ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     4. Paṭhamanānātitthiyasuttavaṇṇanā
    [54] Catutthe nānātitthiyā samaṇabrāhmaṇā paribbājakāti 2- ettha taranti etena
saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi
tathā gahitadiṭṭhidassanaṃ "titthan"ti adhippetaṃ. Tasmiṃ sassatādinānākāre
titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā
ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca
te samaṇabrāhmaṇaparibbājakā  cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.
@Footnote: 1 cha.Ma. kathāya  2 cha.Ma. nānātitthiyasamaṇabrāhmaṇaparibbājakāti
    "sassato attā ca loko cā"tiādinā 1- passanti etāya, sayaṃ vā
passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ.
Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā.
Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato "sassato attā ca loko
cā"tiādinā pavatto cittavipallāso saññāvipallāso ca. Tathā nānā khantiyo
etesanti nānākhantikā. Nānā ruciyo etesanti nānārucikā. Diṭṭhigatikā hi
pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā "idameva saccaṃ
moghamaññan"ti abhinivisanti. Atha vā "aniccaṃ niccan"tiādinā tathā tathā
dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi
diṭṭhi eva vuttāti veditabbā. Nānādiṭṭhinissayanissitāti sassatādiparikappavasena
nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā
allīnā upagatā, taṃ anissajjitvā ṭhitāti attho. Diṭṭhiyopi hi diṭṭhigatikānaṃ
abhinivesākārānaṃ 2- nissayā honti.
    Santīti atthi saṃvijjanti upalabbhanti. Eketi ekacce. Samaṇabrāhmaṇāti
pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti
ca evaṃ gahitā. Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino.
Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino. Tattha
dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ
tattha patiṭṭhāpanavasena vohāro.
    Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā.
So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena
@Footnote: 1 dī.Sī. 9/31,32/14,15  2 Ma. abhinivesavohārānaṃ
Abhiyuttehi lokiyatīti lokoti adhippeto. Svāyaṃ sassato amaro nicco dhuvoti
yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññampana asassatotiādi
paresaṃ dassanaṃ moghaṃ micchāti attho. Etena cattāropi sassatavādā dassitā
honti. Asassatoti na sassato, anicco adhuvo cavanadhammoti attho. "asassato"ti
sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dassitā honti.
    Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti
attho. Etena sarīraparimāṇo 1- aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo
attāti evamādivādā dassitā honti. Anantavāti apariyanto, sabbagatoti
attho. Etena kapilakaṇādivādā dassitā 2- honti.
    Taṃ jīvaṃ taṃ sarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ
vatthu, tadeva sarīranti jīvañca, sarīrañca advayaṃ samanupassati. Etena ājīvakānaṃ
viya "rūpī attā"ti ayaṃ vādo dassito hoti. Aññaṃ jīvaṃ aññaṃ sarīranti
iminā pana "arūpī attā"ti ayaṃ vādo dassito.
    Hoti tathāgato parammaraṇāti ettha tathāgatoti sattā. 3- Taṃ hi diṭṭhigatiko
kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ 4- gatoti  tathāgatoti voharati,
so maraṇato idha kāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho.
Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca
nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena
ucchedavādo dassito. Hoti ca na ca hotīti atthi ca natthi cāti. Etena
ekaccasassatavādā satta saññīvādā ca dassitā, neva hoti na na hotīti
iminā pana amarāvikkhepavādo dassitoti veditabbaṃ.
@Footnote: 1 Ma. pādaparimāṇo  2 cha.Ma. dīpitā
@3 Sī.,ka. attā  4 Sī.,ka. tathāgatabhāvaṃ
    Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā
ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde
khuṃsentā vivādāpannā ahesuṃ. Tena vuttaṃ "te bhaṇḍanajātā"tiādi.
    Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo. Bhaṇḍanajātāti jātabhaṇḍanā.
Kalaho kalaho eva, kalassa vā hananato kalaho daṭṭhabbo. Aññamaññassa
viruddhaṃ vādaṃ āpannāti vivādāpannā. Mammaghaṭṭanato mukhameva sattīti mukhasatti,
pharusavācā. Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ
"sukho buddhuppādo, pāpakammaṃ paccanubhotī"ti 1- ca. Tāhi mukhasattīhi vitudantā
vijjhantā viharanti. Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo,
yathā mayā vuttaṃ "sassato loko"ti. Nediso dhammoti na ediso dhammo,
yathā tayā vuttaṃ "asassato loko"ti, evaṃsesapadehipi yojetabbaṃ. So ca
titthiyānaṃ vivādo sakalanagare pākaṭo jāto. Atha bhikkhū sāvatthiṃ piṇḍāya
paviṭṭhā taṃ sutvā "atthi no idaṃ kathāpābhataṃ, yannūna mayaṃ imaṃ pavattiṃ bhagavato
āroceyyāma, appevanāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā"ti.
Te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ "atha
kho sambahulā bhikkhū"tiādi.
    Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento
"aññatitthiyā bhikkhave"tiādimāha. Tattha andhāti paññācakkhuvirahena andhā.
Tenāha "acakkhukā"ti. Paññā hi idha "cakkhū"ti adhippetā. Tathāhi vuttaṃ
"atthaṃ na jānantī"tiādi. Tattha atthaṃ na jānantī"ti idhalokatthaṃ paralokatthaṃ
na jānanti, idhalokaparalokesu vuḍḍhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana
@Footnote: 1 Sī..ka. paccanubhūtanti
Nibbāne kathāvakā. Ye hi nāma pavattimattepi sammuḷhā, te kathaṃ nivattiṃ
jānissantīti. Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena
anatthampi na jānanti. Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti.
Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ
kusalaṃ karonti. Nakevalañca dhammādhammesu eva, atha kho tassa vipākesupi
sammuḷhā. Tathāhi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā.
Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti.
Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā
pavedenti.
    Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato
andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ "bhūtapubbaṃ
bhikkhave"tiādimāha. Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ. Aññataro
rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi.
So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ
sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi
"bhaddakaṃ vata ko hatthiyānaṃ dassanīyan"ti. Tena ca samayena eko jaccandho
rājaṅgaṇena gacchati. Taṃ disvā rājā cintesi "mahājāniyā kho ime andhā,
ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ. Yannūnāhaṃ imissā sāvatthiyā yattakā
jaccandhā, sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā
tesaṃ vacanaṃ suṇeyyan"ti. Keḷisīlo rājā ekena purisena sāvatthiyā sabbe
jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi. "yathā ekeko
jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā `hatthī mayā diṭṭho'ti
saññaṃ uppādesi, tathā karohī"ti. So puriso tathā akāsi. Atha rājā te
Jaccandhe paccekaṃ pucchi "kīdiso bhaṇe hatthī"ti. Te attanā diṭṭhadiṭṭhāvayavameva
hatthiṃ katvā vadantā "ediso hatthī, nediso hatthī"ti aññamaññaṃ kalahaṃ
karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalamakaṃsu. Rājā
saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena
mahāhasitaṃ hasi. Tena vuttaṃ "atha kho bhikkhave so rājā .pe. Attamano
ahosī"ti.
    Tattha ambhoti ālapanaṃ. Yāvatakāti yattakā. Jaccandhāti jātiyā andhā,
jātito paṭṭhāya acakkhukā. Ekajjhanti ekato. Bhaṇeti abahumānālāPo. Hatthiṃ
dassehīti yathāvuttahatthiṃ sayāpetvā dassehi. So ca susikkhitattā aparipphandanto
nipajji. Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu. Tena
purisena sīsaṃ parāmasāpetvā "ediso hatthī"ti saññāpitattā tādisaṃyeva naṃ
hatthiṃ sañjānantā jaccandhā "ediso deva hatthī seyyathāpi kumbho"ti vadiṃsu.
Kumbhoti ca ghaṭoti attho. Khīloti nāgadantakhīlo. Soṇḍoti hattho. Naṅgalīsā
naṅgalassa sirassa īsā. Kāyoti sarīraṃ. Koṭṭhoti kusūlo. Pādoti jaṅgho.
Thūṇoti thambho. Naṅguṭṭhanti vālassa urimappadeso. Vāladhīti vālassa aggappadeso
muṭṭhīhi saṃsumbhiṃsūti 1- muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu. Attamano
ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena
gahitamano ahosi.
    Evameva khoti upamāsaṃsandanaṃ. Tassattho:- bhikkhave yathā te jaccandhā
acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ
hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ
akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano
@Footnote: 1 Sī.,ka. saṅkhubhiṃsūti
Diṭṭhidassanena yathādiṭṭhaṃ "attā"ti maññamānā tassa sassatādibhāvaṃ āropetvā
"idameva saccaṃ moghamaññan"ti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtampana
atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti
    etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ
apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ 1- micchābhinivesaṃ, tattha ca
vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena
samaṇā, jātimattena brāhmaṇā "sassato loko"tiādinayappavattesu imesu eva
asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu
evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ
vasena "etaṃ mamā"tiādinā sajjanti kira. Aho nesaṃ sammohoti
dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti.
Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmī"tiādinā viggāhikakathānuyogavasena
viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha
nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhiṃyeva vā visadisadassanattā 2- sassatādivasena
aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ
visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? janā ekaṅgadassino.
Yatheva jaccandhā janā hatthissa ekekaṅgadassino yaṃ yaṃ attanā phusitvā ñātaṃ,
tantadeva hatthī"ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti
attho. Ivasaddo 3- cettha luttaniddiṭṭhoti veditabbo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī.,Ma. ayathādassanaṃ  2 cha.Ma. viparītadassanattā  3 Sī.,ka, idhasaddo



             The Pali Atthakatha in Roman Book 26 page 362-368. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3687              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3687              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]