattanto anujāneyya, kuto tassa sabbaññutā"ti. Evaṃ so satthu
ajjhāsayajānanatthaṃ tathā akāsi. Bhagavā pana "ujukameva `na ime samaṇā
ocarakā'ti vutte yadipi rājā saddahati, mahājano pana tamatthaṃ ajānanto
na saddaheyya, samaṇo gotamo `rājā attano kathaṃ suṇātī'ti yaṅkiñci
mukhārūḷhaṃ kathetī'ti vadeyya, taṃ tassa dīgharattaṃ ahitāya dukkhāya saṃvatteyya,
añño ca guḷhakammaṃ vivaṭaṃ kataṃ bhaveyya, sayameva rājā tesaṃ ocarakabhāvaṃ
kathessatī"ti ñatvā "dujjānaṃ kho etan"tiādimāha.
    Tattha kāmabhogināti iminā pana rāgābhibhavaṃ, ubhayenāpi vikkhittacittaṃ
dasseti. Puttasambādhasayananti puttehi sambādhasayanaṃ. Ettha ca puttasīsena
dārapariggahaṃ, puttadāresu ubbillācittena 1- tesaṃ rāgādihetusokābhibhavena 2-
cittassa saṅkiliṭṭhataṃ dasseti. Kāsikacandananti saṇhacandanaṃ, kāsikavatthañca
candanañcāti vā attho. Mālāgandhavilepananti vaṇṇagandhatthāya mālā,
sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthāya vilepanaṃ dhārentena. Jātarūparajatanti
suvaṇṇañceva avasiṭṭhadhanañca. Sādiyantenāti paṭiggaṇhantena. Sabbenapi
kāmesu abhigiddhabhāvameva pakāseti.
    Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti "ayaṃ pesalo vā dussīlo
vā"ti saṃvasantena ekasmiṃ ṭhāne saha vasantena jānitabbo. Tañca kho dīghena
addhunā na ittarenāti 3- tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena.
Katipayadivase hi saññatākāro saṃvutindriyākāro ca hutvā sakkā dassetuṃ.
Manasikarotā no amanasikarotāti tampi "sīlamassa pariggaṇhissāmī"ti manasikarontena
paccavekkhantena sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva
@Footnote: 1 Sī. ubbillāvitena tena, cha.Ma. uppilāvitena  2 cha.Ma. gharāvāsādi...
@3 cha.Ma. na ittaranti
Paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti. Saṃvohārenāti
kathanena.
              Yo hi koci manussesu       vohāraṃ upajīvati
              evaṃ vāseṭṭha jānāhi      vāṇijo so na brāhmaṇoti 1-
ettha hi vāṇijjaṃ vohāro nāma, "cattāro ariyavohārā"ti 2- ettha cetanā.
"saṅkhā samaññā paññatti vohāro"ti 3- ettha paññatti. "vohāramattena
so vohareyyā"ti 4- ettha kathā vohāro. Idhāpi so eva adhippeto.
Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya,
tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathentoyeva
sakkā jānituṃ "asuci eso puggalo"ti. Sucisīlassa pana purimaṃ pacchimena pacchimañca
purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā
kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pākāsento
āha "saṃvohārena soceyyaṃ veditabban"ti.
    Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu
upaddavesu gahetabbagahaṇaṃ kattabbakiccaṃ 5- apassanto advārikaṃ gharaṃ paviṭṭho
viya carati. Tenāha "āpadāsu kho mahārāja thāmo veditabbo"ti.
Sākacchāyāti saha kathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati. 6-
Paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphanditeneva 7- hi maccho
khuddako mahanto vāti paññāyati.
@Footnote: 1 khu.su. 25/620/456  2 dī.pā. 11/313/206
@3 abhi.saṅ. 34/1313/297  4 saṃ.sa. 15/25/17
@5 Sī. gahetabbaṃ pahātabbañca kiñci, cha.Ma. kattabbakaraṇaṃ
@6 Sī. leḍḍu viya nuppalavati, cha.Ma. geṇḍu viya uplavati
@7 cha.Ma. udakavipphandaneneva
    Iti bhagavā rañño ujukameva te "ime nāmā"ti avatvā arahantānaṃ
anarahantānañca jānanūpāyaṃ pakāsesi. Rājā taṃ sutvā bhagavato sabbaññutāya
desanāvilāsena ca abhippasanno "acchariyaṃ bhante"tiādinā attano pasādaṃ
pakāsetvā idāni te yāthāvato bhagavato ārocento "ete bhante mama
purisā corā"tiādimāha. Tattha corāti apabbajitā eva pabbajitarūpena
raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā. Ocarakāti heṭṭhā carakā. Corā
hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā. Atha vā ocarakāti carapurisā.
Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti
attho. Osārissāmīti 1- paṭipajjissāmi, karissāmīti attho. Rajojallanti
rajañca malañca. Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā. Kappitakemassūti
alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū. Kāmaguṇehīti kāmakoṭṭhāsehi,
kāmabandhanehi vā. Samappitāti suṭṭhu appitā allīnā. Samaṅgibhūtāti saha bhūtā
paricāressantīti indriyāni samantato cāressanti, kīḷāpessanti vā.
    Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā
pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ
parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi.
    Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ
pāpakamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ
na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva
vāyameyyāti adhippāyo. Nāññassa puriso siyāti pabbajitarūpena aññassa
puggalassa sevakapuriso na siyā. Kasmā? evarūpassapi ocarakādipāpakammassa
@Footnote: 1 Sī.,ka. oyāyissāmīti
Kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya
"tappaṭibaddhaṃ me sukhadukkhan"ti evaṃcitto hutvā na jīvikaṃ pavatteyya,
attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato
"ocaraṇan"ti 1- laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya.
Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu
paresaṃ dhammaṃ deseti, so dhammena  vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ
na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ
karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto
dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi
aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti
nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 354-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3616              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]