ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         7. Subhūtisuttavaṇṇanā
    [57] Sattame subhūtīti tassa therassa nāmaṃ, so hi āyasmā padumuttarassa
bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ
buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā
saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto nacirasseva
chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī"ti 1- araṇavihāre
bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ
otiṇṇo catupparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā "desanāpariyosāne
vuṭṭhahitvā vandissāmī"ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ
rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ "tena kho pana samayena
āyasmā subhūti .pe. Samāpajjitvā"ti.
    Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi
avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi
@Footnote: 1 aṅ. ekaka. 20/201-2/24
"avitakkasamādhī"ti adhippeto. Dutiyajjhānādīhi pahīnā micchāvitakkā na tāva supahīnā
accantappahānābhāvato, ariyamaggena pana pahīnā eva puna pahānakiccābhāvato
tasmā aggamaggapariyosānabhūto arahattaphalasamādhi sabbesaṃ micchāvitakkānaṃ
pahānante uppannattā visesato "avitakkasamādhī"ti vattabbataṃ arahati, pageva
catutthajjhānapādako. Tena vuttaṃ "idha pana catutthajjhānapādako arahattaphalasamādhi
`avitakkasamādhī'ti adhippeto"ti.
    Etamatthaṃ viditvāti etaṃ āyasmato subhūtissa sabbamicchāvitakka-
sabbasaṅkilesappahānasaṅkhātaṃ atthaṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ udānaṃ
udānesi.
    Tattha yassa vitakkā vidhūpitāti yena ariyapuggalena, yassa vā ariyapuggalassa
kāmavitakkādayo sabbepi micchāvitakkā vidhūpitā ariyamaggañāṇena santāpitā
samucchinnā. Ajjhattaṃ suvikappitā asesāti niyakajjhattasaṅkhāte attano santāne
uppajjanārahā suvikappitā suṭṭhu vikappitā asesato, kiñcipi asesetvā suṭṭhu
samucchinnāti 1- attho. Taṃ saṅgamaticca arūpasaññīti ettha tanti nipātamattaṃ.
Atha vā hetuattho taṃsaddo. Yasmā anavasesato 2- micchāvitakkā samucchinnā,
tasmā rāgasaṅgādikaṃ pañcavidhaṃ saṅgaṃ sabbampi vā kilesasaṅgaṃ aticca atikkamitvā
atikkamanahetu rūpasabhāvābhāvato ruppanasaṅkhātassa ca vikārassa tattha abhāvato
nibbikārahetubhāvato vā "arūpan"ti laddhanāmaṃ nibbānaṃ ārammaṇaṃ katvā
pavattāhi maggaphalasaññāhi arūpasaññī. Catuyogātigatoti kāmayogo bhavayogo
diṭṭhiyogo avijjāyogoti cattāro yoge yathārahaṃ catūhipi maggehi atikkamitvā
gato. Na jātumetīti makāro padasandhikaro, jātu ekaṃseneva punabbhavāya na eti,
āyatiṃ punabbhavābhinibbatti tassa natthīti attho. "na jātimetī"tipi paṭhanti,
@Footnote: 1 cha.Ma. asesetvā susamucchinnāti  2 cha.Ma. anavasesena
So evattho. Iti bhagavā āyasmato subhūtissa arahattaphalasamāpattivihāraṃ
anupādisesanibbānañca ārabbha pītivegavissaṭṭhaṃ udānaṃ udānesi.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 373-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3972              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3972              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]