ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     6. Tatiyanānātitthiyasuttavaṇṇanā
    [56] Chaṭṭhe sabbaṃ heṭṭhā vuttanayameva. Imaṃ udānanti ettha pana
diṭṭhitaṇhāmānesu dosaṃ disvā te dūrato vajjetvāva saṅkhāre yathābhūtaṃ passato
ca tattha anādīnavadassitāya micchābhiniviṭṭhassa yathābhūtaṃ apassato ca yathākkamaṃ
saṃsārato ativattanānativattanadīpakaṃ imaṃ udānaṃ udānesīti attho yojetabbo.
    Tattha ahaṅkārapasutāyaṃ pajāti "sayaṅkato attā ca loko cā"ti evaṃ
vuttasayaṅkārasaṅkhātaṃ ahaṅkāraṃ tathā pavattaṃ diṭṭhiṃ pasutā anuyuttā ayaṃ pajā
micchābhiniviṭṭho sattakāyo. Paraṅkārūpasañhitāti paro añño issarādiko sabbaṃ
karotīti evaṃ pavattaṃ paraṅkāradiṭṭhiṃ sannissitā tāya upasañhitāti
paraṅkārūpasañhitā. Etadeke nābbhaññaṃsūti etaṃ diṭṭhidvayaṃ eke samaṇabrāhmaṇā
tattha dosadassino hutvā nānujāniṃsu. Kathaṃ? sati hi sayaṅkāre kāmakārato sattānaṃ
iṭṭheneva bhavitabbaṃ, na aniṭṭhena. Na hi koci attano dukkhaṃ icchati, bhavati ca
aniṭṭhaṃ, tasmā na sayaṅkāro. Paraṅkāropi yadi issarahetuko, svāyaṃ issaro
attatthaṃ vā kareyya paratthaṃ vā. Tattha yadi attatthaṃ, attanā akatakicco siyā
asiddhassa 1- sādhanato. Atha vā paratthaṃ sabbesaṃ hitasukhameva nipphajjeyya, na ahitadukkhaṃ
nipphajjati, tasmā issaravasena na paraṅkāro sijjhati. Yadi ca issarasaṅkhātaṃ
aññanirapekkhaṃ niccamekakāraṇaṃ pavattiyā siyā, kammena 2- uppatti na siyā,
@Footnote: 1 Sī. aladdhassa  2 Ma. kamena
Sabbeheva ekajjhaṃ uppajjitabbaṃ kāraṇassa sannihitattā. Athassa aññampi
sahakārīkāraṇaṃ icchitaṃ, taññeva hetu, kimissarena apariniṭṭhitasāmatthiyena
parikappitena. Yathā ca issarahetuko paraṅkāro na sijjhati, evaṃ
pajāpatipurisapakatibrahmakālādihetukopi na sijjhateva tesampi asiddhattā
vuttadosānativattanato ca. Tena vuttaṃ "etadeke nābbhaññaṃsū"ti. Ye pana yathāvutte
sayaṅkāraparaṅkāre nānujānantāpi adhiccasamuppannaṃ attānañca lokañca paññapenti,
tepi na naṃ sallanti addasuṃ adhiccasamuppannanti vādinopi micchābhinivesaṃ
anatikkamanato yathābhūtaṃ ajānantānaṃ diṭṭhigataṃ tattha tattha dukkhuppādanato vijjhanaṭṭhena
"sallan"ti na passiṃsu.
    Etañca sallaṃ paṭikacca passatoti yo pana āraddhavipassako pañcapi
upādānakkhandhe aniccato dukkhato anattato samanupassati, so etañca tividhaṃ
viparītadassanaṃ aññañca sakalaṃ micchābhinivesaṃ tesañca nissayabhūte pañcupādānakkhandhepi
tujjanato duruddhārato ca "sallan"ti paṭikacca pubbeyeva vipassanāpaññāya
passati. Evaṃ passato ariyamaggakkhaṇe ekanteneva ahaṃ karomīti na tassa hoti.
Yathā ca attano kārakabhāvo tassa na upaṭṭhāti, evaṃ paro karotīti na tassa
hoti, kevalampana aniccasaṅkhātaṃ paṭiccasamuppannadhammamattameva hoti. Ettāvatā
sammāpaṭipannassa sabbathāpi diṭṭhimānābhāvova dassito. Tena ca arahattappattiyā
saṃsārasamatikkamo pakāsito hoti.
    Idāni yo diṭṭhigate allīno, na so saṃsārato sīsaṃ ukkhipituṃ sakkotīti,
taṃ dassetuṃ "mānupetā"ti gāthamāha. Tattha mānupetā ayaṃ pajāti ayaṃ sabbāpi
diṭṭhigatikasaṅkhātā pajā sattakāyo "mayhaṃ diṭṭhi sundaRā. Mayhaṃ ādāno
sundaro"ti attano gāhassa sampaggahalakkhaṇena mānena upetā samannāgatā.
Mānaganthā mānavinibaddhāti tato eva tena aparāparaṃ uppajjamānena yathā
Taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā
ca mānaganthā mānavinibaddhāti. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti
"idameva saccaṃ moghamaññan"ti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena
paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ
appahānato saṃsāraṃ nātivattati, na atikkamatīti attho.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 26 page 371-373. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8312              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8312              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3875              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3875              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]